सावकसन्निपातपरिच्छेदवण्णना
10. उपोसथन्ति आणापातिमोक्खं. दुतियततियेसूति दुतिये, ततिये च सावकसन्निपाते. एसेव नयोति चतुरङ्गिकतं अतिदिसति. अभिनीहारतो पट्ठाय वत्थुं कथेत्वा पब्बज्जा दीपेतब्बा, सा पन यस्मा मनोरथपूरणियं अङ्गुत्तरट्ठकथायं (a. नि. अट्ठ. 1.1.211) वित्थारतो आगता, तस्मा तत्थ वुत्तनयेनेव वेदितब्बाति.
उपट्ठाकपरिच्छेदवण्णना
11. निबद्धुपट्ठाकभावन्ति आरम्भतो पट्ठाय याव परिनिब्बाना नियत-उपट्ठाकभावं. अनियतु-उपट्ठाका पन भगवतो पठमबोधियं बहू अहेसुं. तेनाह भगवतो हीति-आदि. इदानि आनन्दत्थेरो येन कारणेन सत्थु निबद्धुपट्ठाकभावं उपगतो, यथा च उपगतो, तं दस्सेतुं तत्थ एकदाति-आदि वुत्तं. अहं इमिना मग्गेन गच्छामीति आह अनयब्यसनापादकेन कम्मुना चोदियमानो अथ नं भगवा तमत्थं अनारोचेत्वाव खेमं मग्गं सन्धाय एहि भिक्खु इमिना गच्छामाति आह. कस्मा पनस्स भगवा तमत्थं नारोचेसीति? आरोचितेपि असद्दहन्तो नादियिस्सति. तञ्हि तस्स होति दीघरत्तं अहिताय दुक्खायातिति. तेति ते गमनं, तन्ति वा पाठो. अन्वासत्तोति अनुबद्धो, उपद्दुतो वा. धम्मगारवनिस्सितो संवेगो धम्मसंवेगो अम्हेसु नाम तिट्ठन्तेसु भगवतोपि ईदिसं जातन्ति. अहं उपट्ठहिस्सामीति वदन्तो धम्मसेनापति अत्थतो एवं वदन्तो नाम होतीति अहं भन्ते तुम्हेति-आदि वुत्तं. असुञ्ञायेव मे सा दिसाति असुञ्ञायेव मम सा दिसा. तत्थ कारणमाह तव ओवादो बुद्धानं ओवादसदिसोति. वसितुं न दस्सतीति एकगन्धकुटियं वासं न लभिस्सतीति अधिप्पायो. परम्मुखा देसितस्सापि धम्मस्साति सुत्तन्तदेसनं सन्धाय वुत्तं. अभिधम्मदेसना पनस्स परम्मुखाव पवत्ता पगेव याचनाय. तस्सा वाचनामग्गोपि सारिपुत्तत्थेरप्पभवो. कस्मा? सो निद्देसपटिसम्भिदा विय थेरस्स भिक्खुतो गहितधम्मक्खन्धपक्खियो. अपरे पन धम्मभण्डागारिको पटिपाटिया तिकदुकेसु देवसिकं कतोकासो भगवन्तं पञ्हं पुच्छि, भगवापिस्स पुच्छितपुच्छितं नयदानवसेन विस्सज्जेसि. एवं अभिधम्मोपि सत्थारा परम्मुखा देसितोपि थेरेन सम्मुखा पटिग्गहितोव अहोसीति वदन्ति. सब्बं वीमंसित्वा गहेतब्बं. अग्गुपट्ठाकोति उपट्ठाने सक्कच्चकारिताय अग्गभूतो उपट्ठाको. थेरो हि उपट्ठाकट्ठानं लद्धकालतो पट्ठाय भगवन्तं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, पादपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टतीति चिन्तेत्वा तं तं निप्फादेन्तो महतिं दण्डदीपिकं गहेत्वा एकरत्तिं गन्धकुटिपरिवेणं नव वारे अनुपरियायति. एवं हिस्स अहोसि सचे मे थिनमिद्धं ओक्कमेय्य, भगवति पक्कोसन्ते पटिवचनं दातुं नाहं सक्कुणेय्यन्ति, तस्मा सब्बरत्तिं दण्डदीपिकं हत्थेन न मुञ्चति. तेन वुत्तं अग्गुपट्ठाकोति. 12. पितुमातुजातनगरपरिच्छेदो पितुमुखेन आगतत्ता पितिपरिच्छेदोति वुत्तो. विहारं पाविसीति गन्धकुटिं पाविसि. एत्तकं कथेत्वाति कप्पपरिच्छेदादिनववारपटिमण्डितं विपस्सी-आदीनं सत्तन्नं बुद्धानं पुब्बेनिवासपटिसंयुत्तं एत्तावता देसनं देसेत्वा. कस्मा पनेत्थ भगवा विपस्सी-आदीनं सत्तन्नंयेव बुद्धानं पुब्बेनिवासं कथेसि, न बुद्धवंसदेसनायं (बु. वं. 64 गाथादयो) विय पञ्चवीसतिया बुद्धानं, ततो वा पन भिय्योति? अनधिकारतो, पयोजनाभावतो च. बुद्धवंसदेसनायञ्हि (बु. वं. 75)
कीदिसो ते महावीर, अभिनीहारो नरुत्तम;
कम्हि काले तया वीर, पत्थिता बोधिमुत्तमाति. आदिना
पवत्तं तं पुच्छं अधिकारं अट्ठुप्पत्तिं कत्वा यस्स सम्मासम्बुद्धस्स पादमूले अत्तना महाभिनीहारो कतो, तं दीपङ्करं भगवन्तं आदिं कत्वा येसं चतुवीसतिया बुद्धानं सन्तिका बोधिया लद्धब्याकरणो हुत्वा तत्थ तत्थ पारमियो पूरेसि, तेसं पटिपत्तिसङ्खातो पुब्बेनिवासो, अत्तनो च पटिपत्ति कथिता, इध पन तादिसो अधिकारो नत्थि येन दीपङ्करतो पट्ठाय, ततो वा पन पुरतो बुद्धे आरब्भ पुब्बेनिवासं कथेय्य. तस्मा न एत्थ बुद्धवंसदेसनायं विय पुब्बेनिवासो वित्थारितो. यस्मा च बुद्धानं देसना नाम देसनाय भाजनभूतानं पुग्गलानं ञाणबलानुरूपा, न अत्तनो ञाणबलानुरूपा, तस्मा तत्थ अग्गसावकानं, महासावकानं, (थेरगा. अट्ठ. 2.21 वङ्गीसत्थेरगाथावण्णना) तादिसानञ्च देवब्रह्मानं वसेन देसना वित्थारिता. इध पन पकतिसावकानं, तादिसानञ्च देवतानं वसेन पुब्बेनिवासं कथेन्तो सत्तन्नमेव बुद्धानं पुब्बेनिवासं कथेसि. तथा हि ने भगवा पलोभनवसेन समुत्तेजेतुं सप्पपञ्चताय कथाय देसनं मत्थकं अपापेत्वाव गन्धकुटिं पाविसि. तथा च इमिस्सा एव देसनाय अनुसारतो आटानाटियपरित्त- (दी. नि. 3.275) देसनादयो पवत्ता.
अपिचेत्थ भगवा अत्तनो सुद्धावासचारिकाविभाविनिया उपरिदेसनाय सङ्गहत्थं विपस्सी-आदीनं एव सत्तन्नं सम्मासम्बुद्धानं पुब्बेनिवासं कथेसि. तेसंयेव हि सावका तदा चेव एतरहि च सुद्धावासभूमियं ठिता, न अञ्ञेसं परिनिब्बुतत्ता. सिद्धत्थतिस्सफुस्सानं किर बुद्धानं सावका सुद्धावासेसु उपपन्ना उपपत्तिसमनन्तरमेव इमस्मिं सासने उपकादयो विय अरहत्तं अधिगन्त्वा नचिरस्सेव परिनिब्बायिंसु, न तत्थ तत्थ यावतायुकं अट्ठंसूति वदन्ति. तथा येसं सम्मासम्बुद्धानं पटिवेधसासनं एकंसतो निच्छये न अज्जापि धरति, न अन्तरहितं, ते एव कित्तेन्तो विपस्सी-आदीनंयेव भगवन्तानं पुब्बेनिवासं इमस्मिं सुत्ते कथेसि वेनेय्यज्झासयवसेन. अपुब्बाचरिमनियमो पन अपरापरं संसरणकसत्तवासवसेन एकिस्सा लोकधातुया इच्छितोति न तेनेतं विरुज्झतीति दट्ठब्बं. निरन्तरं मत्थकं पापेत्वाति अभिजातितो पट्ठाय याव पातिमोक्खुद्देसो याव ता बुद्धकिच्चसिद्धि, ताव मत्थकं सिखं पापेत्वा. न ताव कथितोति योजना. तन्तिन्ति धम्मतन्तिं, परियत्तिन्ति अत्थो. पुत्तपुत्तमातुयानविहारधनविहारदायकादीनं सम्बहुलानं अत्थानं विभावनवसेन पवत्तवारो सम्बहुलवारो.