जातिपरिच्छेदादिवण्णना

5-7. कप्पपरिच्छेदवसेनाति “इतो सो एकनवुते कप्पे”ति-आदिना यत्थ यत्थ कप्पे ते ते बुद्धा उप्पन्ना, तस्स तस्स कप्पस्स परिच्छिन्दनवसेन परिजाननवसेन. “इदं तन्”ति हि नियमेत्वा परिच्छिज्ज जाननं परिच्छिन्दनं परिच्छेदो. परित्तन्ति इत्तरं. लहुकन्ति सल्लहुकं, आयुनो अधिप्पेतत्ता रस्सन्ति वुत्तं होति. तेनाह “उभयमेतं अप्पकस्सेव वेवचनन्”ति.
“अप्पं वा भिय्यो”ति अविसेसजोतनं “वीसं वा तिंसं वा”ति-आदिना अनियमितवसेनेव यथालाभतो ववत्थपेत्वा अयञ्च नयो अपचुरोति दस्सेन्तो “एवं दीघायुको पन अतिदुल्लभो”ति आह. इदं तं विसेसववत्थापनं पुग्गलेसु पक्खिपित्वा दस्सेन्तो “तत्थ विसाखा”ति-आदिमाह.
यदि एवं कस्मा अम्हाकं भगवा तत्तकम्पि कालं न जीवि, ननु महाबोधिसत्ता चरिमभवे अतिविय-उळारतमेन पुञ्ञाभिसङ्खारेन पटिसन्धिं गण्हन्तीति? सच्चमेतन्ति. तत्थ कारणं दस्सेतुं “विपस्सी-आदयो पना”ति-आदि वुत्तं. तत्थ अभिजातिया मेत्ताठानताय अभिसङ्खारविञ्ञाणस्स मेत्तापुब्बभागता. तदनुगुणञ्हि तेसं विसेसतो पटिसन्धिविञ्ञाणं. तस्स विसेसतो बहुलं खेमवितक्कूपनिस्सयताय सोमनस्ससहगतता, अनञ्ञसाधारणपरोपदेसरहितञाणविसेसूपनिस्सयताय ञाणसम्पयुत्तता, असङ्खारिकता च वेदितब्बा, असङ्ख्येय्यं आयु आधारविसेसतो, निस्सयविसेसतो, पटिपक्खदूरीभावतो, पवत्ति-आकारविसेसतो च अपरिमेय्यानुभावताय कारणस्स. तत्थ चिरतरं कालं सन्तानस्स पारमितापरिभावितता आधारविसेसता. अलोभज्झासयादि-आसयसम्पदा निस्सयविसेसता. लाभमच्छरियादिपापधम्मविक्खम्भनं पटिपक्खदूरीभावो. सब्बसत्तानं सकलवट्टदुक्खनिस्सरणत्थाय आयूहना पवत्ति-आकारविसेसो वेदितब्बो.
अयञ्च नयो सब्बेसं महाबोधिसत्तानं चरिमभवाभिनिब्बत्तककम्मायूहने साधारणोति तस्स फलेनापि एकसदिसेनेव भवितब्बन्ति आह “इति सब्बे बुद्धा असङ्ख्येय्यायुका”ति, असङ्ख्येय्यकालावत्थानायुकाति अत्थो. असङ्ख्येय्यायुकसंवत्तनसमत्थं परिचितं कम्मं होति, बुद्धा पन तदा मनुस्सानं परमायुप्पमाणानुरूपमेव कालं ठत्वा परिनिब्बायन्ति ततो परं ठत्वा साधेतब्बपयोजनाभावतो, धम्मतावेसाति वा वेदितब्बा. अट्ठकथायं पन ततो परं पन अट्ठानस्स “उतुभोजनविपत्तिया”ति (दी. नि. अट्ठ. 2.5) कारणं वुत्तं, “तं लोकसाधारणं लोके जातसंवुद्धानं तथागतानं न होती”ति न सक्का वत्तुं. तथा हि नेसं रोगकिलमथादयो होन्तियेव. उतुभोजनवसेनाति असम्पन्नस्स, सम्पन्नस्स च उतुनो, भोजनस्स च वसेन यथाक्कमं आयु हायतिपि वड्ढतिपि. आयूति च परमायु अधिप्पेतं. तत्थ यं वत्तब्बं, तं ब्रह्मजालादिटीकायं (दी. नि. टी. 1.40) वुत्तमेव.
इदानि तमत्थं समुदागमतो पट्ठाय दस्सेतुं “तत्थ यदा”ति-आदि वुत्तं. धम्मे नियुत्ता धम्मिका, न धम्मिका अधम्मिका, हिंसादि-अधम्मपसुता. अधम्मिकमेव होति इस्सरजनानं अनुवत्तनेन, परेसं दिट्ठानुगति-आपज्जनेन च. उण्हवलाहका देवताति उण्ह-उतुनो पच्चयभूतमेघमालासमुट्ठापका देवपुत्ता. तेसं किर तथा चित्तुप्पादसमकालमेव यथिच्छितट्ठानं उण्हं फरमाना वलाहकमाला नातिबहला इतो चितो नभं छादेन्ती वितनोति. एस नयो सीतवलाहकवस्सवलाहकासु. अब्भवलाहका पन देवता सीतुण्हवस्सेहि विना केवलं अब्भपटलस्सेव समुट्ठापका वेदितब्बा. तासन्ति एत्थ “मित्ता”ति पदं आनेत्वा योजना. कामं हेट्ठा वुत्ता सत्तविधापि देवता चातुमहाराजिकाव ता पन तेन तेन विसेसेन वत्वा इदानि तदञ्ञे पठमभूमिके कामावचरदेवे सामञ्ञतो गण्हन्तो “चातुमहाराजिका”ति आह. तासं अधम्मिकतायाति राजूनं अधम्मिकभावमूलकेन उपराजादि-अधम्मिकभावपरम्पराभतेन तासं देवतानं अधम्मिकभावेन. विसमं चन्दिमसूरिया परिहरन्तीति बह्वाबाधतादि अनिट्ठफलूपनिस्सयभूतस्स यथावुत्त-अधम्मिकतासञ्ञितस्स साधारणस्स पापकम्मस्स बलेन विसमं वायन्तेन वायुना पीळियमाना चन्दिमसूरिया सिनेरुं परिक्खिपन्ता विसमं परिवत्तन्ति यथामग्गेन नप्पवत्तन्तीति अस्सिदं यथा चन्दिमसूरियानं विसमपरिवत्तनं विसमवातसङ्खोभहेतुकं, एवं उतुवस्सादिविसमप्पवत्तीति दस्सेतुं “वातो यथामग्गेन न वायती”ति-आदि वुत्तं. देवतानन्ति सीतवलाहकदेवतादिदेवतानं. तेनाह “सीतुण्हभेदो उतू”ति-आदि. तस्मिं असम्पज्जन्तेति तस्मिं यथावुत्ते वस्सबीजभूते उतुम्हि यथाकालं सम्पत्तिं अनुपगच्छन्ते.
“न सम्मा देवो वस्सती”ति सङ्खेपतो वुत्तमत्थं विवरन्तो “कदाची”ति-आदिमाह. तत्थ कदाचि वस्सतीति कदाचि अवस्सनकाले वस्सति. कदाचि न वस्सतीति कदाचि वस्सितब्बकाले न वस्सति. कत्थचि वस्सति, कत्थचि न वस्सतीति पदेसमाह. “वस्सन्तोपी”ति-आदि “कदाचि वस्सति, कदाचि न वस्सती”ति पदद्वयस्सेव अत्थविवरणं. विगतगन्धवण्णरसादीति आदि-सद्देन निरोजतं सङ्गण्हाति. एकस्मिं पदेसेति भत्तपचनभाजनस्स एकपस्से. उत्तण्डुलन्ति पाकतो उक्कन्ततण्डुलं. तीहाकारेहीति सब्बसो अपरिणतं, एकदेसेन परिणतं, दुपरिणतञ्चाति एवं तीहाकारेहि. पच्चति पक्कासयं उपगच्छति. अप्पायुकाति एत्थ “दुब्बण्णा चा”तिपि वत्तब्बं. एवं उतुभोजनवसेन आयु हायति हेतुम्हि अपरिक्खीणेपि पच्चयस्स परिदुब्बलत्ता.
“यदा पना”ति-आदि सुक्कपक्खस्स अत्थो वुत्तविपरियायेन वेदितब्बो.
वड्ढित्वा वड्ढित्वा परिहीनन्ति वेदितब्बं. कस्मा? न हि एकस्मिं अन्तरकप्पे अनेके बुद्धा उप्पज्जन्ति, एको एव पन उप्पज्जतीति. इदानि तमत्थं वित्थारतो दस्सेतुं “कथन्”ति-आदि वुत्तं. चत्तारि ठत्वाति अच्चन्तसंयोगे उपयोगवचनं. यंयंआयुपरिमाणेसूति यत्तकयत्तकपरमायुप्पमाणेसु. तेसम्पीति बुद्धानं. तं तदेव आयुपरिमाणं होति, तत्थ कारणं हेट्ठा वुत्तमेव.

जातिपरिच्छेदादिवण्णना निट्ठिता