बोधिसत्तधम्मतावण्णना
17. “विपस्सीति तस्स नामन्”ति वत्वा तस्स अन्वत्थतं दस्सेतुं “तञ्च खो”ति-आदि वुत्तं. विविधे अत्थेति तिरोहितविदूरदेसगतादिके नीलादिवसेन नानाविधे, तदञ्ञे च इन्द्रियगोचरभूते ते च यथूपगते, वोहारविनिच्छये चाति नानाविधे अत्थे. पस्सनकुसलतायाति दस्सने निपुणभावेन. याथावतो ञेय्यं बुज्झतीति बोधि, सो एव सत्तयोगतो बोधिसत्तोति आह “पण्डितसत्तो बुज्झनकसत्तो”ति. सुचिन्तितचिन्तितादिना पन पण्डितभावे वत्तब्बमेव नत्थि. यदा च पनानेन महाभिनीहारो कतो, ततो पट्ठाय महाबोधियं एकन्तनिन्नत्ता बोधिम्हि सत्तो बोधिसत्तोति आह “बोधिसङ्खातेसू”ति-आदि. मग्गञाणपदट्ठानञ्हि सब्बञ्ञुतञाणं, सब्बञ्ञुतञाणपदट्ठानञ्च मग्गञाणं “बोधी”ति वुच्चति. “सतो सम्पजानो”ति इमिना चतुत्थाय गब्भावक्कन्तिया ओक्कमीति दस्सेति. चतस्सो हि गब्भावक्कन्तियो इधेकच्चो गब्भो मातुकुच्छियं ओक्कमने, ठाने, निक्खमनेति तीसु ठानेसु असम्पजानो होति, एकच्चो पठमे ठाने सम्पजानो, न इतरेसु, एकच्चो पठमे, दुतिये च ठाने सम्पजानो, न ततिये, एकच्चो तीसुपि ठानेसु सम्पजानो होति. तत्थ पठमा गब्भावक्कन्ति लोकियमहाजनस्स वसेन वुत्ता, दुतिया असीतिमहासावकानं (थेरगा. अट्ठ. 2.21 वङ्गीसत्थेरगाथावण्णनाय वित्थारो) वसेन, ततिया द्विन्नं अग्गसावकानं, पच्चेकबुद्धानञ्च वसेन. ते किर कम्मजवातेहि उद्धंपादा अधोसिरा अनेकसतपोरिसे पपाते विय योनिमुखे खित्ता ताळच्छिग्गळेन हत्थी विय सम्बाधेन योनिमुखेन निक्खमन्ता महन्तं दुक्खं पापुणन्ति, तेन नेसं “मयं निक्खमामा”ति सम्पजञ्ञं न होति. चतुत्था सब्बञ्ञुबोधिसत्तानं वसेन. ते हि मातुकुच्छिम्हि पटिसन्धिं गण्हन्तापि पजानन्ति, तत्थ वसन्तापि पजानन्ति, निक्खमनकालेपि पजानन्ति. न हि ते कम्मजवाता उद्धंपादे अधोसिरे कत्वा खिपितुं सक्कोन्ति, द्वे हत्थे पसारित्वा अक्खीनि उम्मीलेत्वा ठितकाव निक्खमन्तीति. ѱणेन परिच्छिन्दित्वाति पुब्बभागे पञ्चमहाविलोकनञाणेहि चेव “इदानि चवामी”ति चुतिपरिच्छिन्दनञाणेन च अपरभागे “इध मया पटिसन्धि गहिता”ति पटिसन्धिपरिच्छिन्दनञाणेन च परिच्छिज्ज जानित्वा. पञ्चन्नं महापरिच्चागानं, ञातत्थचरियादीनञ्च सतिपि पारमिया परियापन्नभावे सम्भारविसेसभावदस्सनत्थं विसुं गहणं. तत्थ अङ्गपरिच्चागो, नयनपरिच्चागो, अत्तपरिच्चागो, रज्जपरिच्चागो, पुत्तदारपरिच्चागोति इमे पञ्च महापरिच्चागा. तत्थापि कामं अङ्गपरिच्चागादयोपि दानपारमीयेव, तथापि परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च महापरिच्चागानं विसुं गहणं. ततो एव च अङ्गपरिच्चागतोपि विसुं नयनपरिच्चागग्गहणं, परिच्चागभावसामञ्ञेपि रज्जपरिच्चागपुत्तदारपरिच्चागग्गहणञ्च कतं. ѱतीनं अत्थचरिया ञातत्थचरिया, सा च खो करुणायनवसेन. तथा सत्तलोकस्स दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन हितचरिया लोकत्थचरिया. कम्मस्सकताञाणवसेन, अनवज्जकम्मायतनसिप्पायतनविज्जाठानवसेन, खन्धायतनादिवसेन, लक्खणत्तयादितीरणवसेन च अत्तनो, परेसञ्च तत्थ सतिपट्ठानेन ञाणचारो बुद्धचरिया, सा पनत्थतो पञ्ञापारमीयेव, ञाणसम्भारविसेसतादस्सनत्थं पन विसुं गहणं. बुद्धचरियानन्ति बहुवचननिद्देसेन पुब्बयोगपुब्बचरियाधम्मक्खानादीनं सङ्गहो दट्ठब्बो. तत्थ गतपच्चागतवत्तसङ्खाताय पुब्बभागपटिपदाय सद्धिं अभिञ्ञासमापत्तिनिप्फादनं पुब्बयोगो. दानादीसुयेव सातिसयपटिपत्ति पुब्बचरिया. “याव चरियापिटके सङ्गहिता अभिनीहारो पुब्बयोगो, कायादिविवेकवसेन एकचरिया पुब्बचरिया”ति केचि. दानादीनञ्चेव अप्पिच्छतादीनञ्च संसारनिब्बानेसु आदीनवानिसंसानञ्च विभावनवसेन, सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन च पवत्तकथा धम्मक्खानं. कोटिं पत्वाति परं परियन्तं परमुक्कंसं पापुणित्वा. सत्तमहादानानीति अट्ठवस्सिककाले “हदयमंसादीनिपि याचकानं ददेय्यन्”ति अज्झासयं उप्पादेत्वा दिन्नदानं, मङ्गलहत्थिदानं, गमनकाले दिन्नं सत्तसत्तकमहादानं, मग्गं गच्छन्तेन दिन्नं अस्सदानं, रथदानं, पुत्तदानं, भरियादानन्ति इमानि सत्त महादानानि (चरिया. 79) दत्वा. “इदानेव मे मरणं होतू”ति अधिमुच्चित्वा कालकरणं अधिमुत्तिकालकिरिया, तं बोधिसत्तानंयेव, न अञ्ञेसं. बोधिसत्ता किर दीघायुकदेवलोके ठिता “इध ठितस्स मे बोधिसम्भारसम्भरणं न सम्भवती”ति कत्वा तत्थ वासतो निब्बिन्दमानसा होन्ति, तदा विमानं पविसित्वा अक्खीनि निमीलेत्वा “इतो उद्धं मे जीवितं नप्पवत्ततू”ति चित्तं अधिट्ठाय निसीदन्ति, चित्ताधिट्ठानसमनन्तरमेव मरणं होति. पारमीधम्मानञ्हि उक्कंसप्पवत्तिया तस्मिं तस्मिं अत्तभावे अभिञ्ञासमापत्तीहि सन्तानस्स विसेसितत्ता अत्तसिनेहस्स तनुभावेन, सत्तेसु च महाकरुणाय उळारभावेन अधिट्ठानस्स तिक्खविसदभावापत्तिया बोधिसत्तानं अधिप्पाया समिज्झन्ति. चित्ते, विय कम्मेसु च नेसं वसीभावो, तस्मा यत्थ उपपन्नानं पारमियो सम्मदेव परिब्रूहन्ति. वुत्तनयेन कालं कत्वा तत्थ उपपज्जन्ति. तथा हि अम्हाकं महासत्तो इमस्मिंयेव कप्पे नानाजातीसु अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्तो, अप्पकमेव कालं तत्थ ठत्वा ततो चवित्वा मनुस्सलोके निब्बत्तो, पारमीसम्भरणपसुतो अहोसि. तेन वुत्तं “बोधिसत्तानंयेव, न अञ्ञेसन्”ति. “एकेन-अत्तभावेन अन्तरेन पारमीनं सब्बसो पूरितत्ता”ति इमिना पयोजनाभावतो तत्थ ठत्वा अधिमुत्तिकालकिरिया नाम नाहोसीति दस्सेति. अपि च तत्थ यावतायुकट्ठानं चरिमभवे अनेकमहानिधिसमुट्ठानपुब्बिकाय दिब्बसम्पत्तिसदिसाय महासम्पत्तिया निब्बत्ति विय, बुद्धभूतस्स असदिसदानादिवसेन अनञ्ञसाधारणलाभुप्पत्ति विय च “इतो परं महापुरिसस्स दिब्बसम्पत्ति-अनुभवनं नाम नत्थी”ति उस्साहजातस्स पुञ्ञसम्भारस्स वसेनाति दट्ठब्बं. अयञ्हेत्थ धम्मता. मनुस्सगणनावसेन, न देवगणनावसेन. पुब्बनिमित्तानीति चुतिया पुब्बनिमित्तानि. अमिलायित्वाति एत्थ अमिलातग्गहणेनेव तासं मालानं वण्णसम्पदायपि गन्धसम्पदायपि सोभासम्पदायपि अविनासो दस्सितोति दट्ठब्बं. बाहिरब्भन्तरानं रजोजल्लानं लेपस्सपि अभावतो देवानं सरीरगतानि वत्थानि सब्बकालं परिसुद्धप्पभस्सरानेव हुत्वा तिट्ठन्तीति आह “वत्थेसुपि एसेव नयो”ति. नेव सीतं न उण्हन्ति यस्स सीतस्स पटिकारवसेन अधिकं सेवियमानं उण्हं, सयमेव वा खरतरं हुत्वा अभिभवन्तं सरीरे सेदं उप्पादेय्य, तादिसं नेव सीतं, न उण्हं होति. तस्मिं कालेति यथावुत्तमरणासन्नकाले. बिन्दुबिन्दुवसेनाति छिन्नसुत्ताय आमुत्तमुत्तावलिया निपतन्ता मुत्तगुळिका विय बिन्दु बिन्दु हुत्वा. सेदाति सेदधारा मुच्चन्ति. दन्तानं खण्डितभावो खण्डिच्चं. केसानं पलितभावो पालिच्चं. आदि-सद्देन वलित्तचतं सङ्गण्हाति. किलन्तरूपो अत्तभावो होति, न पन खण्डिच्चपालिच्चादीति अधिप्पायो. उक्कण्ठिताति अनभिरति. सा नत्थि उपरूपरि उळार-उळारानमेव भोगानं विसेसतो दुविजाननानं उपतिट्ठहनतो. निस्ससन्तीति उण्हं निस्ससन्ति. विजम्भन्तीति अनभिरतिवसेन विजम्भनं करोन्ति. पण्डिता एवाति बुद्धिसम्पन्ना एव देवता. यथा देवता सम्पतिजाता “कीदिसेन पुञ्ञकम्मेन इध निब्बत्ता”ति चिन्तेत्वा “इमिना नाम पुञ्ञकम्मेन इध निब्बत्ता”ति जानन्ति, एवं अतीतभवे अत्तना कतं, अञ्ञदापि वा एकच्चं पुञ्ञकम्मं जानन्तियेव महापुञ्ञाति आह “ये महापुञ्ञा”ति-आदि. न पञ्ञायन्ति चिरतरकालत्ता परमायुनो. अनिय्यानिकन्ति न निय्यानावहं सत्तानं अभाजनभावतो. सत्ता न परमायुनो होन्ति नाम पापुस्सन्नतायाति आह “तदा हि सत्ता उस्सन्नकिलेसा होन्ती”ति. एत्थाह– कस्मा सम्मासम्बुद्धा मनुस्सलोके एव उप्पज्जन्ति, न देवब्रह्मलोकेसूति? देवलोके ताव नुप्पज्जन्ति ब्रह्मचरियवासस्स अनोकासभावतो, तथा अनच्छरियभावतो अच्छरियधम्मा हि बुद्धा भगवन्तो, तेसं सा अच्छरियधम्मता देवत्तभावे ठितानं न पाकटा होति यथा मनुस्सभूतानं, देवभूते हि सम्मासम्बुद्धे दिस्समानं बुद्धानुभावं देवानुभावतो लोको दहति, न बुद्धानुभावतो, तथा सति “सम्मासम्बुद्धो”ति नाधिमुच्चति न सम्पसीदति, इस्सरगुत्तग्गाहं न विस्सज्जेति, देवत्तभावस्स च चिरकालाधिट्ठानतो एकच्चसस्सतवादतो न परिमुच्चति. ब्रह्मलोके नुप्पज्जन्तीति एत्थापि एसेव नयो. सत्तानं तादिसग्गाहविनिमोचनत्थञ्हि बुद्धा भगवन्तो मनुस्ससुगतियंयेव उप्पज्जन्ति, न देवसुगतियं. मनुस्ससुगतियं उप्पज्जन्तापि ओपपातिका न होन्ति, सति च ओपपातिकूपपत्तियं वुत्तदोसानतिवत्तनतो, धम्मवेनेय्यानं धम्मतन्तिया ठपनस्स विय धातुवेनेय्यानं धातूनं ठपनस्स इच्छितब्बत्ता च. न हि ओपपातिकानं परिनिब्बानतो उद्धं सरीरधातुयो तिट्ठन्ति. मनुस्सलोके उप्पज्जन्तापि महाबोधिसत्ता चरिमभवे मनुस्सभावस्स पाकटभावकरणाय पन दारपरिग्गहम्पि करोन्ता याव पुत्तमुखदस्सना अगारमज्झे तिट्ठन्ति, परिपाकगतसीलनेक्खम्मपञ्ञादिपारमिकापि न अभिनिक्खमन्तीति. किं वा एताय कारणचिन्ताय “सब्बबुद्धेहि आचिण्णसमाचिण्णा, यदिदं मनुस्सभूतानंयेव अभिसम्बुज्झना, न देवभूतानन्”ति. अयमेत्थ धम्मता. तथा हि तदत्थो महाभिनीहारोपि मनुस्सभूतानंयेव इज्झति, न देवभूतानं. कस्मा पन सम्मासम्बुद्धा जम्बुदीपे एव उप्पज्जन्ति, न सेसदीपेसु? केचि ताव आहु “यस्मा पथविया नाभिभूता, बुद्धानुभावसहिता अचलट्ठानभूता बोधिमण्डभूमि जम्बुदीपे एव, तस्मा जम्बुदीपे एव उप्पज्जन्ती”ति, तथा “इतरेसम्पि अविजहितट्ठानानं तत्थेव लब्भनतो”ति. अयं पनेत्थ अम्हाकं खन्ति– यस्मा पुरिमबुद्धानं, महाबोधिसत्तानं, पच्चेकबुद्धानञ्च निब्बत्तिया सावकबोधिसत्तानं सावकबोधिया अभिनीहारो, सावकपारमिया सम्भरणं, परिपाचनञ्च बुद्धखेत्तभूते इमस्मिं चक्कवाळे जम्बुदीपे एव इज्झति, न अञ्ञत्थ. वेनेय्यानं विनयनत्थो च बुद्धुप्पादोति अग्गसावकमहासावकादि वेनेय्यविसेसापेक्खाय एतस्मिं जम्बुदीपे एव बुद्धा निब्बत्तन्ति, न सेसदीपेसु. अयञ्च नयो सब्बबुद्धानं आचिण्णसमाचिण्णोति. तेसं उत्तमपुरिसानं तत्थेव उप्पत्ति सम्पत्तिचक्कानं विय अञ्ञमञ्ञूपनिस्सयतो अपरापरं वत्ततीति दट्ठब्बं, एतेनेव इमं चक्कवाळं मज्झे कत्वा इमिना सद्धिं चक्कवाळानं दससहस्सस्सेव खेत्तभावो दीपितो इतो अञ्ञस्स बुद्धानं उप्पत्तिट्ठानस्स तेपिटके बुद्धवचने अनुपलब्भनतो. तेनाह “तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्तीति दीपं पस्सी”ति. इमिना नयेन देसनियामेपि कारणं नीहरित्वा वत्तब्बं. इदानि च खत्तियकुलं लोकसम्मतं ब्राह्मणानम्पि पूजनीयभावतो. “राजा पिता भविस्सती”ति कुलं पस्सि पितुवसेन कुलस्स निद्दिसितब्बतो.