सारिपुत्तसीहनादवण्णना

145. “आयस्मा सारिपुत्तो”ति-आदि पाठजातं. सम्पसादनीयेति सम्पसादनीयसुत्ते (दी. नि. 3.141) वित्थारितं पोराणट्ठकथायं, तस्मा मयम्पि तत्थेव नं अत्थतो वित्थारयिस्सामाति अधिप्पायो.

दुस्सील-आदीनववण्णना

148. आगन्त्वा वसन्ति एत्थ आगन्तुकाति आवसथो, तदेव अगारन्ति आह “आवसथागारन्ति आगन्तुकानं आवसथगेहन्”ति. द्विन्नं राजूनन्ति लिच्छविराजमगधराजूनं. सहायकाति सेवका. कुलानीति कुटुम्बिके. सन्थतन्ति सन्थरि, सब्बं सन्थरि सब्बसन्थरि, तं सब्बसन्थरिं. भावनपुंसकनिद्देसो चायं. तेनाह “यथा सब्बं सन्थतं होति, एवन्”ति.
149. दुस्सीलोति एत्थ दु-सद्दो अभावत्थो “दुप्पञ्ञो”ति-आदीसु (म. नि. 1.449; a. नि. 5.10) विय, न गरहत्थोति आह “असीलो निस्सीलो”ति. भिन्नसंवरोति एत्थ यो समादिन्नसीलो केनचि कारणेन सीलभेदं पत्तो, सो ताव भिन्नसंवरो होति. यो पन सब्बेन सब्बं असमादिन्नसीलो आचारहीनो, सो कथं भिन्नसंवरो नाम होतीति? सोपि साधुसमाचारस्स परिहानियस्स भेदितत्ता भिन्नसंवरो एव नाम. विस्सट्ठसंवरो संवररहितोति हि वुत्तं होति.
तं तं सिप्पट्ठानं. माघातकालेति “मा घातेथ पाणिनो”ति एवं माघाताति घोसनं घोसितदिवसे.
अब्भुग्गच्छति पापको कित्तिसद्दो.
अज्झासयेन मङ्कु होतियेव विप्पटिसारिभावतो.
तस्साति दुस्सीलस्स. समादाय पवत्तिट्ठानन्ति उट्ठाय समुट्ठाय कतकारणं. आपाथं आगच्छतीति तं मनसो उपट्ठाति. उम्मीलेत्वा इधलोकन्ति उम्मीलनकाले अत्तनो पुत्तदारादिदस्सनवसेन इध लोकं पस्सति. निमीलेत्वा परलोकन्ति निमीलनकाले गतिनिमित्तुपट्ठानवसेन परलोकं पस्सति. तेनाह “चत्तारो अपाया”ति-आदि. पञ्चमपदन्ति “कायस्स भेदा”ति-आदिना वुत्तो पञ्चमो आदीनवकोट्ठासो.