भिक्खु-अपरिहानियधम्मवण्णना
136. अपरिहानाय हिताति अपरिहानिया, न परिहायन्ति एतेहीति वा अपरिहानिया, ते पन यस्मा अपरिहानिया कारका नाम होन्ति, तस्मा वुत्तं “अपरिहानिकरे”ति. यस्मा पन ते परिहानिकरानं उजुपटिपक्खभूता, तस्मा आह “वुद्धिहेतुभूते”ति. यस्मा भगवतो देसना उपरूपरि ञाणालोकं पसादेन्ती सत्तानं हदयन्धकारं विधमति, पकासेतब्बे च अत्थे हत्थतले आमलकं विय सुट्ठुतरं पाकटे कत्वा दस्सेति, तस्मा वुत्तं “चन्दसहस्सं…पे… कथयिस्सामी”ति. यस्मा भगवा “तस्स ब्राह्मणस्स सम्मुखा वज्जीनं अभिण्हसन्निपातादिपटिपत्तिं कथेन्तोयेव अयं अपरिहानियकथा अनिय्यानिका वट्टनिस्सिता, मय्हं पन सासने तथारूपी कथा कथेतब्बा, सा होति निय्यानिका विवट्टनिस्सिता, याय सासनं मय्हं परिनिब्बानतो परम्पि अद्धनियं अस्स चिरट्ठितिकन्”ति चिन्तेसि, तस्मा भिक्खू सन्निपातापेत्वा तेसं अपरिहानिये धम्मे देसेन्तो तेनेव नियामेन देसेसि. तेन वुत्तं “इदं वज्जिसत्तके वुत्तसदिसमेवा”ति. एवं सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो “इधापि चा”ति-आदिमाह. तत्थ “ततो”ति-आदि दिसासु आगतसासने वुत्तं तं कथनं. विहारसीमा आकुला यस्मा, तस्मा उपोसथपवारणा ठिता. ओलीयमानकोति पाळितो, अत्थतो च विनस्समानो. उक्खिपापेन्ताति पगुणभावकरणेन, अत्थसंवण्णनेन च पग्गण्हन्ता. सावत्थियं भिक्खू विय पाचित्तियं देसापेतब्बोति (पारा. 565 वित्थारवत्थु). वज्जिपुत्तका विय दसवत्थुदीपनेन (चूळव. 446 वित्थारवत्थु). “गिहिगतानीति गिहिपटिसंयुत्तानी”ति वदन्ति. गिहीसु गतानि, तेहि ञातानि गिहिगतानि. धूमकालो एतस्साति धूमकालिकं चितकधूमवूपसमतो परं अप्पवत्तनतो. थिरभावप्पत्ताति सासने थिरभावं अनिवत्तितभावं उपगता. थेरकारकेहीति थेरभावसाधकेहि सीलादिगुणेहि असेक्खधम्मेहि. बहू रत्तियोति पब्बजिता हुत्वा बहू रत्तियो जानन्ति. सीलादिगुणेसु पतिट्ठापनमेव सासने परिणायकताति आह “तीसु सिक्खासु पवत्तेन्ती”ति. ओवादं न देन्ति अभाजनभावतो. पवेणीकथन्ति आचरियपरम्पराभतं सम्मापटिपत्तिदीपनं धम्मकथं. सारभूतं धम्मपरियायन्ति समथविपस्सनामग्गफलसम्पापनेन सारभूतं बोज्झङ्गकोसल्ल-अनुत्तरसीतीभाव-अधिचित्तसुत्तादिधम्मतन्तिं. पुनब्भवदानं पुनब्भवो उत्तरपदलोपेन. इतरेति ये न पच्चयवसिका न आमिसचक्खुका, ते न गच्छन्ति तण्हाय वसं. आरञ्ञकेसूति अरञ्ञभागेसु अरञ्ञपरियापन्नेसु. ननु यत्थ कत्थचिपि तण्हा सावज्जा एवाति चोदनं सन्धायाह “गामन्तसेनासनेसु ही”ति-आदि, तेन “अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो”ति एत्थ वुत्तसिनेहादयो विय आरञ्ञकेसु सेनासनेसु सालयता सेवितब्बपक्खिया एवाति दस्सेति. अत्तनावाति सयमेव, तेन परेहि अनुस्साहितानं सरसेनेव अनागतानं पेसलानं भिक्खूनं आगमनं, आगतानञ्च फासुविहारं पच्चासिसन्तीति दस्सेति. इमिना नीहारेनाति इमाय पटिपत्तिया. अग्गहितधम्मग्गहणन्ति अग्गहितस्स परियत्तिधम्मस्स उग्गहणं. गहितसज्झायकरणन्ति उग्गहितस्स सुट्ठु अत्थचिन्तनं. चिन्तनत्थो हि सज्झायसद्दो. एन्तीति उपगच्छन्ति. निसीदन्ति आसनपञ्ञापनादिना. 137. आरमितब्बट्ठेन कम्मं आरामो. कम्मे रता, न गन्थधुरे, वासधुरे वाति कम्मरता, अनुयुत्ताति तप्परभावेन पुनप्पुनं पसुता. इति कातब्बकम्मन्ति तं तं भिक्खूनं कातब्बं उच्चावचकम्मं चीवरविचारणादि. तेनाह “सेय्यथिदन्”ति-आदि. उपत्थम्भनन्ति दुपट्टतिपट्टादिकरणं. तञ्हि पठमपटलादीनं उपत्थम्भनकारणत्ता तथा वुत्तं. यदि एवं कथं अयं कम्मरामता पटिक्खित्ताति आह “एकच्चो ही”ति-आदि. करोन्तो येवाति यथावुत्ततिरच्छानकथं कथेन्तोयेव. अतिरच्छानकथाभावेपि तस्स तत्थ तप्परभावदस्सनत्थं अवधारणवचनं. परियन्तकारीति सपरियन्तं कत्वा वत्ता. “परियन्तवतिं वाचं भासिता”ति (दी. नि. 1.9, 194) हि वुत्तं. अप्पभस्सो वाति परिमितकथोयेव एकन्तेन कथेतब्बस्सेव कथनतो. समापत्तिसमापज्जनं अरियो तुण्हीभावो. निद्दायतियेवाति निद्दोक्कमने अनादीनवदस्सी निद्दायतियेव. इरियापथपरिवत्तनादिना न नं विनोदेति. एवं संसट्ठो वाति वुत्तनयेन गणसङ्गणिकाय संसट्ठो एव विहरति. दुस्सीला पापिच्छा नामाति सयं निस्सीला असन्तगुणसम्भावनिच्छाय समन्नागतत्ता पापा लामका इच्छा एतेसन्ति पापिच्छा. पापपुग्गलेहि मेत्तिकरणतो पापमित्ता. तेहि सदा सह पवत्तनेन पापसहाया. तत्थ निन्नतादिना तदधिमुत्तताय पापसम्पवङ्का. 138. सद्धा एतेसं अत्थीति सद्धाति आह “सद्धासम्पन्ना”ति. आगमनीयपटिपदाय आगतसद्धा आगमनीयसद्धा, सा सातिसया महाबोधिसत्तानं परोपदेसेन विना सद्धेय्यवत्थुं अविपरीततो ओगाहेत्वा अधिमुच्चनतोति आह “सब्बञ्ञुबोधिसत्तानं होती”ति. सच्चपटिवेधतो आगतसद्धा अधिगमसद्धा सुरबन्धादीनं (दी. नि. अट्ठ. 3.118; ध. प. अट्ठ. 1.सुप्पबुद्धकुट्ठिवत्थु; उदा. अट्ठ. 43) विय. “सम्मासम्बुद्धो भगवा”ति-आदिना बुद्धादीसु उप्पज्जनकपसादो पसादसद्धा महाकप्पिनराजादीनं (a. नि. अट्ठ. 1.1.231; ध. प. अट्ठ. 1.महाकप्पिनत्थेरवत्थु; थेरगा. अट्ठ. 2.महाकप्पिनत्थेरगाथावण्णना, वित्थारो) विय. “एवमेतन्”ति ओक्कन्तित्वा पक्खन्दित्वा सद्दहनवसेन कप्पनं ओकप्पनं. दुविधापीति पसादसद्धापि ओकप्पनसद्धापि. तत्थ पसादसद्धा अपरनेय्यरूपा होति सवनमत्तेन पसीदनतो. ओकप्पनसद्धा सद्धेय्यवत्थुं ओगाहेत्वा अनुपविसित्वा “एवमेतन्”ति पच्चक्खं करोन्ती विय पवत्तति. तेनाह “सद्धाधिमुत्तो वक्कलित्थेरसदिसो होती”ति. तस्स हीति ओकप्पनसद्धाय समन्नागतस्स. हिरी एतस्स अत्थीति हिरि, हिरि मनो एतेसन्ति हिरिमनाति आह “पाप…पे… चित्ता”ति. पापतो ओत्तप्पेन्ति उब्बिज्जन्ति भायन्तीति ओत्तप्पी. बहु सुतं सुत्तगेय्यादि एतेनाति बहुस्सुतो, सुतग्गहणं चेत्थ निदस्सनमत्तं धारणपरिचयपरिपुच्छानुपेक्खनदिट्ठिनिज्झानानं पेत्थ इच्छितब्बत्ता. सवनमूलकत्ता वा तेसम्पि तग्गहणेनेव गहणं दट्ठब्बं. अत्थकामेन परियापुणितब्बतो, दिट्ठधम्मिकादिपुरिसत्थसिद्धिया परियत्तभावतो च परियत्ति, तीणि पिटकानि. सच्चप्पटिवेधो सच्चानं पटिविज्झनं. तदपि बाहुसच्चं यथावुत्तबाहुसच्चकिच्चनिप्फत्तितो. परियत्ति अधिप्पेता सच्चपटिवेधावहेन बाहुसच्चेन बहुस्सुतभावस्स इध इच्छितत्ता. सोति परियत्तिबहुस्सुतो. चतुब्बिधो होति पञ्चमस्स पकारस्स अभावतो. सब्बत्थकबहुस्सुतोति निस्सयमुच्चनकबहुस्सुतादयो विय पदेसिको अहुत्वा पिटकत्तये सब्बत्थकमेव बाहुसच्चसब्भावतो सब्बस्स अत्थस्स कायनतो कथनतो सब्बत्थकबहुस्सुतो. ते इध अधिप्पेता पटिपत्तिपटिवेधसद्धम्मानं मूलभूते परियत्तिसद्धम्मे सुप्पतिट्ठितभावतो. आरद्धन्ति पग्गहितं. तं पन दुविधम्पि वीरियारम्भविभागेन दस्सेतुं “तत्था”ति-आदि वुत्तं. तत्थ एककाति एकाकिनो, वूपकट्ठविहारिनोति अत्थो. पुच्छित्वाति परतो पुच्छित्वा. सम्पटिच्छापेतुन्ति “त्वं असुकनामो”ति वत्वा तेहि “आमा”ति पटिजानापेतुन्ति अत्थो. एवं चिरकतादि-अनुस्सरणसमत्थसतिनेपक्कानं अप्पकसिरेनेव सतिसम्बोज्झङ्गभावनापारिपूरिं गच्छतीति दस्सनत्थं “एवरूपे भिक्खू सन्धाया”ति वुत्तं. तेनेवाह “अपिचा”ति-आदि. 139. बुज्झति एतायाति “बोधी”ति लद्धनामाय सम्मादिट्ठि-आदिधम्मसामग्गिया अङ्गोति बोज्झङ्गो, पसत्थो, सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो. उपट्ठानलक्खणोति कायवेदनाचित्तधम्मानं असुभदुक्खानिच्चानत्तभावसल्लक्खणसङ्खातं आरम्मणे उपट्ठानं लक्खणं एतस्साति उपट्ठानलक्खणो. चतुन्नं अरियसच्चानं पीळनादिप्पकारतो विचयो उपपरिक्खा लक्खणं एतस्साति पविचयलक्खणो. अनुप्पन्ना कुसलानुप्पादनादिवसेन चित्तस्स पग्गहो पग्गण्हनं लक्खणं एतस्साति पग्गहलक्खणो. फरणं विप्फारिकता लक्खणं एतस्साति फरणलक्खणो. उपसमो कायचित्तपरिळाहानं वूपसमनं लक्खणं एतस्साति उपसमलक्खणो. अविक्खेपो विक्खेपविद्धंसनं लक्खणं एतस्साति अविक्खेपलक्खणो. लीनुद्धच्चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटत्ता अज्झुपेक्खनं पटिसङ्खानं लक्खणं एतस्साति पटिसङ्खानलक्खणो. चतूहि कारणेहीति सतिसम्पजञ्ञं, मुट्ठस्सतिपुग्गलपरिवज्जना, उपट्ठितस्सतिपुग्गलसेवना, तदधिमुत्तताति इमेहि चतूहि कारणेहि. छहि कारणेहीति परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, तदधिमुत्तताति इमेहि छहि कारणेहि. महासतिपट्ठानवण्णनायं पन “सत्तहि कारणेही” (दी. नि. अट्ठ. 2.385; म. नि. अट्ठ. 1.118) वक्खति, तं गम्भीरञाणचरियापच्चवेक्खणाति इमं कारणं पक्खिपित्वा वेदितब्बं. नवहि कारणेहीति अपायभयपच्चवेक्खणा, गमनवीथिपच्चवेक्खणा, पिण्डपातस्स अपचायनता, दायज्जमहत्तपच्चवेक्खणा, सत्थुमहत्तपच्चवेक्खणा, सब्रह्मचारीमहत्तपच्चवेक्खणा, कुसीतपुग्गलपरिवज्जना, आरद्धवीरियपुग्गलसेवना, तदधिमुत्तताति इमेहि नवहि कारणेहि. महासतिपट्ठानवण्णनायं (दी. नि. अट्ठ. 2.385; म. नि. अट्ठ. 1.118) पन आनिसंसदस्साविता, जातिमहत्तपच्चवेक्खणाति इमेहि सद्धिं “एकादसा”ति वक्खति. दसहि कारणेहीति बुद्धानुस्सति, धम्मानुस्सति, सङ्घसीलचागदेवता-उपसमानुस्सति, लूखपुग्गलपरिवज्जना, सिनिद्धपुग्गलसेवना, तदधिमुत्तताति इमेहि दसहि. महासतिपट्ठानवण्णनायं (दी. नि. अट्ठ. 2.385; म. नि. अट्ठ. 1.118) पन पसादनियसुत्तन्तपच्चवेक्खणाय सद्धिं “एकादसा”ति वक्खति. सत्तहि कारणेहीति पणीतभोजनसेवनता उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति इमेहि सत्तहि. दसहि कारणेहीति वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, निमित्तकुसलता, समये चित्तस्स पग्गहणं, समये चित्तस्स निग्गहणं, समये चित्तस्स सम्पहंसनं, समये चित्तस्स अज्झुपेक्खनं, असमाहितपुग्गलपरिवज्जनं, समाहितपुग्गलसेवनं, तदधिमुत्तताति इमेहि दसहि कारणेहि. महासतिपट्ठानवण्णनायं (दी. नि. अट्ठ. 2.385; म. नि. अट्ठ. 1.118) पन “झानविमोक्खपच्चवेक्खणा”ति इमिना सद्धिं “एकादसही”ति वक्खति. पञ्चहि कारणेहीति सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जना, सत्तसङ्खारमज्झत्तपुग्गलसेवना, तदधिमुत्तताति इमेहि पञ्चहि कारणेहि. यं पनेत्थ वत्तब्बं, तं महासतिपट्ठानवण्णनायं (दी. नि. अट्ठ. 2.385; म. नि. अट्ठ. 1.118) आगमिस्सति. कामं बोधिपक्खियधम्मा नाम निप्परियायतो अरियमग्गसम्पयुत्ता एव निय्यानिकभावतो. सुत्तन्तदेसना नाम परियायकथाति “इमिना विपस्सना…पे… कथेसी”ति वुत्तं.