अनावत्तिधम्मसम्बोधिपरायणवण्णना
156. द्वे गामा “नातिका”ति एवं लद्धनामो, ञ-कारस्स चायं न-कारादेसेन निद्देसो “अनिमित्ता न नायरे”ति-आदीसु (विसुद्धि. 1.174; जा. अट्ठ. 2.2.34) विय. तेनाह “ञातिगामके”ति गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथोति गिञ्जकावसथो सो किर आवासो यथा सुधापरिकम्मेन सम्पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा कतो. तेन वुत्तं “इट्ठकामये आवसथे”ति. तुलादण्डकवाटफलकानि पन दारुमयानेव. 157. ओरं वुच्चति कामधातु, पच्चयभावेन तं ओरं भजन्तीति ओरम्भागियानि, ओरम्भागस्स वा हितानि ओरम्भागियानि. तेनाह “हेट्ठाभागियानन्”ति-आदि. तीहि मग्गेहीति हेट्ठिमेहि तीहि मग्गेहि. तेहि पहातब्बताय हि नेसं संयोजनानं ओरम्भागियता. ओरम्भञ्जियानि वा ओरम्भागियानि वुत्तानि निरुत्तिनयेन. इदानि ब्यतिरेकमुखेन नेसं ओरम्भागियभावं विभावेतुं “तत्था”ति-आदि वुत्तं. विक्खम्भितानि समत्थताविघातेन पुथुज्जनानं, समुच्छिन्नानि सब्बसो अभावेन अरियानं रूपारूपभवूपपत्तिया विबन्धाय न होन्तीति वुत्तं “अविक्खम्भितानि असमुच्छिन्नानी”ति. निब्बत्तवसेनाति पटिसन्धिग्गहणवसेन. गन्तुं न देन्ति महग्गतगामिकम्मायूहनस्स विनिबन्धनतो. सक्कायदिट्ठि-आदीनि तीणि संयोजनानि कामच्छन्दब्यापादा विय महग्गतूपपत्तिया अविनिबन्धभूतानिपि कामभवूपपत्तिया विसेसपच्चयत्ता तत्थ महग्गतभवे निब्बत्तम्पि तन्निब्बत्तिहेतुकम्मपरिक्खये कामभवूपपत्तिपच्चयताय महग्गतभवतो आनेत्वा पुन इधेव कामभवे एव निब्बत्तापेन्ति, तस्मा सब्बानिपि पञ्चपि संयोजनानि ओरम्भागियानि एव. पटिसन्धिवसेन अनागमनसभावाति पटिसन्धिग्गहणवसेन तस्मा लोका इध न आगमनसभावा. बुद्धदस्सनथेरदस्सनधम्मस्सवनानं पनत्थायस्स आगमनं अनिवारितं. कदाचि करहचि उप्पत्तिया सविरळाकारता परियुट्ठानमन्दताय अबहलताति द्वेधापि तनुभावो. अभिण्हन्ति बहुसो. बहलबहलाति तिब्बतिब्बा. यत्थ उप्पज्जन्ति, तं सन्तानं मद्दन्ता, फरन्ता, साधेन्ता, अन्धकारं करोन्ता उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता तनुकतनुका मन्दमन्दा उप्पज्जन्ति. “पुत्तधीतरो होन्ती”ति इदं अकारणं. तथा हि अङ्गपच्चङ्गपरामसनमत्तेनपि ते होन्ति. इदन्ति “रागदोसमोहानं तनुत्ता”ति इदं वचनं. भवतनुकवसेनाति अप्पकभववसेन. तन्ति महासिवत्थेरस्स वचनं पटिक्खित्तन्ति सम्बन्धो. ये भवा अरियानं लब्भन्ति, ते परिपुण्णलक्खणभवा एव. ये न लब्भन्ति, तत्थ कीदिसं तं भवतनुकं, तस्मा उभयथापि भवतनुकस्स असम्भवो एवाति दस्सेतुं “सोतापन्नस्सा”ति-आदि वुत्तं. अट्ठमे भवे भवतनुकं नत्थि अट्ठमस्सेव भवस्स सब्बस्सेव अभावतो. सेसेसुपि एसेव नयो. कामावचरलोकं सन्धाय वुत्तं इतरस्स लोकस्स वसेन तथा वत्तुं असक्कुणेय्यत्ता. यो हि सकदागामी देवमनुस्सलोकेसु वोमिस्सकवसेन निब्बत्तति, सोपि कामभववसेनेव परिच्छिन्दितब्बो. भगवता च कामलोके ठत्वा “सकिदेव इमं लोकं आगन्त्वा”ति वुत्तं, “इमं लोकं आगन्त्वा”ति च इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति, इमे चत्तारो इध न लब्भन्ति. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायति, अयं इध अधिप्पेतो. अट्ठकथायं पन इमं लोकन्ति कामभवो अधिप्पेतोति इममत्थं विभावेतुं “सचे ही”ति-आदिना अञ्ञंयेव चतुक्कं दस्सितं. चतूसु …पे… सभावोति अत्थो अपायगमनीयानं पापधम्मानं सब्बसो पहीनत्ता. धम्मनियामेनाति मग्गधम्मनियामेन. नियतो उपरिमग्गाधिगमस्स अवस्संभाविभावतो. तेनाह “सम्बोधिपरायणो”ति.