सावकयुगपरिच्छेदवण्णना

9. सावकपरिच्छेदेति सावकयुगपरिच्छेदे. “खण्डतिस्सन्”ति द्वेपि एकज्झं गहेत्वा एकत्तवसेन वुत्तन्ति आह “खण्डो च तिस्सो चा”ति, बुद्धानं सहोदरो, वेमातिकोपि वा जेट्ठभाता न होतीति “एकपितिको कनिट्ठभाता”ति वुत्तं. अवसेसेहि पुत्तेहि. “पञ्ञापारमिया मत्थकं पत्तो”ति वत्वा तस्स मत्थकप्पत्तं गुणविसेसं दस्सेतुं “सिखिना भगवता”ति-आदि वुत्तं.
उत्तरोति उत्तमो. पुन उत्तरोति थेरं नामेन वदति. पारन्ति परकोटिमत्थकं. पञ्ञाविसयेति पञ्ञाधिकारे. पवत्तिट्ठानवसेन हि पवत्तिं वदति.