न-अत्तपञ्ञत्तिवण्णना
119. आरद्धविपस्सकोपीति सम्परायिकविपस्सकोपि, तेन बलवविपस्सनाय ठितं पुग्गलं दस्सेति. न पञ्ञपेति एव अबहुस्सुतो पीति अधिप्पायो. तादिसो हि विपस्सनाय आनुभावो. सासनिकोपि झानाभिञ्ञालाभी “न पञ्ञपेती”ति न वत्तब्बोति सो इध न उद्धटो. इदानि नेसं अपञ्ञापने कारणं दस्सेति “एतेसञ्ही”ति-आदिना. इच्चेव ञाणं होति, न विपरीतग्गाहो तस्स कारणस्स दूरसमुस्सारितत्ता. अरूपक्खन्धा इच्चेव ञाणं होतीति योजना.
अत्तसमनुपस्सनावण्णना
121. दिट्ठिवसेन समनुपस्सित्वा, न ञाणवसेन. सा च समनुपस्सना अत्थतो दिट्ठिदस्सनवसेन. “वेदनं अत्ततो समनुपस्सती”ति एवं आगता वेदनाक्खन्धवत्थुका सक्कायदिट्ठि. इट्ठादिभेदं आरम्मणं न पटिसंवेदेतीति अप्पटिसंवेदनोति वेदकभावपटिक्खेपमुखेन सञ्जाननादिभावोपि पटिक्खित्तो होति तदविनाभावतोति आह “इमिना रूपक्खन्धवत्थुका सक्कायदिट्ठि कथिता”ति. “अत्ता मे वेदियती”ति इमिना अप्पटिसंवेदनत्तं पटिक्खिपति. तेनाह “नोपि अप्पटिसंवेदनो”ति. “वेदनाधम्मो”ति पन इमिना “वेदना मे अत्ता”ति इमं वादं पटिक्खिपति. वेदनासङ्खातो धम्मो एतस्स अत्थीति हि वेदनाधम्मोति वेदनाय समन्नागतभावं तस्स पटिजानाति. तेनाह “एतस्स च वेदनाधम्मो अविप्पयुत्तसभावो”ति. सञ्ञासङ्खारविञ्ञाणक्खन्धवत्थुका सक्कायदिट्ठि कथिताति आनेत्वा सम्बन्धो. “वेदनासम्पयुत्तत्ता वेदियती”ति तंसम्पयोगतो तंकिच्चकतमाह यथा चेतनायोगतो चेतनो पुरिसोति. सब्बेसम्पि तं सारम्मणधम्मानं आरम्मणानुभवनं लब्भतेव, तञ्च खो एकदेसतो फुट्ठतामत्ततो वेदनाय पन विस्सविताय सामिभावेन आरम्मणरसानुभवनन्ति. तस्सा वसेन सञ्ञादयोपि तंसम्पयुत्तत्ता “वेदियती”ति वुच्चन्ति. तथा हि वुत्तं अट्ठसालिनियं “आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ती”ति, (ध. स. अट्ठ. 1 धम्मुद्देसकथा) राजसूदनिदस्सनेन वायमत्थो तत्थ विभावितो एव. एतस्साति सञ्ञादिक्खन्धत्तयस्स. “अविप्पयुत्तसभावो”ति इमिना अविसंयोगजनितं कञ्चि विसेसं ठानं दीपेति. 122. तत्थाति तेसु वारेसु. तीसु दिट्ठिगतिकेसूति “वेदना मे अत्ता”ति, “अप्पटिसंवेदनो मे अत्ता”ति, “वेदनाधम्मो मे अत्ता”ति च एवंवादेसु तीसु दिट्ठिगतिकेसु. तिस्सन्नं वेदनानं भिन्नसभावत्ता सुखं वेदनं “अत्ता”ति समनुपस्सतो दुक्खं, अदुक्खमसुखं वा वेदनं “अत्ता”ति समनुपस्सना न युत्ता. एवं सेसद्वये पीति आह “यो यो यं यं वेदनं अत्ताति समनुपस्सती”ति. 123. “हुत्वा अभावतो”ति इमिना उदयब्बयवन्तताय अनिच्चाति दस्सेति, “तेहि तेही”ति-आदिना अनेककारणसङ्खतत्ता सङ्खताति. तं तं पच्चयन्ति “इन्द्रियं, आरम्मणं, विञ्ञाणं, सुख, वेदनीयो फस्सो”ति एवं आदिकं तं तं अत्तनो कारणं पटिच्च निस्साय सम्मा सस्सतादिभावस्स, उच्छेदादिभावस्स च अभावेन ञायेन समकारणेन सदिसकारणेन अनुरूपकारणेन उप्पन्ना. खयसभावाति खयधम्मा, वयसभावाति वयधम्मा विरज्जनसभावाति विरागधम्मा, निरुज्झनसभावाति निरोधधम्मा, चतूहिपि पदेहि वेदनाय भङ्गभावमेव दस्सेति. तेनाह “खयोति…पे… खयधम्माति-आदि वुत्तन्”ति. विगतोति सभावविगमेन विगतो. एकस्सेवाति एकस्सेव दिट्ठिगतिकस्स. तीसुपि कालेसूति तिस्सन्नं वेदनानं पवत्तिकालेसु. एसो मे अत्ताति “एसो सुखवेदनासभावो, दुक्ख-अदुक्खमसुखवेदनासभावो मे अत्ता”ति किं पन होती, एकस्सेव भिन्नसभावतं अनुम्मत्तको कथं पच्चेतीति अधिप्पायेन पुच्छति. इतरो एवम्पि तस्स न होति येवाति दस्सेन्तो “किं पन न भविस्सती”ति-आदिमाह. विसेसेनाति सुखादिविभागेन. सुखञ्च दुक्खञ्चाति एत्थ च-सद्देन अदुक्खमसुखं सङ्गण्हाति, सुखसङ्गहमेव वा तेन कतं सन्तसुखुमभावतो. अविसेसेनाति अविभागेन वेदनासामञ्ञेन. वोकिण्णन्ति सुखादिभेदेन वोमिस्सकं. तं तिविधम्पि वेदनं एस दिट्ठिगतिको एकज्झं गहेत्वा अत्ताति समनुपस्सति. एकक्खणे च बहूनं वेदनानं उप्पादो आपज्जति अविसेसेन वेदनासभावत्ता. अत्तनो हि तस्मिं सति सदा सब्बवेदनापवत्तिप्पसङ्गतो दिट्ठिगतिको अगतिया एकक्खणेपि बहूनम्पि वेदनानं उप्पत्तिं पटिजानेय्याति तस्स अवसरं अदेन्तो “न एकक्खणे बहूनं वेदनानं उप्पत्ति अत्थी”ति आह, पच्चक्खविरुद्धमेतन्ति अधिप्पायो. एतेन पेतं नक्खमतीति एतेन विरुद्धत्तसाधनेनपि सब्बेन सब्बं अत्तनो अभावेनपि पण्डितानं न रुच्चति, एतं दस्सनं धीरा नक्खमन्तीति अत्थो. 124. इन्द्रियबद्धेपि रूपप्पबन्धे वायोधातुविप्फारवसेन काचि किरिया नाम लब्भतीति सुद्धरूपक्खन्धेपि यत्थ कदाचि वायोधातुविप्फारो लब्भति, तमेव निदस्सनभावेन गण्हन्तो “तालवण्टे वा वातपाने वा”ति आह. वेदनाधम्मेसूति वेदनाधम्मवन्तेसु. “अहमस्मी”ति इमिना तयोपि खन्धे एकज्झं गहेत्वा अहंकारस्स उप्पज्जनाकारो वुत्तोति. “अयमहमस्मी”ति पन इमिना तत्थ एकं एकं गहेत्वा अहंकारस्स उप्पज्जनाकारो वुत्तो. तेनाह “एकधम्मोपी”ति-आदि तन्ति “अहमस्मी”ति अहंकारुप्पत्तिं. सा हि चतुक्खन्धनिरोधेन अनुपलब्भमानसन्निस्सया ससविसाणतिखिणता विय न भवेय्यावाति. एत्तावताति “कित्तावता च आनन्दा”ति-आदिना “तन्ताकुलकजाता”ति पदस्स अनुसन्धिदस्सनवसेन पवत्तेन एत्तकेन देसनाधम्मेन. कामं हेट्ठापि वट्टकथाव कथिता, इध पन दिट्ठिगतिकस्स वट्टतो सीसुक्खिपनासमत्थताविभावनवसेन मिच्छादिट्ठिया महासावज्जभावदीपनियकथा पकासिताति तं दस्सेन्तो “वट्टकथा कथिता”ति आह. ननु वट्टमूलं अविज्जा तण्हा, ता अनामसित्वा ततो अञ्ञथा कस्मा इध वट्टकथा कथिताति आह “भगवा ही”ति-आदि. अविज्जासीसेनाति अविज्जं उत्तमङ्गं कत्वा, अविज्जामुखेनाति अत्थो. कोटि न पञ्ञायतीति “असुकस्स नाम सम्मासम्बुद्धस्स, चक्कवत्तिनो वा काले अविज्जा उप्पन्ना, न ततो पुब्बे अत्थी”ति अविज्जाय आदि मरियादा अप्पटिहतस्स मम सब्बञ्ञुतञ्ञाणस्सापि न पञ्ञायति अविज्जमानत्ता एवाति अत्थो. अयं पच्चयो इदप्पच्चयो, तस्मा इदप्पच्चया, इमस्मा आसवादिकारणाति अत्थो. भवतण्हायाति भवसंयोजनभूताय तण्हाय. भवदिट्ठियाति सस्सतदिट्ठिया. “तत्थ तत्थ उपपज्जन्तो”ति इमिना “इतो एत्थ एत्तो इधा”ति एवं अपरियन्तं अपरापरुप्पत्तिं दस्सेति. तेनाह “महासमुद्दे”ति-आदि. 126. पच्चयाकारमूळ्हस्साति भूतकथनमेतं, न विसेसनं. सब्बोपि हि दिट्ठिगतिको पच्चयाकारमूळ्हो एवाति. विवट्टं कथेन्तोति वट्टतो विनिमुत्तत्ता विवट्टं, विमोक्खो, तं कथेन्तो कारकस्साति सत्थु-ओवादकारकस्स, सम्मापटिपज्जन्तस्साति अत्थो. तेनाह “सतिपट्ठानविहारिनो”ति. सो हि वेदनानुपस्सनाय, धम्मानुपस्सनाय च सम्मापटिपत्तिया “नेव वेदनं अत्तानं समनुपस्सती”ति-आदिना वत्तब्बतं अरहति. तेनाह “एवरूपो ही”ति-आदि. सब्बधम्मेसूति सब्बेसु तेभूमकधम्मेसु. ते हि सम्मसनीया. न अञ्ञन्ति वेदनाय अञ्ञं सञ्ञादिधम्मं अत्तानं न समनुपस्सतीति. “खन्धलोकादयो”ति रूपादिधम्मा एव वुच्चन्ति, तेसं समूहोति दस्सेतुं “रूपादीसु धम्मेसू”ति वुत्तं. न उपादियति दिट्ठितण्हागाहवसेन. “सेय्योहमस्मी”ति-आदिना (सं. नि. 4.108; महानि. 21, 178; ध. स. 1121; विभ. 832, 866) पवत्तमानमञ्ञनापि तण्हादिट्ठिमञ्ञना विय परितस्सनरूपा एवाति आह “तण्हादिट्ठिमानपरितस्सनायपी”ति. सा एवं दिट्ठीति सा अरहतो एवंपकारा दिट्ठीति यो वदेय्य तदकल्लं, तं न युत्तन्ति अत्थो. एवमस्स दिट्ठीति एत्थापि एवंपकारा अस्स अरहतो दिट्ठीति-आदिना योजेतब्बं. एवञ्हि सतीति यो वदेय्य “होति तथागतो परं मरणा इतिस्स दिट्ठी”ति, तस्स चे वचनं तथेवाति अत्थो. “अरहा न किञ्चि जानाती”ति वुत्तं भवेय्य जानतो तथा दिट्ठिया अभावतो. तेनेवाति तथा वत्तुमयुत्तत्ता एव. चतुन्नम्पि नयानन्ति “होति तथागतो”ति-आदिना आगतानं चतुन्नं वारानं. आदितो तीसु वारेसु सङ्खिपित्वा परियोसानवारे वित्थारितत्ता “अवसाने ‘तं किस्स हेतू’ति-आदिमाहा”ति वुत्तं. “आदितो तीसु वारेसु तथेव देसना पवत्ता, यथा परियोसानवारे, पाळि पन सङ्खित्ता”ति केचि. वोहारोति “सत्तो इत्थी पुरिसो”ति-आदिना, “खन्धा-आयतनानी”ति-आदिना, “फस्सो वेदना”ति-आदिना च वोहारितब्बवोहारो. तस्स पन वोहारस्स पवत्तिट्ठानं नाम सङ्खेपतो इमे एवाति आह “खन्धा आयतनानि धातुयो”ति. यस्मा निब्बानं पुब्बभागे सङ्खारानं निरोधभावेनेव पञ्ञापियति च, तस्मा तस्सापि खन्धमुखेन अवचरितब्बता लब्भतीति “पञ्ञाय अवचरितब्बं खन्धपञ्चकन्”ति वुत्तं. तेनाह भगवा “इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपदन्”ति. (सं. नि. 1.107; a. नि. 4.45) पञ्ञावचरन्ति वा तेभूमकधम्मानमेतं गहणन्ति “खन्धपञ्चकन्”त्वेव वुत्तं, तस्मा “यावता पञ्ञा”ति एत्थापि लोकियपञ्ञाय एव गहणं दट्ठब्बं. वट्टकथा हेसाति. तथा हि “यावता वट्टं वट्टति” इच्चेव वुत्तं. तेनेवाह “तन्ताकुलकपदस्सेव अनुसन्धि दस्सितो”ति. यस्मा भगवा दिट्ठिसीसेनेत्थ वट्टकथं कथेत्वा यथानुसन्धिनापि वट्टकथं कथेसि, तस्मा “तन्ताकुलकपदस्सेव अनुसन्धि दस्सितो”ति सावधारणं कत्वा वुत्तं. पटिच्चसमुप्पादकथा पनेत्थ यावदेव तस्स गम्भीरभावविभावनत्थाय वित्थारिता, विवट्टकथापि समाना इध पच्चामट्ठाति दट्ठब्बं.