राज-अपरिहानियधम्मवण्णना

134. सीतं वा उण्हं वा नत्थि, तायं वेलायं पुञ्ञानुभावेन बुद्धानं सब्बकालं समसीतुण्हाव उतु होति, तं सन्धाय तथा वुत्तं. अभिण्हं सन्निपाताति निच्चसन्निपाता, तं पन निच्चसन्निपाततं दस्सेतुं “दिवसस्सा”ति-आदि वुत्तं. सन्निपातबहुलाति पचुरसन्निपाता. वोसानन्ति सङ्कोचं. “यावकीवन्”ति एकमेवेतं पदं अनियमतो परिमाणवाची, कालो चेत्थ अधिप्पेतोति आह “यत्तकं कालन्”ति. “वुद्धियेवा”ति-आदिना वुत्तमत्थं ब्यतिरेकमुखेन दस्सेतुं “अभिण्हं असन्निपतन्ता ही”ति-आदि वुत्तं. आकुलाति खुभिता, न पसन्ना. भिज्जित्वाति वग्गबन्धतो विभज्ज विसुं विसुं हुत्वा.
सन्निपातभेरियाति सन्निपातारोचनभेरिया. अड्ढभुत्ता वाति सामिभुत्ता च. ओसीदमानेति हायमाने.
पुब्बे अकतन्ति पुब्बे अनिब्बत्तं. सुङ्कन्ति भण्डं गहेत्वा गच्छन्तेहि पब्बतखण्ड नदीतित्थगामद्वारादीसु राजपुरिसानं दातब्बभागं. बलिन्ति निप्फन्नसस्सादितो छभागं, सत्तभागन्ति-आदिना लद्धकरं. दण्डन्ति दसवीसतिकहापणादिकं अपराधानुरूपं गहेतब्बधनदण्डं. वज्जिधम्मन्ति वज्जिराजधम्मं. इदानि अपञ्ञत्तपञ्ञापनादीसु तप्पटिक्खेप आदीनवानिसंसे वित्थारतो दस्सेतुं “तेसं अपञ्ञत्तन्”ति-आदि वुत्तं. पारिचरियक्खमाति उपट्ठानक्खमा.
कुलभोग-इस्सरियादिवसेन महती मत्ता पमाणं एतेसन्ति महामत्ता, नीतिसत्थविहिते विनिच्छये ठपिता महामत्ता विनिच्छयमहामत्ता, तेसं. देन्तीति निय्यातेन्ति. सचे चोरोति एवंसञ्ञिनो सचे होन्ति. पापभीरुताय अत्तना किञ्चि अवत्वा. दण्डनीतिसञ्ञिते वोहारे नियुत्ताति वोहारिका, ये “धम्मट्ठा”ति वुच्चन्ति. सुत्तधरा नीतिसुत्तधरा ईदिसे वोहारविनिच्छये नियमेत्वा ठपिता. परम्पराभतेसु अट्ठसु कुलेसु जाता अगतिगमनविरता अट्ठमहल्लकपुरिसा अट्ठकुलिका.
सक्कारन्ति उपकारं. गरुभावं पच्चुपट्ठपेत्वाति “इमे अम्हाकं गरुनो”ति तत्थ गरुभावं पति पति उपट्ठपेत्वा. मानेन्तीति सम्मानेन्ति, तं पन सम्माननं तेसु नेसं अत्तमनतापुब्बकन्ति आह “मनेन पियायन्ती”ति. निपच्चकारन्ति पणिपातं. दस्सेन्तीति “इमे अम्हाकं पितामहा मातामहा”ति-आदिना नीचचित्ता हुत्वा गरुचित्ताकारं दस्सेन्ति. सन्धारेतुन्ति सम्बन्धं अविच्छिन्नं कत्वा घटेतुं.
पसय्हाकारस्साति बलक्कारस्स. कामं वुद्धिया पूजनीयताय “वुद्धिहानियो”ति वुत्तं, अत्थो पन वुत्तानुक्कमेनेव योजेतब्बो, पाळियं वा यस्मा “वुद्धियेव पाटिकङ्खा, नो परिहानी”ति वुत्तं, तस्मा तदनुक्कमेन “वुद्धिहानियो”ति वुत्तं.
विपच्चितुं अलद्धोकासे पापकम्मे, तस्स कम्मस्स विपाके वा अनवसरोव देवतोपसग्गो, तस्मिं पन लद्धोकासे सिया देवतोपसग्गस्स अवसरोति आह “अनुप्पन्नं…पे… वड्ढेन्ती”ति. एतेनेव अनुप्पन्नं सुखन्ति एत्थापि अत्थो वेदितब्बो. “बलकायस्स दिगुणतिगुणतादस्सनं, पटिभयभावदस्सनन्”ति एवं आदिना देवतानं सङ्गामसीसे सहायता वेदितब्बा.
अनिच्छितन्ति अनिट्ठं. आवरणतोति निसेधनतो. यस्स धम्मतो अनपेता धम्मियाति इध “धम्मिका”ति वुत्ता. मिगसूकरादिघाताय सुनखादीनं कड्ढित्वा वनचरणं वाजो, मिगवा, तत्थ नियुत्ता, ते वा वाजेन्ति नेन्तीति वाजिका, मिगवधचारिनो. चित्तप्पवत्तिं पुच्छति. कायिकवाचसिकपयोगेन हि सा लोके पाकटा पकासभूताति.
135. देवायतनभावेन चितत्ता, लोकस्स चित्तीकारट्ठानत्ता च चेतियं अहोसि.
कामंकारवसेन किञ्चिपि न करणीयाति अकरणीया. कामंकारो पन हत्थगतकरणवसेनाति आह “अग्गहेतब्बाति अत्थो”ति. अभिमुखयुद्धेनाति अभिमुखं उजुकमेव सङ्गामकरणेन. उपलापनं सामं दानञ्चाति दस्सेतुं “अलन्”ति-आदि वुत्तं. भेदोपि इध उपायो एवाति वुत्तं “अञ्ञत्र मिथुभेदाया”ति. युद्धस्स पन अनुपायता पगेव पकासिता. इदन्ति “अञ्ञत्र उपलापनाय, अञ्ञत्र मिथुभेदा”ति च इदं वचनं. कथाय नयं लभित्वाति “यावकीवञ्च…पे… नो परिहानी”ति इमाय भगवतो कथाय नयं उपायं लभित्वा.
अनुकम्पायाति वज्जिराजेसु अनुग्गहेन. अस्साति भगवतो.
कथन्ति वज्जीहि सद्धिं कातब्बयुद्धकथं. उजुं करिस्सामीति पटिराजानो आनेत्वा पाकारपरिखानं अञ्ञथाभावापादनेन उजुभावं करिस्सामि.
पतिट्ठितगुणोति पतिट्ठिताचरियगुणो. इस्सरा सन्निपतन्तु, मयं अनिस्सरा, तत्थ गन्त्वा किं करिस्सामाति लिच्छविनो न सन्निपतिंसूति योजना. सूरा सन्निपतन्तूति एत्थापि एसेव नयो.
बलभेरिन्ति युद्धाय बलकायस्स उट्ठानभेरिं.