बोधिपरिच्छेदवण्णना

8. मूलेति मूलावयवस्स समीपे. तं पन तस्सा हेट्ठापदेसो होतीति आह “पाटलिरुक्खस्स हेट्ठा”ति. तंदिवसन्ति अत्तना जातदिवसे, तंदिवसन्ति वा तं भगवतो अभिसम्बोधिदिवसे. सो किर बोधिरुक्खो सालकल्याणी विय पथविया अब्भन्तरे एव पुरेतरं वड्ढेन्तो अभिसम्बोधिदिवसे पथविं उब्भिज्जित्वा उट्ठितो रतनसतं उच्चो, तावदेव च वित्थतो हुत्वा नभं पूरेन्तो अट्ठासि. अयम्पि किरेतस्स रुक्खभावेन विय अञ्ञेहि वेमत्तता. घनसंहतनाळवण्टताय कण्णिकबद्धेहि विय पुप्फेहि. एकसञ्छन्नाति पुप्फानं निरन्तरताय एकज्झं सञ्छन्ना, तत्थ तत्थ निबद्ध…पे… समुज्जलन्ति तहं तहं ओलम्बितकुसुमदामेहि चेव तहं तहं खित्तमालापिण्डीहि च इतो चितो विप्पकिण्णविविधवण्टमुत्तपुप्फेहि च सम्मदेव उज्जलं. अञ्ञमञ्ञं सिरीसम्पत्तानीति अञ्ञमञ्ञस्स सिरिया सोभाय सम्पन्नानि. बुद्धगुणविभवसिरिन्ति सम्मासम्बुद्धेहि अभिगन्तब्बगुणविभूतिसोभं. पटिविज्झमानोति अधिगच्छन्तो.
सेतम्बरुक्खोति सेतवण्णफलो अम्बरुक्खो. तदेवाति पाटलिया वुत्तप्पमाणमेव. एकतोति एकपस्से. सुरसानीति सुमधुररसानि.
एकोव पल्लङ्कोति एकोव पल्लङ्कप्पदेसो. सो सो रुक्खो “बोधी”ति वुच्चति बुज्झन्ति एत्थाति कत्वा.