सम्बहुलपरिच्छेदवण्णना

चन्दादीनं सोभाविसेसं रहेति चजापेतीति राहु, राहुग्गहो, इध पन राहु वियाति राहु. बन्धनन्ति च अनत्थुप्पत्तिट्ठानतं सन्धाय वुत्तं. तथा महासत्तेन वुत्तवचनमेव गहेत्वा कुमारस्स “राहुलो”ति नामं अकंसु. अथाति निपातमत्तं. रोचिनीति रोचनसीला, उज्जलरूपाति अत्थो. रुचग्गतीति रुचं पभातं आगतिभूता, ग-कारागमं कत्वा वुत्तं. इत्थिरतनभावतो मनुस्सलोके सब्बासं इत्थीनं बिम्बपटिच्छन्नभूताति बिम्बा.
झाना वुट्ठायाति पादकज्झानतो उट्ठाय.
अट्ठङ्गुलुब्बेधाति अट्ठङ्गुलप्पमाणबहलभावा. चूळंसेन छादेत्वाति तिरियभागेन ठपनवसेन सब्बं विहारट्ठानं छादेत्वा. सुवण्णयट्ठिफालेहीति फालप्पमाणाहि सुवण्णयट्ठीहि. सुवण्णहत्थिपादानीति पकतिहत्थिपादपरिमाणानि सुवण्णखण्डानि. वुत्तनयेनेवाति चूळंसेनेव. सुवण्णकट्टीहीति सुवण्णखण्डेहि. सलक्खणानन्ति लक्खणसम्पन्नानं सहस्सारानं.
बोधिपल्लङ्कोति अभिसम्बुज्झनकाले निसज्जट्ठानं. अविजहितोति बुद्धानं तथानिसज्जाय अनञ्ञत्थभावीभावतो अपरिच्चत्तो. तेनाह “एकस्मिंयेव ठाने होती”ति. पठमपदगण्ठिकाति पच्छिमे सोपानफलके ठत्वा ठपियमानस्स दक्खिणपादस्स पतिट्ठहनट्ठानं. तं पन यस्मा दळ्हं थिरं केनचि अभेज्जं होति, तस्मा “पदगण्ठी”ति वुत्तं. यस्मिं भूमिभागे इदानि जेतवनमहाविहारो, तत्थ यस्मिं ठाने पुरिमानं सब्बबुद्धानं मञ्चा पञ्ञत्ता, तस्मिंयेव पदेसे अम्हाकम्पि भगवतो मञ्चो पञ्ञत्तोति कत्वा “चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ती”ति वुत्तं. मञ्चानं पन महन्तखुद्दकभावेन मञ्चपञ्ञापनपदेसस्स महन्तामहन्तता अप्पमाणं, बुद्धानुभावेन पन सो पदेसो सब्बदा एकप्पमाणोयेव होतीति “चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ती”ति वुत्तन्ति दट्ठब्बं. विहारोपि न विजहितो येवाति एत्थापि एसेव नयो. पुरिमं विहारट्ठानं न परिच्चजतीति हि अत्थो.
विसिट्ठा मत्ता विमत्ता, विमत्ताव वेमत्तं, विसदिसताति अत्थो. पमाणं आरोहो. पधानं दुक्करकिरिया. रस्मीति सरीरप्पभा.
“सत्तानं पाकतिकहत्थेन छहत्थो मज्झिमपुरिसो, ततो तिगुणं भगवतो सरीरप्पमाणन्ति भगवा अट्ठारसहत्थो”ति वदन्ति. अपरे पन भणन्ति “मनुस्सानं पाकतिकहत्थेन चतुहत्थो मज्झिमपुरिसो, ततो तिगुणं भगवतो सरीरप्पमाणन्ति भगवा द्वादसहत्थो उपादिन्नकरूपधम्मवसेन, समन्ततो पन ब्याममत्तं ब्यामप्पभा फरतीति उपरि छहत्थं अब्भुग्गतो, बहलतरप्पभा रूपेन सद्धिं अट्ठारसहत्थो होती”ति.
अद्धनियन्ति दीघकालं.
अज्झासयपटिबद्धन्ति बोधिसम्भारसम्भरणकाले तथापवत्तज्झासयाधीनं, तथापवत्तपत्थनानुरूपं विपुलं, विपुलतरञ्च होतीति अत्थो. स्वायमत्थो चरियापिटकवण्णनायं वुत्तनयेनेव वेदितब्बो. एत्थ च यस्मा सरीरप्पमाणं, पधानं, सरीरप्पभा च बुद्धानं विसदिसाति इध पाळियं अनागता, तस्मा तेहि सद्धिं वेमत्ततासामञ्ञेन आयुकुलानिपि इध आहरित्वा दीपितानि. पटिविद्धगुणेसूति अधिगतसब्बञ्ञुगुणेसु. ननु च बोधिसम्भारेसु, वेनेय्यपुग्गलपरिमाणे च वेमत्तं नत्थीति? सच्चं नत्थि, तदुभयं पन बुद्धगुणग्गहणेन गहितमेव होतीति न उद्धटं. यदग्गेन हि सब्बबुद्धानं बुद्धगुणेसु वेमत्तं नत्थि, तदग्गेन नेसं सम्बोधिसम्भारेसुपि वेमत्तं नत्थीति. कस्मा? हेतु-अनुरूपताय फलस्स एकन्तेनेव वेनेय्यपुग्गलपरिमाणे वेमत्तभावो विभावितो. महाबोधिसत्तानञ्हि हेतु-अवत्थायं सम्भतूपनिस्सयिन्द्रियपरिपाका वेनेय्यपुग्गला चरिमभवे अरहत्तसम्पत्तिया परिपोसितानि कमलवनानि सूरियरस्मिसम्फस्सेन विय तथागतगुणानुभावसम्फस्सेन विबोधं उपगच्छन्तीति दीपेसुं अट्ठकथाचरिया.
निधिकुम्भोति चत्तारो महानिधयो सन्धाय वदति. जातो चाति. च-सद्देन कतमहाभिनीहारो चाति अयम्पि अत्थो सङ्गहितोति दट्ठब्बो. वुत्तं हेतं बुद्धवंसे
“तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;
विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्सती”ति. (बु. वं. 65).

“एतेनेव च सब्बबुद्धानं विसाखानक्खत्तेनेव महाभिनीहारो होती”ति च वदन्ति.

13. अयं गतीति अयं पवत्ति पवत्तनाकारो, अञ्ञे पुब्बेनिवासं अनुस्सरन्ता इमिना आकारेन अनुस्सरन्तीति अत्थो, यस्मा चुतितो पट्ठाय याव पटिसन्धि, ताव अनुस्सरणं आरोहनं अतीत-अतीततर-अतीततमादिजातिसङ्खाते पुब्बेनिवासे ञाणस्स अभिमुखभावेन पवत्तीति कत्वा. तस्मा पटिसन्धितो पट्ठाय याव चुति, ताव अनुस्सरणं ओरोहनं पुब्बेनिवासे पटिमुखभावेन ञाणस्स पवत्तीति आह “पच्छामुखं ञाणं पेसेत्वा”ति. चुतिगन्तब्बन्ति यं पनिदं चुतिया ञाणगतिया गन्तब्बं, तं गमनं बुज्झनन्ति अत्थो. गरुकन्ति भारियं दुक्करं. तेनाह “आकासे पदं दस्सेन्तो विया”ति. अपरम्पि कारणन्ति छिन्नवटुमानुस्सरणं पच्छामुखं ञाणं पेसनतो अपरं अच्छरियब्भुतकारणं. यत्राति पच्चत्तत्थे, नामाति अच्छरियत्थे निपातो, हि-सद्दो अनत्थको. तेनाह “यो नाम तथागतो”ति. एवञ्च कत्वा “यत्रा”ति निपातवसेन विसुं यत्र-सद्दग्गहणं समत्थितं होति. पपञ्चेन्ति सत्तसन्तानं संसारे वित्थारेन्तीति पपञ्चं. कम्मवट्टं वुच्चतीति किलेसवट्टस्स पपञ्चग्गहणेन, विपाकवट्टस्स दुक्खग्गहणेन गहितत्ता. परियादिन्नवट्टेति सब्बसो खेपितवट्टे. “मग्गसीलेन फलसीलेना”ति वत्वा तयिदं मग्गफलसीलं लोकियसीलपुब्बकं, बुद्धानञ्च लोकियसीलम्पि लोकुत्तरसीलं विय अनञ्ञसाधारणं एवाति दस्सेतुं “लोकियलोकुत्तरसीलेना”ति वुत्तं. समाधिपञ्ञासुपि एसेव नयो. समाधिपक्खाति समाधि च समाधिपक्खा च समाधिपक्खा, एकदेससरूपेकसेसो दट्ठब्बो. तेनाह “मग्गसमाधिना”ति-आदि, “विहारो गहितो वा”ति च. समाधिपक्खा नाम वीरियसति-आदयो.
सयन्ति अत्तना. नीवरणादीहीति नीवरणेहि चेव तदेकट्ठेहि च पापधम्मेहि, वितक्कविचारादीहि च. “विमुत्तत्ता विमुत्तीति सङ्ख्यं गच्छन्ती”ति इमिना विमुत्ति-सद्दस्स कम्मसाधनतं आह अट्ठसमापत्ति-आदिविसयत्ता तस्स. विमुत्तत्ताति च “विक्खम्भनवसेन विमुत्तत्ता”ति-आदिना योजेतब्बं. तस्स तस्साति अनिच्चानुपस्सनादिकस्स. पच्चनीकङ्गवसेनाति पहातब्बपटिपक्ख-अङ्गवसेन. पटिप्पस्सद्धन्ते उप्पन्नत्ताति किलेसानं पटिप्पस्सम्भनं पटिप्पस्सद्धं, सो एव अन्तो परियोसानभावतो, तस्मिं साधेतब्बे निब्बत्तत्ता, तंतंमग्गवज्झकिलेसानं पटिप्पस्सम्भनवसेन पवत्तत्ताति अत्थो. किलेसेहि निस्सटता, अपगमो च निब्बानस्स तेहि विवित्तत्ता एवाति आह “दूरे ठितत्ता”ति.
16. धम्मधातूति धम्मानं सभावो, अत्थतो चत्तारि अरियसच्चानि. सुप्पटिविद्धाति सुट्ठु पटिविद्धा सवासनानं सब्बेसं किलेसानं पजहनतो. एवञ्हि सब्बञ्ञुता, दसबलञाणादयो चाति सब्बे बुद्धगुणा भगवता अधिगता अहेसुं. अरहत्तं धम्मधातूति केचि. सब्बञ्ञुतञाणन्ति अपरे. द्वीहि पदेहीति द्वीहि वाक्येहि. आबद्धन्ति पटिबद्धं तंमूलकत्ता उपरिदेसनाय. देवचारिककोलाहलन्ति अत्तनो देवलोके चारिकायं सुद्धावासदेवानं कुतूहलप्पवत्तिं दस्सेन्तो सुत्तन्तपरियोसाने (दी. नि. अट्ठ. 2.91) विचारेस्सति, अत्थतो विभावेस्सतीति योजना. अयं देसनाति “इतो सो भिक्खवे”ति-आदिना (दी. नि. 2.4) वित्थारतो पवत्तितदेसनमाह. निदानकण्डेति-आदितो देसितं उद्देसदेसनमाह. सा हि इमिस्सा देसनाय निदानट्ठानियत्ता तथा वुत्ता.