अट्ठविमोक्खवण्णना

129. एकस्स भिक्खुनोति सत्तसु अरियपुग्गलेसु एकस्स भिक्खुनो. विञ्ञाणट्ठिति-आदिना परिजाननादिवसप्प वत्तनिग्गमनञ्च पञ्ञाविमुत्तनामञ्च. इतरस्साति उभतोभागविमुत्तस्स. इमे सन्धाय हि पुब्बे “द्विन्नं भिक्खूनन्”ति वुत्तं. केनट्ठेनाति केन सभावेन. सभावो हि ञाणेन याथावतो अरणीयतो ञातब्बतो “अत्थो”ति वुच्चति, सो एव त्थ-कारस्स ट्ठ-कारं कत्वा “अट्ठो”ति वुत्तो. अधिमुच्चनट्ठेनाति अधिकं सविसेसं मुच्चनट्ठेन, एतेन सतिपि सब्बस्सापि रूपावचरज्झानस्स विक्खम्भनवसेन पटिपक्खतो विमुत्तभावे येन भावनाविसेसेन तं झानं सातिसयं पटिपक्खतो विमुच्चित्वा पवत्तति, सो भावनाविसेसो दीपितो. भवति हि समानजातियुत्तोपि भावनाविसेसेन पवत्ति-आकारविसेसो, यथा तं सद्धाविमुत्तता दिट्ठिप्पत्तस्स. तथा पच्चनीकधम्मेहि सुट्ठु विमुत्तताय एवं अनिग्गहितभावेन निरासङ्कताय अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठेनपि विमोक्खो. तेनाह “आरम्मणे चा”ति-आदि. अयं पनत्थोति अयं अधिमुच्चनट्ठो पच्छिमे विमोक्खे निरोधे नत्थि, केवलो विमुत्तट्ठो एव तत्थ लब्भति, तं सयमेव परतो वक्खति.
रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठं रूपं होति, येन विसिट्ठेन रूपेन “रूपी”ति वुच्चेय्य रूपी-सद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्नरूपवसेन पटिलद्धं झानं इध परमत्थतो रूपीभावसाधकन्ति दट्ठब्बं. तेनाह “अज्झत्तन्”ति-आदि. रूपज्झानं रूपं उत्तरपदलोपेन. रूपानीति पनेत्थ पुरिमपदलोपो दट्ठब्बो. तेन वुत्तं “नीलकसिणादिरूपानी”ति. रूपे कसिणरूपे सञ्ञा रूपसञ्ञा, सा एतस्स अत्थीति रूपसञ्ञी, सञ्ञासीसेन झानं वदति. तप्पटिक्खेपेन अरूपसञ्ञी. तेनाह “अज्झत्तं न रूपसञ्ञी”ति-आदि.
“अन्तो अप्पनायं सुभन्ति आभोगो नत्थी”ति इमिना पुब्बाभोगवसेन तथा अधिमुत्ति सियाति दस्सेति. एवञ्हेत्थ तथावत्तब्बतापत्तिचोदना समत्थिता होति. यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठो सम्भवति तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो, यस्मा पन मेत्तावसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहन्ति तेसु ततो अधिमुच्चित्वाव पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि. म. 212) “ब्रह्मविहारभावना सुभविमोक्खो”ति वुत्ता, तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बं.
सब्बसोति अनवसेसतो. न हि चतुन्नं अरूपक्खन्धानं एकदेसोपि तत्थ अवस्सिस्सति. विसुद्धत्ताति यथापरिच्छिन्नकाले निरोधितत्ता. उत्तमो विमोक्खो नाम अरियेहेव समापज्जितब्बतो, अरियफलपरियोसानत्ता दिट्ठेव धम्मे निब्बानप्पत्तिभावतो च.
130. आदितो पट्ठायाति पठमसमापत्तितो पट्ठाय. याव परियोसाना समापत्ति, ताव. अट्ठत्वाति कत्थचि समापत्तियं अट्ठितो एव, निरन्तरमेव पटिपाटिया, उप्पटिपाटिया च समापज्जतेवाति अत्थो. तेनाह “इतो चितो च सञ्चरणवसेन वुत्तन्”ति. इच्छति समापज्जितुं. तत्थ “समापज्जति पविसती”ति समापत्तिसमङ्गीपुग्गलो तं तं पविट्ठो विय होतीति कत्वा वुत्तं.
द्वीहि भागेहि विमुत्तोति अरूपज्झानेन विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेनाति द्वीहि विमुच्चनभागेहि, अरूपसमापत्तिया रूपकायतो, मग्गेन नामकायतोति द्वीहि विमुच्चितब्बभागेहि च विमुत्तो. तेनाह “अरूपसमापत्तिया”ति-आदि विमुत्तोति हि किलेसेहि विमुत्तो, विमुच्चन्तो च किलेसानं विक्खम्भनसमुच्छिन्दनेहि कायद्वयतो विमुत्तोति अयमेत्थ अत्थो. गाथाय च आकिञ्चञ्ञायतनलाभिनो उपसिवब्राह्मणस्स भगवता “नामकाया विमुत्तो”ति उभतोभागविमुत्तो मुनि अक्खातो. तत्थ अत्थं पलेतीति अत्थं गच्छति. न उपेति सङ्खन्ति “असुकं नाम दिसं गतो”ति वोहारं न गच्छति. एवं मुनि नामकाया विमुत्तोति एवं अरूपं उपपन्नो सेक्खमुनि पकतिया पुब्बेव रूपकाया विमुत्तो, तत्थ च चतुत्थमग्गं निब्बत्तेत्वा नामकायस्स परिञ्ञातत्ता पुन नामकायापि विमुत्तो. उभतोभागविमुत्तो खीणासवो हुत्वा अनुपादाय परिनिब्बानसङ्खातं अत्थं पलेति न उपेति सङ्खं, “खत्तियो ब्राह्मणो”ति एवं आदिकं समञ्ञं न गच्छतीति अत्थो.
“अञ्ञतरतो वुट्ठाया”ति इदं किं आकासानञ्चायतनादीसु अञ्ञतरलाभीवसेन वुत्तं, उदाहु सब्बारुप्पलाभीवसेनाति यथिच्छसि, तथा होतु, यदि सब्बारुप्पलाभीवसेन वुत्तं, न कोचि विरोधो. अथ तत्थ अञ्ञतरलाभीवसेन वुत्तं, “यतो खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे अनुलोमम्पि समापज्जती”ति-आदिवचनेन विरुज्झेय्याति? यस्मा अरूपावचरज्झानेसु एकस्सापि लाभी “अट्ठविमोक्खलाभी” त्वेव वुच्चति अट्ठविमोक्खे एकदेसस्सापि तंनामदानसमत्थतासम्भवतो. अयञ्हि अट्ठविमोक्खसमञ्ञा समुदाये विय तदेकदेसेपि निरुळ्हापत्तिसमञ्ञा वियाति. तेन वुत्तं “आकासानञ्चायतनादीसु अञ्ञतरतो वुट्ठाया”ति. “पञ्चविधो होती”ति वत्वा छब्बिधतंपिस्स केचि परिकप्पेन्ति, तं तेसं मतिमत्तं, निच्छितोवायं पञ्हो पुब्बाचरियेहीति दस्सेतुं “केचि पना”ति-आदि वुत्तं. तत्थ केचीति उत्तरविहारवासिनो, सारसमासाचरिया च. ते हि “उभतोभागविमुत्तोति उभयभागविमुत्तो समाधिविपस्सनातो”ति वत्वा रूपावचरसमाधिनापि समाधिपरिपन्थतो विमुत्तिं मञ्ञन्ति. एवं रूपज्झानभागेन, अरूपज्झानभागेन च उभतो विमुत्तोति पायसमानो. “तादिसमेवा”ति इमिना यादिसं अरूपावचरज्झानं किलेसविक्खम्भने, तादिसं रूपावचरचतुत्थज्झानं पीति इममत्थं उल्लङ्गेति. तेनाह “तस्मा”ति-आदि.
उभतोभागविमुत्तपञ्होति उभतोभागविमुत्तस्स छब्बिधतं निस्साय उप्पन्नपञ्हो. वण्णनं निस्सायाति तस्स पदस्स अत्थवचनं निस्साय. चिरेनाति थेरस्स अपरभागे चिरेन कालेन. विनिच्छयन्ति संसयछेदकं सन्निट्ठानं पत्तो. तं पञ्हन्ति तमत्थं. ѱतुं इच्छितो हि अत्थो पञ्हो. न केनचि सुतपुब्बन्ति केनचि किञ्चि न सुतपुब्बं, इदं अत्थजातन्ति अधिप्पायो. किञ्चापि उपेक्खासहगतं, किञ्चापि किलेसे विक्खम्भेतीति पच्चेकं किञ्चापि-सद्दो योजेतब्बो. समुदाचरतीति पवत्तति. तत्थ कारणमाह “इमे ही”ति-आदिना, तेन रूपावचरभावनतो आरुप्पभावना सविसेसं किलेसे विक्खम्भेति रूपविरागभावनाभावतो उपरिभावनाभावतो चाति दस्सेतीति. एवञ्च कत्वा अट्ठकथायं आरुप्पभावनानिद्देसे यं वुत्तं “तस्सेवं तस्मिं निमित्ते पुनप्पुनं चित्तं चारेन्तस्स नीवरणानि विक्खम्भन्ति सति सन्तिट्ठती”ति-आदि, (विसुद्धि. 1.281) तं समत्थतं होतीति. इदं सुत्तन्ति पुग्गलपञ्ञत्तिपाठमाह (पु. प. निद्देस 27). सब्बञ्हि बुद्धवचनं अत्थसूचनादि-अत्थेन सुत्तन्ति वुत्तो वायमत्थो. यं पन तत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. अट्ठन्नं विमोक्खानं अनुलोमादितो समापज्जनेन सातिसयं सन्तानस्स अभिसङ्खतत्ता, अट्ठमञ्च उत्तमं विमोक्खं पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा अग्गमग्गाधिगमेन उभतोभागविमुच्चनतो च इमाय उभतोभागविमुत्तिया सब्बसेट्ठता वेदिताति दट्ठब्बा.

महानिदानसुत्तवण्णनाय लीनत्थप्पकासना.