विरोधिपच्चयसन्निपाते विभूततरा विसदिसुप्पत्ति, तस्मिं वा सति अत्तनो सन्ताने विज्जमानस्सेव विसदिसुप्पत्तिहेतुभावो रुप्पनाकारो. सो एव रुप्पनाकारो वत्थुसप्पटिघादिकं तं तं लीनमत्थं गमेतीति लिङ्गं. तस्स तस्स सञ्जाननहेतुतो निमित्तं. तथा तथा उद्दिसितब्बतो उद्देसोति एवमेत्थ आकारादयो अत्थतो वेदितब्बा. वत्थारम्मणानं अञ्ञमञ्ञपटिहननं पटिघो, ततो पटिघतो जातो पटिघसम्फस्सो. तेनाह “सप्पटिघन्”ति-आदि. नामकायतोति केवलं नामकायतो. तस्साति पटिघसम्फस्सस्स. सेसं पठमपञ्हे वुत्तनयमेव.
उभयवसेनाति नामकायो रूपकायोति उभयसन्निस्सयस्स अधिवचनसम्फस्सो पटिघसम्फस्सोति उभयसम्फस्सस्स वसेन.
विसुं विसुं पच्चयं दस्सेत्वाति ब्यतिरेकमुखेन पच्चेकं नामकायरूपकायसञ्ञितं पच्चयं दस्सेत्वा. तेसन्ति फस्सानं. अविसेसतोति विसेसं अकत्वा सामञ्ञतो. दस्सेतुन्ति ब्यतिरेकमुखेनेव दस्सेतुं. एसेव हेतूति एस छसुपि द्वारेसु पवत्तो नामरूपसङ्खातो हेतु यथारहं द्विन्नम्पि फस्सानं. इदानि तं यथारहं पवत्तिं विभजित्वा दस्सेतुं “चक्खुद्वारादीसु ही”ति-आदि वुत्तं.
सम्पयुत्तका खन्धाति फस्सेन सम्पयुत्ता वेदनादयो खन्धा. आवज्जनस्सापि सम्पयुत्तक्खन्धग्गहणेनेवेत्थ गहणं दट्ठब्बं तदविनाभावतो. परतो मनोसम्फस्सेपि एसेव नयो. पञ्चविधोपीति चक्खुसम्फस्सादिवसेन पञ्चविधोपि. सो फस्सोति पटिघसम्फस्सो. बहुधाति बहुप्पकारेन. तथा हि विपाकनामं विपाकस्स अनेकभेदस्स मनोसम्फस्सस्स सहजात-अञ्ञमञ्ञनिस्सयविपाकसम्पयुत्त-अत्थि-अविगतवसेन सत्तधा पच्चयो होति. यं पनेत्थ आहारकिच्चं, तं आहारपच्चयवसेन. यं इन्द्रियकिच्चं, तं इन्द्रियपच्चयवसेन पच्चयो होति. अविपाकं पन नामं अविपाकस्स मनोसम्फस्सस्स ठपेत्वा विपाकपच्चयं इतरेसं वसेन पच्चयो होति. रूपं पन चक्खायतनादिभेदं चक्खुसम्फस्सादिकस्स पञ्चविधस्स फस्सस्स निस्सयपुरेजात-इन्द्रियविप्पयुत्त-अत्थि-अविगतवसेन छधा पच्चयो होति. रूपायतनादिभेदं तस्स पञ्चविधस्स आरम्मणपुरेजात-अत्थि-अविगतवसेन चतुधा पच्चयो होति. मनोसम्फस्सस्स पन तानि रूपायतनादीनि, धम्मारम्मणञ्च तथा च आरम्मणपच्चयमत्तेनेव पच्चयो होति. वत्थुरूपं पन मनोसम्फस्सस्स निस्सयपुरेजातविप्पयुत्त-अत्थि-अविगतवसेन पञ्चधा पच्चयो होति. एवं नामरूपं अस्स फस्सस्स बहुधा पच्चयो होतीति वेदितब्बं.
115. पठमुप्पत्तियं विञ्ञाणं नामरूपस्स विसेसपच्चयोति इममत्थं ब्यतिरेकमुखेन दस्सेतुं पाळियं “मातुकुच्छिम्हि न ओक्कमिस्सथा”ति-आदि वुत्तं. गब्भसेय्यकपटिसन्धि हि बाहिरतो मातुकुच्छिं ओक्कमन्तस्स विय होन्तीपि अत्थतो यथापच्चयं खन्धानं तत्थ पठमुप्पत्तियेव. तेनाह “पविसित्वा…पे… न वत्तिस्सथा”ति. सुद्धन्ति केवलं विञ्ञाणेन अमिस्सितं विरहितं. “अवसेसन्”ति इदं नामापेक्खं, तस्मा अवसेसं नामरूपन्ति इमं विञ्ञाणं ठपेत्वा अवसेसं नामरूपं वाति अत्थो. पटिसन्धिवसेन ओक्कन्तन्ति पटिसन्धिग्गहणवसेन, मातुकुच्छिं ओक्कमन्तस्स वा पठमावयवभावेन ओतिण्णं. वोक्कमिस्सथाति सन्ततिविच्छेदं विनासं उपगमिस्सथ, तं पन मरणं नाम होतीति आह “चुतिवसेना”ति. अस्साति विञ्ञाणस्स, तञ्च खो विञ्ञाणसामञ्ञवसेन वुत्तं. तेनाह “तस्सेव चित्तस्स निरोधेना”ति, पटिसन्धिचित्तस्सेव निरोधेनाति अत्थो. ततोति पटिसन्धिचित्ततो. पटिसन्धिचित्तस्स, ततो दुतियततियचित्तानं वा निरोधेन चुति न होतीति वुत्तमत्थं युत्तितो विभावेतुं “पटिसन्धिचित्तेन ही”ति-आदि वुत्तं. एतस्मिं अन्तरेति एतस्मिं सोळसचित्तक्खणे काले. अन्तरायो नत्थीति एत्थ दारकस्स ताव मरणन्तरायो मा होतु तदा चुतिचित्तस्स असम्भवतो, मातु पन कथं तदा मरणन्तरायाभावोति? तं तं कालं अनतिक्कमित्वा तदन्तरेयेव चवनधम्माय गब्भग्गहणस्सेव असम्भवतो. तेनाह “अयञ्हि अनोकासो नामा”ति, चुतियाति अधिप्पायो.
पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानीति ओक्कन्तिक्खणे उप्पन्नकम्मजरूपानि वदति. तानि हि निप्परियायतो पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि नाम, न उतुसमुट्ठानानि पटिसन्धिचित्तस्स उप्पादतो पच्छा समुट्ठितत्ता. चित्तजाहारजानं पन तदा असम्भवो एव. यानि पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि, तानि तिविधानि तस्स उप्पादक्खणे समुट्ठितानि, ठितिक्खणे समुट्ठितानि, भङ्गक्खणे समुट्ठितानीति. तेसु उप्पादक्खणे समुट्ठितानि सत्तरसमस्स भवङ्गस्स उप्पादक्खणे निरुज्झन्ति, ठितिक्खणे समुट्ठितानि ठितिक्खणे निरुज्झन्ति, भङ्गक्खणे समुट्ठितानि भङ्गक्खणे निरुज्झन्ति. तत्थ “भञ्जमानो धम्मो भञ्जमानस्स धम्मस्स पच्चयो होती”ति न सक्का वत्तुं, उप्पादे, पन ठितियञ्च न न सक्काति “सत्तरसमस्स भवङ्गस्स उप्पादक्खणे, ठितिक्खणे च धरन्तानं वसेन तस्स पच्चयम्पि दातुं न सक्कोन्ती”ति वुत्तं. रूपकायूपत्थम्भितस्सेव हि नामकायस्स पञ्चवोकारे पवत्तीति. तेहि रूपधम्मेहि तस्स चित्तस्स बलवतरं सन्धायाह “सत्तरसमस्स…पे… पवत्ति पवत्तती”ति. पवेणी घटियतीति अट्ठचत्तालीसकम्मजस्स रूपपवेणी सम्बन्धा हुत्वा पवत्तति. पठमञ्हि पटिसन्धिचित्तं, ततो याव सोळसमं भवङ्गचित्तं, तेसु एकेकस्स उप्पादठितिभङ्गवसेन तयो तयो खणा. तत्थ एकेकस्स चित्तस्स तीसु तीसु खणेसु समतिंस समतिंस कम्मजरूपानि उप्पज्जन्ति. इति सोळसतिका अट्ठचत्तालीसं होन्ति. एस नयो ततो परेसुपि. तं सन्धाय वुत्तं “अट्ठचत्तालीसकम्मजस्स रूपपवेणी सम्बन्धा हुत्वा पवत्तती”ति. सचे पन न सक्कोन्तीति पटिसन्धिचित्तेन सद्धिं समुट्ठितरूपानि सत्तरसमस्स भवङ्गस्स पच्चयं दातुं सचे न सक्कोन्ति. यदि हि पटिसन्धिचित्ततो सत्तरसमं चुतिचित्तं सिया, पटिसन्धिचित्तस्स ठितिभङ्गक्खणेसुपि कम्मजरूपं न उप्पज्जेय्य, पगेव भवङ्गचित्तक्खणेसु. तथा सति नत्थेव तस्स चित्तस्स पच्चयलाभोति पवत्ति नप्पवत्तति, पवेणी न घटियतेव, अञ्ञदत्थु विच्छिज्जति. तेनाह “वोक्कमतिति नाम होती”ति-आदि.
इत्थत्तायाति इत्थंपकारताय. यादिसो गब्भसेय्यकस्स अत्तभावो, तं सन्धायेतं वुत्तं. तस्स च पञ्चक्खन्धा अनूना एव होन्तीति आह “एवं परिपुण्णपञ्चक्खन्धभावाया”ति. उपच्छिज्जिस्सथाति सन्तानविच्छेदेन विच्छिन्देय्य. सुद्धं नामरूपमेवाति विञ्ञाणविरहितं केवलं नामरूपमेव. अवयवानं पारिपूरि वुड्ढि. थिरभावप्पत्ति विरूळ्हि. महल्लकभावप्पत्ति वेपुल्लं. तानि च यथाक्कमं पठमादिवयवसेन होन्तीति वुत्तं “पठमवयवसेना”ति-आदि. -सद्दो अनियमत्थो, तेन वस्ससहस्सद्वयादीनं सङ्गहो दट्ठब्बो.
विञ्ञाणमेवाति नियमवचनं, इतो बाहिरकप्पितस्स अत्तनो, इस्सरादीनञ्च पटिक्खेपपदं, न अविज्जादिफस्सादिपटिक्खेपपदं पटियोगीनिवत्तनपदत्ता अवधारणस्स. तेनाह “एसेव हेतू”ति-आदि. अयञ्च नयो हेट्ठापि सब्बपदेसु यथारहं वत्तब्बो. इदानि विञ्ञाणमेव नामरूपस्स पधानकारणन्ति इममत्थं ओपम्मवसेन विभावेतुं “यथा ही”ति-आदि वुत्तं. पच्चेकं विय समुदितस्सापि नामरूपस्स विञ्ञाणेन विना अत्तकिच्चासमत्थतं दस्सेतुं “त्वं नामरूपं नामा”ति एकज्झं गहणं. पुरेचारिकेति पुब्बङ्गमेव. विञ्ञाणञ्हि सहजातधम्मानं पुब्बङ्गमं. तेनाह भगवा “मनोपुब्बङ्गमा धम्मा”ति. (ध. प. 1; नेत्ति. 90, 92; पेटको. 13, 83) बहुधाति अनेकप्पकारेन पच्चयो होति.
कथं? विपाकनामस्स हि पटिसन्धियं अञ्ञं वा विञ्ञाणं सहजात-अञ्ञमञ्ञनिस्सयविपाक-आहार-इन्द्रियसम्पयुत्त-अत्थि-अविगतपच्चयेहि नवधा पच्चयो होति. वत्थुरूपस्स पटिसन्धियं सहजात-अञ्ञमञ्ञनिस्सयविपाक-आहार-इन्द्रियविप्पयुत्त-अत्थि-अविगतपच्चयेहि नवधा पच्चयो होति. Ýhapetv± पन वत्थुरूपं सेसरूपस्स इमेसु नवसु अञ्ञमञ्ञपच्चयं अपनेत्वा सेसेहि अट्ठहि पच्चयेहि पच्चयो होति. अभिसङ्खारविञ्ञाणं पन असञ्ञसत्तरूपस्स, पञ्चवोकारे वा कम्मजस्स सुत्तन्तिकपरियायतो उपनिस्सयवसेन एकधाव पच्चयो होति. अवसेसञ्हि पठमभवङ्गतो पभुति सब्बम्पि विञ्ञाणं तस्स नामरूपस्स यथारहं पच्चयो होतीति वेदितब्बं. अयमेत्थ सङ्खेपो, वित्थारतो पन पच्चयनये दस्सियमाने सब्बापि महापकरणकथा आनेतब्बा होतीति न वित्थारिता. कथं पनेतं पच्चेतब्बं “पटिसन्धिनामरूपं विञ्ञाणपच्चया होती”ति? सुत्ततो, युत्तितो च. पाळियञ्हि “चित्तानुपरिवत्तिनो धम्मा”ति-आदिना (ध. स. मातिका 62) नयेन बहुधा वेदनादीनं विञ्ञाणपच्चयता आगता. युत्तितो पन इध चित्तजेन रूपेन दिट्ठेन अदिट्ठस्सापि रूपस्स विञ्ञाणं पच्चयो होतीति विञ्ञायति. चित्तेहि पसन्ने, अप्पसन्ने वा तदनुरूपानि रूपानि उप्पज्जमानानि दिट्ठानि, दिट्ठेन च अदिट्ठस्स अनुमानं होतीति. इमिना इध “दिट्ठेन चित्तजरूपेन अदिट्ठस्सापि पटिसन्धिरूपस्स विञ्ञाणं पच्चयो होती”ति पच्चेतब्बमेतं कम्मसमुट्ठानस्सापि हि रूपस्स चित्तसमुट्ठानस्स विय विञ्ञाणपच्चयता पट्ठाने आगताति.
116. इध समुदय-सद्दो समुदाय-सद्दो विय समूहपरियायोति आह “दुक्खरासिसम्भवो”ति. एककोति असहायो राजपरिसारहितो. पस्सेय्याम ते राजभावं अम्हेहि विनाति अधिप्पायो. यथारहं परिसं रञ्जेतीति हि राजा. अत्थतोति अत्थसिद्धितो अवदन्तम्पि वदति विय. “हदयवत्थुन्”ति इमिनाव तन्निस्सयोपि गहितो वाति दट्ठब्बं. आनन्तरियभावतो निस्सयनिस्सयोपि “निस्सयो” त्वेव वुच्चतीति. पटिसन्धिविञ्ञाणं नाम भवेय्यासि, नेतं ठानं विज्जतीति अत्थो. तेनाह “पस्सेय्यामा”ति-आदि. बहुधाति अनेकधा पच्चयो होति. कथं? नामं ताव पटिसन्धियं सहजात-अञ्ञमञ्ञनिस्सयविपाकसम्पयुत्त-अत्थि-अविगतपच्चयेहि सत्तधा विञ्ञाणस्स पच्चयो होतीति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति. अविपाकं पन नामं यथावुत्तेसु पच्चयेसु ठपेत्वा विपाकपच्चयं इतरेहि छहि पच्चयेहि पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति अञ्ञथापि पच्चयो होति, तञ्च खो पवत्तियंयेव, न पटिसन्धियं. रूपतो पन हदयवत्थु पटिसन्धियं विञ्ञाणस्स सहजात-अञ्ञमञ्ञनिस्सयविप्पयुत्त-अत्थि अविगतपच्चयेहि छधाव पच्चयो होति. पवत्तियं पन सहजात-अञ्ञमञ्ञपच्चयवज्जितेहि पञ्चहि पुरेजातपच्चयेन सह तेहेव पच्चयेहि पच्चयो होति. चक्खायतनादिभेदं पन पञ्चविधम्पि रूपं यथाक्कमं चक्खुविञ्ञाणादिभेदस्स विञ्ञाणस्स निस्सयपुरेजात-इन्द्रियविप्पयुत्त-अत्थि-अविगतपच्चयेहि पच्चयो होतीति एवं नामरूपं विञ्ञाणस्स बहुधा पच्चयो होतीति वेदितब्बं.
य्वायमनुक्कमेन विञ्ञाणस्स नामरूपं, पटिसन्धिनामरूपस्स च विञ्ञाणं पति पच्चयभावो, सो कदाचि विञ्ञाणस्स सातिसयो, कदाचि नामरूपस्स, कदाचि उभिन्नं सदिसोति तिविधोपि सो “एत्तावता”ति पदेन एकज्झं गहितोति दस्सेन्तो “विञ्ञाणे…पे… पवत्तेसू”ति वत्वा पुन यमिदम्पि विञ्ञाणं नामरूपसञ्ञितानं पञ्चन्नं खन्धानं अञ्ञमञ्ञनिस्सयेन पवत्तानं एत्तकेन सब्बा संसारवट्टप्पवत्तीति इममत्थं दस्सेन्तो “एत्तकेन…पे… पटिसन्धियो”ति आह. तत्थ एत्तकेनाति एत्तकेनेव, न इतो अञ्ञेन केनचि कारकवेदकसभावेन अत्तना, इस्सरादिना वाति अत्थो. अन्तोगधावधारणञ्हेतं पदं.
वचनमत्तमेव अधिकिच्चाति दासादीसु सिरिवड्ढकादि-सद्दा विय अतथत्ता वचनमत्तमेव अधिकारं कत्वा पवत्तस्स. तेनाह “अत्थं अदिस्वा”ति. वोहारस्साति वोहरणमत्तस्स. पथोति पवत्तिमग्गो पवत्तिया विसयो. यस्मा सरणकिरियावसेन पुग्गलो “सतो”ति वुच्चति, सम्पजाननकिरियावसेन “सम्पजानो”ति, तस्मा वुत्तं “कारणापदेसवसेना”ति. कारणं निद्धारेत्वा उत्ति निरुत्तीति. एकमेव अत्थं “पण्डितो”ति-आदिना पकारतो ञापनतो “पञ्ञत्ती”ति वदन्ति. सो एव हि “पण्डितो”ति च “ब्यत्तो”ति च “मेधावी”ति च पञ्ञापीयतीति. पण्डिच्चप्पकारतो पन पण्डितो, वेय्यत्तियप्पकारतो ब्यत्तोति पञ्ञापीयतीति एवं पकारतो पञ्ञापनतो पञ्ञत्ति. यस्मा इध अधिवचननिरुत्तिपञ्ञत्तिपदानि समानत्थानि. सब्बञ्च वचनं अधिवचनादिभावं भजति, तस्मा केसुचि वचनविसेसेसु विसेसेन पवत्तेहि अधिवचनादिसद्देहि सब्बानि वचनानि पञ्ञत्ति-अत्थप्पकासनसामञ्ञेन वुत्तानीति इमिना अधिप्पायेन अयमत्थयोजना कताति वेदितब्बा.
अथ वा अधि-सद्दो उपरिभावे, उपरि वचनं अधिवचनं. कस्स उपरि? पकासेतब्बस्स अत्थस्साति पाकटो यमत्थो. अधीनं वा वचनं अधिवचनं. केन अधीनं? अत्थेन. तथा तंतंअत्थप्पकासेन निच्छितं, नियतं वा वचनं निरुत्ति. पथवीधातुपुरिसादितंतंपकारेन ञापनतो पञ्ञत्तीति एवं अधिवचनादिपदानं सब्बवचनेसु पवत्ति वेदितब्बा, अञ्ञथा सिरिवड्ढकधनवड्ढकप्पकारानमेव निरुत्तिता, “पण्डितो वियत्तो”ति एवं पकारानमेव एकमेव अत्थं तेन तेन पकारेन ञापेन्तानं पञ्ञत्तिता च आपज्जेय्याति. एवं तीहिपि नामेहि वुत्तस्स वोहारस्स पवत्तिमग्गोपि सह विञ्ञाणेन नामरूपन्ति एत्तावताव इच्छितब्बो. तेनाह “इती”ति-आदि. पञ्ञाय अवचरितब्बन्ति पञ्ञाय पवत्तितब्बं, ञेय्यन्ति अत्थो. तेनाह “जानितब्बन्”ति. वट्टन्ति किलेसवट्टं, कम्मवट्टं, विपाकवट्टन्ति तिविधम्पि वट्टं. वत्ततीति पवत्तति. तयिदं “जायेथा”ति-आदिना पञ्चहि पदेहि वुत्तस्स अत्थस्स निगमनवसेन वुत्तं. आदि-सद्देन इत्थीतिपुरिसाति-आदीनम्पि सङ्गहो दट्ठब्बो. नामपञ्ञत्तत्थायाति खन्धादिफस्सादिसत्तादि-इत्थादिनामस्स पञ्ञापनत्थाय. वत्थुपि एत्तावताव. तेनाह “खन्धपञ्चकम्पि एत्तावताव पञ्ञायती”ति. एत्तावता एत्तकेन, सह विञ्ञाणेन नामरूपप्पवत्तियाति अत्थो.