सीलवन्त-आनिसंसवण्णना
150. वुत्तविपरियायेनाति वुत्ताय आदीनवकथाय विपरियायेन. “अप्पमत्तो तं तं कसिवाणिज्जादिं यथाकालं सम्पादेतुं सक्कोती”ति-आदिना “पासंसं सीलमस्स अत्थीति सीलवा. सीलसम्पन्नोति सीलेन समन्नागतो. सम्पन्नसीलो”ति एवमादिकं पन अत्थवचनं सुकरन्ति अनामट्ठं. 151. पाळिमुत्तकायाति सङ्गीति-अनारुळ्हाय धम्मिकथाय. तत्थेवाति आवसथागारे एव.
पाटलिपुत्तनगरमापनवण्णना
152. इस्सरियमत्तायाति इस्सरियप्पमाणेन, इस्सरियेन चेव वित्तूपकरणेन चाति एवं वा अत्थो दट्ठब्बो. उपभोगूपकरणानिपि हि लोके “मत्ता”ति वुच्चन्ति. पाटलिगामं नगरं कत्वाति पुब्बे “पाटलिगामो”ति लद्धनामं ठानं इदानि नगरं कत्वा. मापेन्तीति पतिट्ठापेन्ति. आयमुखपच्छिन्दनत्थन्ति आयद्वारानं उपच्छेदनाय. “सहस्ससेवा”ति वा पाठो, सहस्ससो एव. तेनाह “एकेकवग्गवसेन सहस्सं सहस्सं हुत्वा”ति. घरवत्थूनीति घरपतिट्ठापनट्ठानानि. चित्तानि नमन्तीति तंतंदेवतानुभावेन तत्थ तत्थेव चित्तानि नमन्ति वत्थुविज्जापाठकानं, यत्थ यत्थ ताहि वत्थूनि परिग्गहितानि. सिप्पानुभावेनाति सिप्पानुगतविज्जानुभावेन. नागग्गाहोति नागानं निवासप्परिग्गहो. सेसद्वयेसुपि एसेव नयो. पासाणोति अप्पलक्खणपासाणो. खाणुकोति यो कोचि खाणुको सिप्पं जप्पित्वा तादिसं सारम्भट्ठानं परिहरित्वा अनारम्भे ठाने ताहि वत्थुपरिग्गाहिकाहि देवताहि सद्धिं मन्तयमाना विय तंतंगेहानि मापेन्ति उपदेसदानवसेन. नेसन्ति वत्थुविज्जापाठकानं, सब्बासं देवतानं. मङ्गलं वड्ढापेस्सन्तीति मङ्गलं ब्रूहेस्सन्ति. पण्डितदस्सनादीनि हि उत्तममङ्गलानि. तेनाह “अथ मयन्”ति-आदि. सद्दो अब्भुग्गच्छति अवयवधम्मेन समुदायस्स अपदिसितब्बतो यथा “अलङ्कतो देवदत्तो”ति. अरियकमनुस्सानन्ति अरियदेसवासिमनुस्सानं. रासिवसेनेवाति “सहस्सं सतसहस्सन्”ति-आदिना रासिवसेनेव, अप्पकस्स पन भण्डस्स कयविक्कयो अञ्ञत्थापि लब्भतेवाति “रासिवसेनेवा”ति वुत्तं. वाणिजाय पथो पवत्तिट्ठानन्ति वणिप्पथोति पुरिमविकप्पे अत्थो दुतियविकप्पे पन वाणिजानं पथो पवत्तिट्ठानन्ति, वणिप्पथोति इममत्थं दस्सेन्तो “वाणिजानं वसनट्ठानन्”ति आह. भण्डपुटे भिन्दन्ति मोचेन्ति एत्थाति पुटभेदनन्ति अयमेत्थ अत्थोति आह “भण्डपुटे…पे… वुत्तं होती”ति. च-कारत्थो समुच्चयत्थो वा-सद्दो. 153. काळकण्णी सत्ताति अत्तना कण्हधम्मबहुलताय परेसञ्च कण्हविपाकानत्थनिब्बत्तिनिमित्तताय “काळकण्णी”ति लद्धनामा परूपद्दवकरा अप्पेसक्खसत्ता. तन्ति भगवन्तं. पुब्बण्हसमयन्ति पुब्बण्हे एकं समयं. गामप्पविसननीहारेनाति गामप्पवेसन निवसनाकारेन. कायपटिबद्धं कत्वाति चीवरं पारुपित्वा, पत्तं हत्थेन गहेत्वाति अत्थो. एत्थाति एतस्मिं वा सकप्पितप्पदेसे. सञ्ञतेति सम्मदेव सञ्ञते सुसंवुतकायवाचाचित्ते. पत्तिं ददेय्याति अत्तना पसुतं पुञ्ञं तासं देवतानं अनुप्पदज्जेय्य. “पूजिता”ति-आदीसु तदेव पत्तिदानं पूजा, अनागते एव उपद्दवे आरक्खसंविधानं पटिपूजा. “येभुय्येन ञातिमनुस्सा ञातिपेतानं पत्तिदानादिना पूजनमाननादीनि करोन्ति इमे पन अञ्ञातकापि समाना तथा करोन्ति, तस्मा नेसं सक्कच्चं आरक्खा संविधातब्बा”ति अञ्ञमञ्ञं सम्पवारेत्वा देवता तत्थ उस्सुक्कं आपज्जन्तीति dassento “ime”ti-आदिमाह. बलिकम्मकरणं माननं, सम्पति उप्पन्नपरिस्सयहरणं पटिमानन्ति दस्सेतुं “एते”ति-आदि वुत्तं. सुन्दरानि पस्सतीति सुन्दरानि इट्ठानि एव पस्सति, न अनिट्ठानि. 154. आणियो कोट्टेत्वाति लहुके दारुदण्डे गहेत्वा कवाटफलके विय अञ्ञमञ्ञं सम्बन्धे कातुं आणियो कोट्टेत्वा. नावासङ्खेपेन कतं उळुम्पं, वेळुनळादिके सङ्घरित्वा वल्लि-आदीहि कलापवसेन बन्धित्वा कत्तब्बं कुल्लं. उदकट्ठानस्सेतं अधिवचनन्ति यथावुत्तस्स यस्स कस्सचि उदकट्ठानस्स एतं “अण्णवन्”ति अधिवचनं, समुद्दस्सेवाति अधिप्पायो. सरन्ति इध नदी अधिप्पेता सरति सन्दतीति कत्वा. गम्भीरवित्थतन्ति अगाधट्ठेन गम्भीरं, सकललोकत्तयब्यापिताय वित्थतं. विसज्जाति अनासज्ज अप्पत्वा. पल्ललानि तेसं अतरणतो. विनायेव कुल्लेनाति ईदिसं उदकं कुल्लेन ईदिसेन विना एव तिण्णा मेधाविनो जना, तण्हासरं पन अरियमग्गसङ्खातं सेतुं कत्वा नित्तिण्णाति योजना.
पठमभाणवारवण्णना निट्ठिता.