सत्तविञ्ञाणट्ठितिवण्णना
127. गच्छन्तो गच्छन्तोति समथपटिपत्तियं सुप्पतिट्ठितो हुत्वा विपस्सनागमनेन, मग्गगमनेन च गच्छन्तो गच्छन्तो. उभोहि भागेहि मुच्चनतो उभतोभागविमुत्तो नाम होति. सो “एवं असमनुपस्सन्तो”ति वुत्तो विपस्सनायानिकोति कत्वा “यो च न समनुपस्सतीति वुत्तो सो यस्मा गच्छन्तो गच्छन्तो पञ्ञाविमुत्तो नाम होती”ति वुत्तं. हेट्ठा वुत्तानन्ति “कित्तावता च, आनन्द, अत्तानं न पञ्ञपेन्तो न पञ्ञापेती”ति-आदिना (दी. नि. 2.119), “यतो खो, आनन्द, भिक्खु नेव वेदनं अत्तानं समनुपस्सती”ति-आदिना (दी. नि. 2.125 आदयो) च हेट्ठा पाळियं आगतानं द्विन्नं पुथुज्जनभिक्खूनं. निगमनन्ति निस्सरणं. नामन्ति पञ्ञाविमुत्तादिनामं. पटिसन्धिवसेन वुत्ताति नानत्तकायनानत्तसञ्ञिताविसेसविसिट्ठपटिसन्धिवसेन वुत्ता सत्त विञ्ञाणट्ठितियो. तंतंसत्तनिकायं पति निस्सयतो हि नानत्तकायादिता तंपरियापन्नपटिसन्धिसमुदागताति दट्ठब्बा तदभिनिब्बत्तककम्मभवस्स तथा आयूहितत्ता. चतस्सो आगमिस्सन्तीति रूपवेदनासञ्ञासङ्खारक्खन्धवसेन चतस्सो विञ्ञाणट्ठितियो आगमिस्सन्ति “रूपुपायं वा आवुसो विञ्ञाणं तिट्ठमानं तिट्ठती”ति-आदिना (दी. नि. 3.311). विञ्ञाणपतिट्ठानस्साति पटिसन्धिविञ्ञाणस्स एतरहि पतिट्ठानकारणस्स. अत्थतो वुत्तविसेसविसिट्ठा पञ्चवोकारे रूपवेदनासञ्ञासङ्खारक्खन्धा, चतुवोकारे वेदनादयो तयो खन्धा वेदितब्बा. सत्तावासभावं उपादाय “द्वे च आयतनानीति द्वे निवासट्ठानानी”ति वुत्तं. निवासट्ठानपरियायोपि आयतनसद्दो होति यथा “देवायतनद्वयन्”ति. सब्बन्ति विञ्ञाणट्ठिति आयतनद्वयन्ति सकलं. तस्मा गहितं तत्थ एकमेव अग्गहेत्वाति अधिप्पायो. परियादानं अनवसेसग्गहणं न गच्छति वट्टं विञ्ञाणट्ठिति-आयतनद्वयानं अञ्ञमञ्ञ-अन्तोगधत्ता. निदस्सनत्थे निपातो, तस्मा सेय्यथापि मनुस्साति यथा मनुस्साति वुत्तं होति. विसेसो होतियेव सतिपि बाहिरस्स कारकस्स अभेदे अज्झत्तिकस्स भिन्नत्ता. नानत्तं काये एतेसं, नानत्तो वा कायो एतेसन्ति नानत्तकाया, इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. नेसन्ति मनुस्सानं. नानत्ता सञ्ञा एतेसं अत्थीति नानत्तसञ्ञिनो. सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिका सतिपि देवभावे दिब्बसम्पत्तिया अभावतो, अपायेसु वा गतो नत्थि निपातो एतेसन्ति विनिपातिका. तेनाह “चतु-अपायविनिमुत्ता”ति. धम्मपदन्ति सतिपट्ठानादिधम्मकोट्ठासं. विजानियाति सुतमयेन ताव ञाणेन विजानित्वा. तदनुसारेन योनिसोमनसिकारं परिब्रूहन्तो सीलविसुद्धि-आदिकं सम्मापटिपत्तिं अपि पटिपज्जेम. सा च पटिपत्ति हिताय दिट्ठधम्मिकादिसकलहिताय अम्हाकं सिया. इदानि तत्थ सीलपटिपत्तिं ताव विभागेन दस्सेन्तो “पाणेसु चा”ति गाथमाह. ब्रह्मकाये पठमज्झाननिब्बत्ते ब्रह्मसमूहे, ब्रह्मनिकाये वा भवाति ब्रह्मकायिका. महाब्रह्मुनो परिसाय भवाति ब्रह्मपारिसज्जा तस्स परिचारकट्ठाने ठितत्ता. महाब्रह्मुनो पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता आयुवण्णादीहि महन्तो ब्रह्मानोति महाब्रह्मुनो. सतिपि तेसं तिविधानम्पि पठमेन झानेन अभिनिब्बत्तभावे झानस्स पन पवत्तिभेदेन अयं विसेसोति दस्सेतुं “ब्रह्मपारिसज्जा पना”ति-आदि वुत्तं. परित्तेनाति हीनेन, सा चस्स हीनता छन्दादीनं हीनताय वेदितब्बा, पटिलद्धमत्तं वा हीनं. कप्पस्साति असङ्ख्येय्यकप्पस्स. हीनपणीतानं मज्झे भवत्ता मज्झिमेन, सा चस्स मज्झिमता छन्दादीनं मज्झिमताय वेदितब्बा, पटिलभित्वा नातिसुभावितं वा मज्झिमं. उपड्ढकप्पोति असङ्ख्येय्यकप्पस्स उपड्ढकप्पो. विप्फारिकतरोति ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो, सभावतो उळारतरो च होति. सभावेनपि हि उळारतरोव, तं पनेत्थ अप्पमाणं. तथा हि परित्ताभादीनं, परित्तसुभादीनञ्च काये सतिपि सभाववेमत्ते एकत्तवसेनेव ववत्थापीयतीति “एकत्तकाया” त्वेव वुच्चन्ति. पणीतेनाति उक्कट्ठेन, सा चस्स उक्कट्ठता छन्दादीनं उक्कट्ठताय वेदितब्बा, सुभावितं वा सम्मदेव वसिभावं पापितं पणीतं पधानभावं नीतन्ति कत्वा, इधापि कप्पो असङ्ख्येय्यकप्पवसेनेव वेदितब्बो परिपुण्णस्स महाकप्पस्स असम्भवतो. इतीति एवं वुत्तप्पकारेन. तेति “ब्रह्मकायिका”ति वुत्ता तिविधापि ब्रह्मानो. सञ्ञाय एकत्ताति तिहेतुकभावेन सञ्ञाय एकत्तसभावत्ता न हि तस्सा सम्पयुत्तधम्मवसेन अञ्ञोपि कोचि भेदो अत्थि. एवन्ति इमिना नानत्तकाय-एकत्तसञ्ञिनोति दस्सेति. दण्ड-उक्कायाति दण्डदीपिकाय. सरतीति धावति विय. विस्सरतीति विप्पकिण्णा विय धावति द्वे कप्पाति द्वे महाकप्पा. इतो परेसुपि एसेव नयो. इधाति इमस्मिं सुत्ते. उक्कट्ठपरिच्छेदवसेन आभस्सरग्गहणेनेव सब्बेपि ते परित्ताभा, अप्पमाणाभापि गहिता. सोभना पभा सुभा, सुभाय किण्णा सुभाकिण्णाति वत्तब्बे ±-कारस्स रस्सत्तं, अन्तिम-ण-कारस्स ह-कारञ्च कत्वा “सुभकिण्हा”ति वुत्ता, अट्ठकथायंपन निच्चलाय एकग्घनाय पभाय सुभोति परियायवचनन्ति “सुभेन ओकिण्णा विकिण्णा”ति अत्थो वुत्तो, एत्थापि अन्तिम-ण-कारस्स ह-कारकरणं इच्छितब्बमेव. न छिज्जित्वा छिज्जित्वा पभा गच्छति एकग्घनत्ता. चतुत्थविञ्ञाणट्ठितिमेव भजन्ति कायस्स, सञ्ञाय च एकरूपत्ता. विपुलसन्तसुखायुवण्णादिफलत्ता वेहप्फला. एत्थाति विञ्ञाणट्ठितियं. विवट्टपक्खे ठिता नपुनरावत्तनतो. “न सब्बकालिका”ति वत्वा तमेव असब्बकालिकत्तं विभावेतुं “कप्पसतसहस्सम्पी”ति-आदि वुत्तं. सोळसकप्पसहस्सच्चयेन उप्पन्नानं सुद्धावासब्रह्मानं परिनिब्बायनतो, अञ्ञेसञ्च तत्थ अनुप्पज्जनतो बुद्धसुञ्ञे लोके सुञ्ञं तं ठानं होति, तस्मा सुद्धावासा न सब्बकालिका, खन्धावारट्ठानसदिसा होन्ति सुद्धावासभूमियो. इमिना सुत्तेन सुद्धावासानं सत्तावासभावदीपनेनेव विञ्ञाणट्ठितिभावो दीपितो, तस्मा सुद्धावासापि सत्तसु विञ्ञाणट्ठितीसु चतुत्थविञ्ञाणट्ठितिं नवसु सत्तावासेसु चतुत्थसत्तावासंयेव भजन्ति. सुखुमत्ताति सङ्खारावसेससुखुमभावप्पत्तत्ता. परिब्यत्तविञ्ञाणकिच्चाभावतो नेव विञ्ञाणं, सब्बसो अविञ्ञाणं न होतीति नाविञ्ञाणं, तस्मा परिप्फुटविञ्ञाणकिच्चवन्तीसु विञ्ञाणट्ठितीसु अवत्वा. 128. तञ्च विञ्ञाणट्ठितिन्ति पठमं विञ्ञाणट्ठितिं. हेट्ठा वुत्तनयेन सरूपतो, मनुस्सादिविभागतो, सङ्खेपतो, “नामञ्च रूपञ्चा”ति भेदतो च पजानाति. तस्सा समुदयञ्चाति तस्सा पठमाय विञ्ञाणट्ठितिया पञ्चवीसतिविधं समुदयञ्च पजानाति. अत्थङ्गमेपि एसेव नयो. अस्सादेतब्बतो, अस्सादतो च अस्सादं. अयं अनिच्चादिभावो आदीनवो. छन्दरागो विनीयति एतेन, एत्थ वाति छन्दरागविनयो, सह मग्गेन निब्बानं. छन्दरागप्पहानन्ति एत्थापि एसेव नयो. मानदिट्ठीनं वसेनाहन्ति वा, तण्हावसेन ममन्ति वा अभिनन्दनापि मानस्स परितस्सना विय दट्ठब्बा. सब्बत्थाति सब्बेसु सेसेसु अट्ठसुपि वारेसु तत्थाति उपरि तीसु विञ्ञाणट्ठितीसु दुतियायतनेसु. तत्थ हि रूपं नत्थि. पुन तत्थाति पठमायतने. तत्थ हि एको रूपक्खन्धोव. एत्थाति च तमेव सन्धाय वुत्तं. तत्थ हि रूपस्स कम्मसमुट्ठानत्ता आहारवसेन योजना न सम्भवति. यतो खोति एत्थ तो-सद्दो दा-सद्दो विय कालवचनो “यतो खो, सारिपुत्त, भिक्खुसङ्घो”ति-आदीसु (पारा. 21) वियाति वुत्तं “यदा खो”ति. अग्गहेत्वाति कञ्चिपि सङ्खारं “एतं ममा”ति-आदिना अग्गहेत्वा. पञ्ञाविमुत्तोति अट्ठन्नं विमोक्खानं अनधिगतत्ता सातिसयस्स समाधिबलस्स अभावतो पञ्ञाबलेनेव विमुत्तो. तेनाह “अट्ठ विमोक्खे असच्छिकत्वा पञ्ञाबलेनेवा”ति-आदि. अप्पवत्तिन्ति आयतिं अप्पवत्तिं कत्वा. पजानन्तो विमुत्तोति वा पञ्ञाविमुत्तो, पठमज्झानफस्सेन विना परिजाननादिप्पकारेहि चत्तारि सच्चानि जानन्तो पटिविज्झन्तो तेसं किच्चानं मत्थकप्पत्तिया निट्ठितकिच्चताय विसेसेन मुत्तोति विमुत्तो. सो पञ्ञाविमुत्तो. सुक्खविपस्सकोति समथभावनासिनेहाभावेन सुक्खा लूखा, असिनिद्धा वा विपस्सना एतस्साति सुक्खविपस्सको. Ýhatv±ti पादककरणवसेन ठत्वा. अञ्ञतरस्मिन्ति च अञ्ञतर-अञ्ञतरस्मिं, एकेकस्मिन्ति अत्थो. एवञ्हिस्स पञ्चविधता सिया. “न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरती”ति इमिना सातिसयस्स समाधिबलस्स अभावो दीपितो. “पञ्ञाय चस्स दिस्वा”ति-आदिना सातिसयस्स पञ्ञाबलस्स भावो. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति न आसवा पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा “दिस्वा परिक्खीणा”ति वुत्ता. दस्सनायत्तपरिक्खयत्ता एव हि दस्सनं आसवानं खयस्स पुरिमकिरिया होति.