अरियसच्चकथावण्णना
155. महापनादस्स रञ्ञो. पासादकोटियं कतगामोति पासादस्स पतितथुपिकाय पतिट्ठितट्ठाने निविट्ठगामो. अरियभावकरानन्ति ये पटिविज्झन्ति, तेसं अरियभावकरानं निमित्तस्स कत्तुभावूपचारवसेनेव वुत्तं. तच्छाविपल्लासभूतभावेन सच्चानं. अनुबोधो पुब्बभागियं ञाणं, पटिवेधो मग्गञाणेन अभिसमयो, तत्थ यस्मा अनुबोधपुब्बको पटिवेधो अनुबोधेन विना न होति, अनुबोधोपि एकच्चो पटिवेधेन सम्बन्धो, तदुभयाभावहेतुकञ्च वट्टेव संसरणं, तस्मा वुत्तं पाळियं “अननुबोधा…पे… तुम्हाकञ्चा”ति. पटिसन्धिग्गहणवसेन भवतो भवन्तरूपगमनं सन्धावनं, अपरापरं चवनुपपज्जनवसेन सञ्चरणं संसरणन्ति आह “भवतो”ति-आदि. सन्धावितसंसरितपदानं कम्मसाधनतं सन्धायाह “मया च तुम्हेहि चा”ति पठमविकप्पे. दुतियविकप्पे पन भावसाधनतं हदये कत्वा “ममञ्चेव तुम्हाकञ्चा”ति यथारुतवसेनेव वुत्तं. नयनसमत्थाति पापनसमत्था, दीघरज्जुना बद्धसकुणं विय रज्जुहत्थो पुरिसो देसन्तरं तण्हारज्जुना बद्धं सत्तसन्तानं अभिसङ्खारो भवन्तरं नेति एतायाति भवनेत्ति, तण्हा, सा अरियमग्गसत्थेन सुट्ठु हता छिन्नाति भवनेत्तिसमूहता.