140. तेभूमके सङ्खारे “अनिच्चा”ति अनुपस्सति एतायाति अनिच्चानुपस्सना, तथा पवत्ता विपस्सना, सा पन यस्मा अत्तना सहगतसञ्ञाय भाविताय विभाविता एव होतीति वुत्तं “अनिच्चानुपस्सनाय सद्धिं उप्पन्नसञ्ञा”ति. सञ्ञासीसेन वायं विपस्सनाय एव निद्देसो. अनत्तसञ्ञादीसुपि एसेव नयो. लोकियविपस्सनापि होन्ति, यस्मा “अनिच्चन्”ति-आदिना ता पवत्तन्तीति. लोकियविपस्सनापीति पि-सद्देन मिस्सकापेत्थ सन्तीति अत्थतो आपन्नन्ति अत्थापत्तिसिद्धमत्थं निद्धारेत्वा सरूपतो दस्सेतुं “विरागो”ति-आदि वुत्तं. तत्थ आगतवसेनाति तथा आगतपाळिवसेन “विरागो निरोधो”ति हि तत्थ निब्बानं वुत्तन्ति इध “विरागसञ्ञा, निरोधसञ्ञा”ति वुत्तसञ्ञा निब्बानारम्मणापि सियुं. तेन वुत्तं “द्वे लोकुत्तरापि होन्ती”ति. 141. मेत्ता एतस्स अत्थीति मेत्तं, चित्तं. तंसमुट्ठानं कायकम्मं मेत्तं कायकम्मं. एस नयो सेसद्वयेपि. इमानिपि मेत्ताकायकम्मादीनि भिक्खूनं वसेन आगतानि तेसं सेट्ठपरिसभावतो. यथा पन भिक्खूसुपि लब्भन्ति, एवं गिहीसुपि लब्भन्ति चतुपरिससाधारणत्ताति तं दस्सेन्तो “भिक्खूनञ्ही”ति-आदिमाह. कामं आदिब्रह्मचरियकधम्मस्सवनेनपि मेत्ताकायकम्मानि लब्भन्ति, निप्परियायतो पन चारित्तधम्मस्सवनेन अयमत्थो इच्छितोति दस्सेन्तो “आभिसमाचारिकधम्मपूरणन्”ति आह. तेपिटकम्पि बुद्धवचनं परिपुच्छन-अत्थकथनवसेन पवत्तियमानं हितज्झासयेन पवत्तितब्बतो. आवीति पकासं, पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह “सम्मुखा”ति. रहोति अप्पकासं, अप्पकासता च यं उद्दिस्स तं कायकम्मं करीयति, तस्स पच्चक्खाभावतोति आह “परम्मुखा”ति. सहायभावगमनं तेसं पुरतो. उभयेहीति नवकेहि, थेरेहि च. पग्गय्हाति पग्गण्हित्वा उच्चं कत्वा. कामं मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलना, पसन्नेन मुखेन ओलोकनञ्च मेत्तं कायकम्ममेव, यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता, मुखस्स च पसन्नता, तं सन्धाय वुत्तं “मेत्तं मनोकम्मं नामा”ति. लाभसद्दो कम्मसाधनो “लाभावत, लाभो लद्धो”ति-आदीसु विय, सो चेत्थ “धम्मलद्धा”ति वचनतो अतीतकालिकोति आह “चीवरादयो लद्धपच्चया”ति. धम्मतो आगताति धम्मिका. तेनाह “धम्मलद्धा”ति. इममेव हि अत्थं दस्सेतुं “कुहनादी”ति-आदि वुत्तं. चित्तेन विभजनपुब्बकं कायेन विभजनन्ति मूलमेव दस्सेतुं “एवं चित्तेन विभजनन्”ति वुत्तं, तेन चित्तुप्पादमत्तेनपि पटिविभागो न कातब्बोति दस्सेति. अप्पटिविभत्तन्ति भावनपुंसकनिद्देसो, अप्पटिविभत्तं वा लाभं भुञ्जतीति कम्मनिद्देसो एव. तं तं नेव गिहीनं देति अत्तनो आजीवसोधनत्थं. न अत्तना भुञ्जतीति अत्तनाव न परिभुञ्जति “मय्हं असाधारणभोगिता मा होतू”ति. “पटिग्गण्हन्तो च…पे… पस्सती”ति इमिना तस्स लाभस्स तीसुपि कालेसु साधारणतो ठपनं दस्सितं. “पटिग्गण्हन्तो च सङ्घेन साधारणं होतू”ति इमिना पटिग्गहणकालो दस्सितो, “गहेत्वा…पे… पस्सती”ति इमिना पटिग्गहितकालो, तदुभयं पन तादिसेन पुब्बाभोगेन विना न होतीति अत्थसिद्धो पुरिमकालो. तयिदं पटिग्गहणतो पुब्बे वस्स होति “सङ्घेन साधारणं होतूति पटिग्गहेस्सामी”ति. पटिग्गण्हन्तस्स होति “सङ्घेन साधारणं होतूति पटिग्गण्हामी”ति. पटिग्गहेत्वा होति “सङ्घेन साधारणं होतूति पटिग्गहितं मया”ति एवं तिलक्खणसम्पन्नं कत्वा लद्धलाभं ओसानलक्खणं अविकोपेत्वा परिभुञ्जन्तो साधारणभोगी, अप्पटिविभत्तभोगी च होति. इमं पन सारणीयधम्मन्ति इमं चतुत्थं सरितब्बयुत्तधम्मं. न हि…पे… गण्हन्ति, तस्मा साधारणभोगिता एव दुस्सीलस्स नत्थीति आरम्भोपि ताव न सम्भवति, कुतो पूरणन्ति अधिप्पायो. “परिसुद्धसीलो”ति इमिना लाभस्स धम्मिकभावं दस्सेति. “वत्तं अखण्डेन्तो”ति इमिना अप्पटिविभत्तभोगितं, साधारणभोगितञ्च दस्सेति. सति पन तदुभये सारणीयधम्मो पूरितो एव होतीति आह “पूरेती”ति. “ओदिस्सकं कत्वा”ति एतेन अनोदिस्सकं कत्वा पितुनो, आचरियुपज्झायादीनं वा थेरासनतो पट्ठाय देन्तस्स सारणीयधम्मोयेव होतीति. सारणीयधम्मो पनस्स न होतीति पटिजग्गनट्ठाने ओदिस्सकं कत्वा दिन्नत्ता. तेनाह “पलिबोधजग्गनं नाम होती”ति-आदि. यदि एवं सब्बेन सब्बं सारणीयधम्मपूरकस्स ओदिस्सकदानं न वट्टतीति? नो न वट्टति युत्तट्ठानेति दस्सेन्तो “तेन पना”ति-आदिमाह. गिलानादीनं ओदिस्सकं कत्वा दानं अप्पटिविभागपक्खिकं “असुकस्स न दस्सामी”ति पटिक्खेपस्स अभावतो. ब्यतिरेकप्पधानो हि पटिविभागो. तेनाह “अवसेसन्”ति-आदि. अदातुम्पीति पि-सद्देन दातुम्पि वट्टतीति दस्सेति, तञ्च खो करुणायनवसेन, न वत्तपूरणवसेन. सुसिक्खितायाति सारणीयधम्मपूरणविधिम्हि सुट्ठु सिक्खिताय, सुकुसलायाति अत्थो. इदानि तस्सा कोसल्लं दस्सेतुं “सुसिक्खिताय ही”ति-आदि वुत्तं. “द्वादसहि वस्सेहि पूरति, न ततो ओरन्”ति इमिना तस्स दुप्पूरणं दस्सेति. तथा हि सो महप्फलो महानिसंसो, दिट्ठधम्मिकेहिपि ताव गरुतरेहि फलानिसंसेहि च अनुगतो. तंसमङ्गी च पुग्गलो विसेसलाभी अरियपुग्गलो विय लोके अच्छरियब्भुतधम्मसमन्नागतो होति. तथा हि सो दुप्पजहं दानमयस्स, सीलमयस्स च पुञ्ञस्स पटिपक्खधम्मं सुदूरे विक्खम्भितं कत्वा सुविसुद्धेन चेतसा लोके पाकटो पञ्ञातो हुत्वा विहरति, तस्सिममत्थं ब्यतिरेकतो, अन्वयतो च विभावेतुं “सचे ही”ति-आदि वुत्तं, तं सुविञ्ञेय्यमेव. इदानि ये सम्परायिके, दिट्ठधम्मिके च आनिसंसे दस्सेतुं “एवन्”ति-आदि वुत्तं. नेव इस्सा, न मच्छरियं होति चिरकालभावनाय विधुतभावतो. मनुस्सानं पियो होति परिच्चागसीलताय विसुद्धत्ता. तेनाह “ददं पियो होति भजन्ति नं बहू”ति-आदि (a. नि. 5.34). सुलभपच्चयो होति दानवसेन उळारज्झासयानं पच्चयलाभस्स इधानिसंसभावतो दानस्स. पत्तगतं अस्स दिय्यमानं न खीयति पत्तगतवसेन द्वादसवस्सिकस्स महापत्तस्स अविच्छेदेन पूरितत्ता. अग्गभण्डं लभति देवसिकं दक्खिणेय्यानं अग्गतो पट्ठाय दानस्स दिन्नत्ता. भयेवा…पे… आपज्जन्ति देय्यपटिग्गाहकविकप्पं अकत्वा अत्तनि निरपेक्खचित्तेन चिरकालं दानपूरताय पसादितचित्तत्ता. तत्राति तेसु आनिसंसेसु विभावेतब्बेसु. इमानि तं दीपनानि वत्थूनि कारणानि. अलभन्तापीति अमहापुञ्ञताय न लाभिनो समानापि. भिक्खाचारमग्गसभागन्ति सभागं तब्भागियं भिक्खाचारमग्गं जानन्ति. अनुत्तरिमनुस्सधम्मत्ता, थेरानं संसयविनोदनत्थञ्च “सारणीयधम्मो मे भन्ते पूरितो”ति आह. तथा हि दुतियवत्थुस्मिम्पि थेरेन अत्ता पकासितो. मनुस्सानं पियताय, सुलभपच्चयतायपि इदं वत्थुमेव. पत्तगताखीयनस्स पन विसेसं विभावनतो “इदं ताव…पे… एत्थ वत्थुन्”ति वुत्तं. गिरिभण्डमहापूजायाति चेतियगिरिम्हि सकललङ्कादीपे, योजनप्पमाणे समुद्दे च नावासङ्घाटादिके ठपेत्वा दीपपुप्फगन्धादीहि करियमानमहापूजायं. परियायेनपीति लेसेनपि. अनुच्छविकन्ति सारणीयधम्मपूरणतोपि इदं यथाभूतप्पवेदनं तुम्हाकं अनुच्छविकन्ति अत्थो. अनारोचेत्वाव पलायिंसु चोरभयेन. “अत्तनो दुज्जीविकाया”ति च वदन्ति. वट्टिस्सतीति कप्पिस्सति. थेरी सारणीयधम्मपूरिका अहोसि, थेरस्स पन सीलतेजेनेव देवता उस्सुक्कं आपज्जि. नत्थि एतेसं खण्डन्ति अखण्डानि. तं पन नेसं खण्डं दस्सेतुं “यस्सा”ति-आदि वुत्तं. तत्थ उपसम्पन्नसीलानं उद्देसक्कमेन आदि अन्ता वेदितब्बा. तेनाह “सत्तसू”ति-आदि. अनुपसम्पन्नसीलानं पन समादानक्कमेनपि आदि अन्ता लब्भन्ति. परियन्ते छिन्नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्नवत्थं विय, विसदिसूदाहरणं चेतं “अखण्डानी”ति इमस्स अधिगतत्ता. एवं सेसानिपि उदाहरणानि. खण्डितभिन्नता खण्डं, तं एतस्स अत्थीति खण्डं, सीलं. “छिद्दन्”ति-आदीसुपि एसेव नयो. वेमज्झे भिन्नं विनिविज्झनवसेन विसभागवण्णेन गावी वियाति सम्बन्धो. सबलरहितानि असबलानि. तथा अकम्मासानि. सीलस्स तण्हादासब्यतो मोचनं विवट्टूपनिस्सयभावापादनं. यस्मा च तंसमङ्गीपुग्गलो सेरी सयंवसी भुजिस्सो नाम होति, तस्मापि भुजिस्सानि. तेनेवाह “भुजिस्सभावकारणतो भुजिस्सानी”ति. सुपरिसुद्धभावेन पासंसत्ता विञ्ञुपसत्थानि. इमिनाहं सीलेन देवो वा भवेय्यं, देवञ्ञतरो वा, तत्थ “निच्चो धुवो सस्सतो”ति, “सीलेन सुद्धी”ति च एवं आदिना तण्हादिट्ठीहि अपरामट्ठत्ता. “अयं ते सीलेसु दोसो”ति चतूसुपि विपत्तीसु याय कायचि विपत्तिया दस्सनेन परामट्ठुं अनुद्धंसेतुं. समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि. समानभावूपगतसीलाति सीलसम्पत्तिया समानभावं उपगतसीला सभागवुत्तिका. कामं पुथुज्जनानञ्च चतुपारिसुद्धिसीले नानत्तं न सिया, तं पन न एकन्तिकं, इदं एकन्तिकं नियतभावतोति आह “नत्थि मग्गसीले नानत्तन्”ति. तं सन्धायेतं वुत्तन्ति मग्गसीलं सन्धाय एतं “यानि तानि सीलानी”ति-आदि वुत्तं. यायन्ति या अयं मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता दिट्ठीति मग्गसम्मादिट्ठि. निद्दोसाति निधुतदोसा, समुच्छिन्नरागादिपापधम्माति अत्थो. निय्यातीति वट्टदुक्खतो निस्सरति निगच्छति. सयं निय्यन्तस्सेव हि “तंसमङ्गीपुग्गलं वट्टदुक्खतो निय्यापेती”ति वुच्चति. या सत्थु अनुसिट्ठि, तं करोतीति तक्करो, तस्स, यथानुसिट्ठं पटिपज्जनकस्साति अत्थो. समानदिट्ठिभावन्ति सदिसदिट्ठिभावं सच्चसम्पटिवेधेन अभिन्नदिट्ठिभावं. वुद्धियेवाति अरियविनये गुणेहि वुड्ढियेव, नो परिहानीति अयं अपरिहानियधम्मदेसना अत्तनोपि सासनस्स अद्धनियतं आकङ्खन्तेन भगवता इध देसिता. 142. आसन्नपरिनिब्बानत्ताति कतिपयमासाधिकेन संवच्छरमत्तेन परिनिब्बानं भविस्सतीति कत्वा वुत्तं. एतंयेवाति “इति सीलन्”ति-आदिकंयेव इति सीलन्ति एत्थ इति-सद्दो पकारत्थो, परिमाणत्थो च एकज्झं कत्वा गहितोति आह “एवं सीलं एत्तकं सीलन्”ति. एवं सीलन्ति एवं पभेदं सीलं. एत्तकन्ति एतं परमं, न इतो भिय्यो. चतुपारिसुद्धिसीलन्ति मग्गस्स सम्भारभूतं लोकियचतुपारिसुद्धिसीलं. चित्तेकग्गता समाधीति एत्थापि एसेव नयो. यस्मिं सीले ठत्वाति यस्मिं लोकुत्तरकुसलस्स पदट्ठानभूते “पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती”ति (म. नि. 3.431; कथा. 874) एवं वुत्तसीले पतिट्ठाय. एसोति मग्गफलसमाधि. परिभावितोति तेन सीलेन सब्बसो भावितो सम्भावितो. महप्फलो होति महानिसंसोति मग्गसमाधि ताव सामञ्ञफलेहि महप्फलो, वट्टदुक्खवूपसमेन महानिसंसो. इतरो पटिप्पस्सद्धिप्पहानेन महप्फलो, निब्बुतिसुखुप्पत्तिया महानिसंसो. यम्हि समाधिम्हि ठत्वाति यस्मिं लोकुत्तरकुसलस्स पदट्ठानभूते पादकज्झानसमाधिम्हि चेव वुट्ठानगामिनिसमाधिम्हि च ठत्वा. साति मग्गफलपञ्ञा. तेन परिभाविताति तेन यथावुत्तसमाधिना सब्बसो भाविता परिभाविता. महप्फलमहानिसंसता समाधिम्हि वुत्तनयेन वेदितब्बा. अपि च ते बोज्झङ्गमग्गङ्गझानङ्गप्पभेदहेतुताय महप्फला सत्तदक्खिणेय्यपुग्गलविभागहेतुताय महानिसंसाति वेदितब्बा. याय पञ्ञाय ठत्वाति यायं विपस्सनापञ्ञायं, समाधिविपस्सनापञ्ञायं वा ठत्वा. समथयानिकस्स हि समाधिसहगतापि पञ्ञा मग्गाधिगमाय विसेसपच्चयो होतियेव. सम्मदेवाति सुट्ठुयेव यथा आसवानं लेसोपि नावसिस्सति, एवं सब्बसो आसवेहि विमुच्चति. अग्गमग्गक्खणञ्हि सन्धायेतं वुत्तं. 143. लोकियत्थसद्दानं विय अभिरन्त-सद्दस्स सिद्धि दट्ठब्बा. अभिरन्तं अभिरतं अभिरतीति हि अत्थतो एकं. अभिरन्त-सद्दो चायं अभिरुचिपरियायो, न अस्सादपरियायो. अस्सादवसेन हि कत्थचि वसन्तस्स अस्सादवत्थुविगमेन सिया तस्स तत्थ अनभिरति, यदिदं खीणासवानं नत्थि, पगेव बुद्धानन्ति आह “बुद्धानं…पे… नत्थी”ति. अभिरतिवसेन कत्थचि वसित्वा तदभावतो अञ्ञत्थ गमनं नाम बुद्धानं नत्थि. वेनेय्यविनयनत्थं पन कत्थचि वसित्वा तस्मिं सिद्धे वेनेय्यविनयनत्थमेव ततो अञ्ञत्थ गच्छन्ति, अयमेत्थ यथारुचि. आयामाति एत्थ ±-सद्दो “आगच्छा”ति इमिना समानत्थोति आह “एहि यामा”ति. अयामाति पन पाठे a-कारो निपातमत्तं. सन्तिकावचरत्ता थेरं आलपति, न पन तदा सत्थु सन्तिके वसन्तानं भिक्खूनं अभावतो. अपरिच्छिन्नगणनो हि तदा भगवतो सन्तिके भिक्खुसङ्घो तेनाह “महता भिक्खुसङ्घेन सद्धिन्”ति. अम्बलट्ठिकागमनन्ति अम्बलट्ठिकागमनपटिसंयुत्तपाठमाह. पाटलिगमनेति एत्थापि एसेव नयो. उत्तानमेव अनन्तरं, हेट्ठा च संवण्णितरूपत्ता.