अत्तपञ्ञत्तिवण्णना

117. अनुसन्धियति एतेनाति अनुसन्धि, हेट्ठा आगतदेसनाय अनुसन्धानवसेन पवत्ता उपरिदेसना, सा पठमपदस्स दस्सिता, इदानि दुतियपदस्स दस्सेतब्बाति तमत्थं दस्सेन्तो “इति भगवा”ति-आदिमाह. रूपिन्ति रूपवन्तं. परित्तन्ति न विपुलं, अप्पकन्ति अत्थो. यस्मा अत्ता नाम कोचि परमत्थतो नत्थि. केवलं पन दिट्ठिगतिकानं परिकप्पितमत्तं तस्मा यत्थ नेसं अत्तसञ्ञा, यथा चस्स रूपिभावादिपरिकप्पना होति, तं दस्सेन्तो “यो”ति-आदिमाह. रूपिं परित्तन्ति अत्तनो उपट्ठितकसिणरूपवसेन रूपिं, तस्स अवड्ढितभावेन परित्तं. पञ्ञपेति नीलकसिणादिवसेन नानाकसिणलाभी. तन्ति अत्तानं अनन्तन्ति कसिणनिमित्तस्स अप्पमाणताय परिच्छेदस्स अनुपट्ठानतो अन्तरहितं. उग्घाटेत्वाति भावनाय अपनेत्वा. निमित्तफुट्ठोकासन्ति तेन कसिणनिमित्तेन फुट्ठप्पदेसं. तेसूति चतूसु अरूपक्खन्धेसु. विञ्ञाणमत्तमेवाति “विञ्ञाणमयो अत्ता”ति एवंवादी.
118. “एतरही”ति सावधारणमिदं पदन्ति तदत्थं दस्सेन्तो “इदानेवा”ति वत्वा अवधारणेन निवत्तितमत्थं आह “न इतो परन्”ति. तत्थ तत्थेव सत्ता उच्छिज्जन्तीति उच्छेदवादी, तेनाह “उच्छेदवसेनेतं वुत्तन्”ति. भाविन्ति सब्बं सदा भाविं अविनस्सनकं. तेनाह “सस्सतवसेनेतं वुत्तन्”ति. अतथासभावन्ति यथा परवादी वदन्ति, न तथा सभावं. तथभावायाति उच्छेदभावाय वा सस्सतभावाय वा. अनियमवचनञ्हेतं वुत्तं सामञ्ञजोतनावसेन. सम्पादेस्सामीति तथभावं अस्स सम्पन्नं कत्वा दस्सयिस्सामि, पतिट्ठापेस्सामीति अत्थो. तथा हि वक्खति “सस्सतवादञ्च जानापेत्वा”ति-आदि. (दी. नि. अट्ठ. 2.118) इमिनाति “अतथं वा पना”ति-आदि वचनेन, अनुच्छेदसभावम्पि समानं सस्सतवादिनो मतिवसेनाति अधिप्पायो. उपकप्पेस्सामीति उपेच्च समत्थयिस्सामि.
एवं समानन्ति एवं भूतं समानं. रूपकसिणज्झानं रूपं उत्तरपदलोपेन, अधिगमनवसेन तं एतस्स अत्थीति रूपीति आह “रूपिन्ति रूपकसिणलाभिन्”ति. परित्तत्तानुदिट्ठीति एत्थ रूपी-सद्दोपि-आवुत्ति-आदिनयेन आनेत्वा वत्तब्बो, रूपीभावम्पि हि सो दिट्ठिगतिको परित्तभावं विय अत्तनो अभिनिविस्स ठितोति. अरूपिन्ति एत्थापि एसेव नयो. “पत्तपलासबहुलगच्छसङ्खेपेन घनगहनजटाविताना नातिदीघसन्ताना वल्लि, तब्बिपरीता लता”ति वदन्ति. अप्पहीनट्ठेनाति मग्गेन असमुच्छिन्नभावेन. कारणलाभे सति उप्पज्जनारहता अनुसयनट्ठो.
अरूपकसिणं नाम कसिणुग्घाटिं आकासं, न परिच्छिन्नाकासकसिणं. “उभयम्पि अरूपकसिणमेवा”ति केचि. अरूपक्खन्धगोचरं वाति वेदनादयो अरूपक्खन्धा “अत्ता”ति अभिनिवेसस्स गोचरो एतस्साति अरूपक्खन्धगोचरो, दिट्ठिगतिको, तं अरूपक्खन्धगोचरं. -सद्दो वुत्तविकप्पत्थो. सद्दयोजना पन अरूपं अरूपक्खन्धा गोचरभूता एतस्स अत्थीति अरूपी, तं अरूपिं. लाभिनो चत्तारोति रूपकसिणादिलाभवसेन तं तं दिट्ठिवादं सयमेव परिकप्पेत्वा तं आदाय पग्गय्ह पञ्ञापनका चत्तारो दिट्ठिगतिका. तेसं अन्तेवासिकाति तेसं लाभीनं वादं पच्चक्खतो, परम्पराय च उग्गहेत्वा तथेव नं खमित्वा रोचेत्वा पञ्ञापनका चत्तारो. तक्किका चत्तारोति कसिणज्झानस्स अलाभिनो केवलं तक्कनवसेनेव यथावुत्ते चत्तारो दिट्ठिवादे सयमेव अभिनिविस्स पग्गय्ह ठिता चत्तारो. तेसं अन्तेवासिका पुब्बे वुत्तनयेन वेदितब्बा.