अग्गसावकयुगवण्णना

73. सल्लपित्वाति “विप्पसन्नानि खो ते आवुसो इन्द्रियानी”ति-आदिना (महाव. 60) आलापसल्लापं कत्वा. तञ्हिस्स अपरभागे सत्थु सन्तिकं उपसङ्कमनस्स पच्चयो अहोसि.
75-6. अनुपुब्बिं कथन्ति अनुपुब्बिया अनुपुब्बं कथेतब्बं कथं. का पन साति? दानादिकथा. तत्थ दानकथा ताव पचुरजनेसु पवत्तिया सब्बसाधारणत्ता, सुकरत्ता, सीले पतिट्ठानस्स उपायभावतो च आदितो कथिता. परिच्चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति. सीलेन दायकपटिग्गाहकविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता, तञ्चे दानसीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं, इमेहि च दानसीलमयेहि पणीतपणीततरादिभेदभिन्नेहि पुञ्ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीतपणीततरादिभेदभिन्ना अपरिमेय्या दिब्बभोगभवसम्पत्तियो होन्तीति दस्सनत्थं तदनन्तरं सग्गकथं. वत्वा अयं सग्गो रागादीहि उपक्किलिट्ठो, सब्बदा अनुपक्किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गकथा कथेतब्बा. मग्गञ्च कथेन्तेन तदधिगमुपायदस्सनत्थं सग्गपरियापन्नापि, पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा, अनिच्चा अधुवा, विपरिणामधम्माति कामानं आदीनवो, हीना, गम्मा, पोथुज्जनिका, अनरिया, अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो, सब्बसो किलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो मग्गन्तीति एत्थ इति-सद्देन आदि-अत्थजोतकेन बोधितोति वेदितब्बं.
सुखानं निदानन्ति दिट्ठधम्मिकानं, सम्परायिकानं, निब्बानपटिसंयुत्तानञ्चाति सब्बेसम्पि सुखानं कारणं. यञ्हि किञ्चि लोके भोगसुखं नाम, तं सब्बं दाननिदानन्ति पाकटो यमत्थो. यं पन तं झानविपस्सनामग्गफलनिब्बानपटिसंयुत्तं सुखं, तस्सापि दानं उपनिस्सयपच्चयो होतियेव. सम्पत्तीनं मूलन्ति या इमा लोके पदेसरज्जं सिरिस्सरियं सत्तरतनसमुज्जलचक्कवत्तिसम्पदाति एवंपभेदा मानुसिका सम्पत्तियो, या च चातुमहाराजिकचातुमहाराजादिभेदा दिब्बसम्पत्तियो, या वा पनञ्ञापि सम्पत्तियो, तासं सब्बासं इदं दानं नाम मूलं कारणं. भोगानन्ति भुञ्जितब्बट्ठेन “भोगो”ति लद्धनामानं मनापियरूपादीनं, तन्निस्सयानञ्च उपभोगसुखानं. अवस्सयट्ठेन पतिट्ठा. विसमगतस्साति ब्यसनप्पत्तस्स. ताणन्ति रक्खा ततो परिपालनतो. लेणन्ति ब्यसनेहि परिपाचियमानस्स ओलीयनपदेसो. गतीति गन्तब्बट्ठानं. परायणन्ति पटिसरणं. अवस्सयोति विनिपतितुं अदेन्तो निस्सयो. आरम्मणन्ति ओलुब्भारम्मणं.
रतनमयसीहासनसदिसन्ति सब्बरतनमयसत्तङ्गमहासीहासनसदिसं महग्घं हुत्वा सब्बसो विनिपतितुं अप्पदानतो. महापथविसदिसं गतगतट्ठाने पतिट्ठाय लभापनतो. आलम्बनरज्जुसदिसन्ति यथा दुब्बलस्स पुरिसस्स आलम्बनरज्जु उत्तिट्ठतो, तिट्ठतो च उपत्थम्भो, एवं दानं सत्तानं सम्पत्तिभवे उप्पत्तिया, ठितिया च पच्चयभावतो. दुक्खनित्थरणट्ठेनाति दुग्गतिदुक्खनित्थरणट्ठेन. समस्सासनट्ठेनाति लोभमच्छरियादिपटिसत्तुपद्दवतो सम्मदेव अस्सासनट्ठेन. भयपरित्ताणट्ठेनाति दालिद्दियभयतो परिपालनट्ठेन. मच्छेरमलादीहीति मच्छेरलोभदोस-इस्साविचिकिच्छादिट्ठि आदिचित्तमलेहि. अनुपलित्तट्ठेनाति अनुपक्किलिट्ठताय. तेसन्ति मच्छेरमलादिकचवरानं. एतेहि एव दुरासदट्ठेन. असन्तासनट्ठेनाति अनभिभवनीयताय सन्तासाभावेन. यो हि दायको दानपति, सो सम्पतिपि कुतोचि न भायति, पगेव आयतिं. धम्मसीसेन पुग्गलो वुत्तो. बलवन्तट्ठेनाति महाबलवताय. दायको हि दानपति सम्पति पक्खबलेन बलवा होति, आयतिं पन कायबलादीहिपि. अभिमङ्गलसम्मतट्ठेनाति “वड्ढिकारणन्”ति अभिसम्मतभावेन. विपत्तिभवतो सम्पत्तिभवूपनयनं खेमन्तभूमिसम्पापनं, भवसङ्गामतो योगक्खेमसम्पापनञ्च खेमन्तभूमिसम्पापनट्ठो.
इदानि दानं वट्टगता उक्कंसप्पत्ता सम्पत्तियो विय विवट्टगतापि ता सम्पादेतीति बोधिचरियभावेनपि दानगुणे दस्सेतुं “दानञ्ही”ति-आदि वुत्तं. तत्थ सक्कमारब्रह्मसम्पत्तियो अत्तहिताय एव, चक्कवत्तिसम्पत्ति पन अत्तहिताय, परहिताय चाति दस्सेतुं सा तासं परतो वुत्ता, एता लोकिया, इमा पन लोकुत्तराति दस्सेतुं ततो परं “सावकपारमीञाणन्”ति-आदि वुत्तं. तत्थापि उक्कट्ठुक्कट्ठतरुक्कट्ठतमाति दस्सेतुं कमेन ञाणत्तयं वुत्तं. तेसं पन दानस्स पच्चयभावो हेट्ठा वुत्तो एव. एतेनेवस्स ब्रह्मसम्पत्तियापि पच्चयभावो दीपितोति वेदितब्बो.
दानञ्च नाम दक्खिणेय्येसु हितज्झासयेन वा पूजनज्झासयेन वा अत्तनो सन्तकस्स परेसं परिच्चजनं, तस्मा दायको सत्तेसु एकन्तहितज्झासयो पुरिसपुग्गलो, सो “परेसं हिंसति, परेसं वा सन्तकं हरती”ति अट्ठानमेतन्ति आह “दानं ददन्तो सीलं समादातुं सक्कोती”ति. सीलसदिसो अलङ्कारो नत्थीति अकित्तिमं हुत्वा सब्बकालं सोभाविसेसावहत्ता. सीलपुप्फसदिसं पुप्फं नत्थीति एत्थापि एसेव नयो. सीलगन्धसदिसो गन्धो नत्थीति एत्थ “चन्दनं तगरं वापी”ति-आदिका (ध. प. 55) गाथा, “गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना”ति-आदिका (जा. 2.17.55) च वत्तब्बा सीलञ्हि सत्तानं आभरणञ्चेव अलङ्कारो च गन्धविलेपनञ्च परस्स दस्सनीयभावावहञ्च. तेनाह “सीलालङ्कारेन ही”ति-आदि.
“अयं सग्गो लब्भती”ति इदं मज्झिमेहि छन्दादीहि आरद्धं सीलं सन्धायाह. तेनाह सक्को देवराजा–
“हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती”ति. (जा. 2.22.429).
इट्ठोति सुखो, कन्तोति कमनीयो, मनापोति मनवड्ढनको, तं पनस्स इट्ठादिभावं दस्सेतुं “निच्चमेत्थ कीळा”ति-आदि वुत्तं. निच्चन्ति सब्बकालं कीळाति कामूपसंहिता सुखविहारा. सम्पत्तियोति भोगसम्पत्तियो. दिब्बन्ति दिब्बभवं देवलोकपरियापन्नं. सुखन्ति कायिकं, चेतसिकञ्च सुखं. दिब्बसम्पत्तिन्ति दिब्बभवं आयुसम्पत्तिं, वण्णयस-इस्सरियसम्पत्तिं, रूपादिसम्पत्तिञ्च. एवमादीति आदि-सद्देन यामादीहि अनुभवितब्बं दिब्बसम्पत्तिं वदति.
अप्पस्सादाति निरस्सादा पण्डितेहि यथाभूतं पस्सन्तेहि तत्थ अस्सादेतब्बताभावतो. बहुदुक्खाति महादुक्खा सम्पति, आयतिञ्च विपुलदुक्खानुबन्धत्ता. बहुपायासाति अनेकविधपरिस्सया. एत्थाति कामेसु. भिय्योति बहुं. दोसोति अनिच्चतादिना, अप्पस्सादतादिना च दूसितभावो, यतो ते विञ्ञूनं चित्तं नाराधेन्ति. अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता, तथा च कामा यथाभूतं पच्चवेक्खन्तानं पच्चुपतिट्ठन्ति. लामकभावोति निहीनभावो असेट्ठेहि सेवितब्बत्ता, सेट्ठेहि न सेवितब्बत्ता च. संकिलिस्सनन्ति विबाधेतब्बता उपतापेतब्बता. नेक्खम्मे आनिसंसन्ति एत्थ यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा. अपि च “नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं, निक्खन्तं कामेहि, निक्खन्तं कामसञ्ञाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादतो”ति-आदिना (सारत्थ. टी. 3.26 महावग्गे) नयेन नेक्खम्मे आनिसंसे पकासेसि, पब्बज्जाय, झानादीसु च गुणे विभावेसि वण्णेसि.
वुत्तनयन्ति एत्थ यं अवुत्तनयं “कल्लचित्ते”ति-आदि, तत्थ कल्लचित्तेति कम्मनियचित्ते, हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मक्खमचित्तेति अत्थो. अस्सद्धियादयो हि यस्मा चित्तस्स रोगभूता तदा ते विगता, तस्मा अरोगचित्तेति अत्थो. दिट्ठिमानादिकिलेसविगमनेन मुदुचित्ते. कामच्छन्दादिविगमेन विनीवरणचित्ते. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्ते. तत्थ सद्धासम्पत्तिया पसन्नचित्ते. यदा च भगवा अञ्ञासीति सम्बन्धो. अथ वा कल्लचित्तेति कामच्छन्दविगमेन अरोगचित्ते. मुदुचित्तेति ब्यापादविगमेन मेत्तावसेन अकथिनचित्ते. विनीवरणचित्तेति उद्धच्चकुक्कुच्चविगमेन विक्खेपस्स विगतत्ता तेन अपिहितचित्ते. उदग्गचित्तेति थिनमिद्धविगमेन सम्पग्गहितवसेन अलीनचित्ते. पसन्नचित्तेति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्ते, एवम्पेत्थ अत्थो वेदितब्बो.
“सेय्यथापी”ति-आदिना उपमावसेन नेसं संकिलेसप्पहानं, अरियमग्गुप्पादञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठु एव. रजनन्ति नीलपीतादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य पभस्सरं भवेय्य. तस्मिंयेव आसनेति तिस्समेव निसज्जायं, एतेन नेसं लहुविपस्सकता, तिक्खपञ्ञता, सुखपटिपदाखिप्पाभिञ्ञता च दस्सिता होति. विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं. अनवसेसदिट्ठिविचिकिच्छामलापगमनेन वीतमलं. पठममग्गवज्झकिलेसरजाभावेन वा विरजं. पञ्चविधदुस्सील्यमलापगमनेन वीतमलं. धम्मचक्खुन्ति ब्रह्मायुसुत्ते (म. नि. 2.383) हेट्ठिमा तयो मग्गा वुत्ता, चूळराहुलोवादे (म. नि. 3.416) आसवक्खयो, इध पन सोतापत्तिमग्गो अधिप्पेतो. “यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्”ति तस्स उप्पत्ति-आकारदस्सनन्ति. ननु च मग्गञाणं असङ्खतधम्मारम्मणं, न सङ्खतधम्मारम्मणन्ति? सच्चमेतं. यस्मा तं निरोधं आरम्मणं कत्वा किच्चवसेन सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति, तस्मा तथा वुत्तं.
“सुद्धं वत्थन्”ति निदस्सित-उपमायं इदं उपमासंसन्दनं वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो धोवनसिला विय अनुपुब्बिकथा, उदकं विय सद्धा, उदके तेमेत्वा ऊसगोमयछारिकाभरेहि काळकपदेसे समुच्छिन्दित्वा वत्थस्स धोवनपयोगो विय सद्धासिनेहेन तेमेत्वा तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिली कत्वा सुतादिविधिना चित्तस्स सोधने वीरियारम्भो, तेन पयोगेन वत्थे नानाकाळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति. “दिट्ठधम्मा”ति वत्वा दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तं निवत्तनत्थं “पत्तधम्मा”ति वुत्तं. पत्ति च ञाणसम्पत्तितो अञ्ञम्पि विज्जतीति ततो विसेसदस्सनत्थं “विदितधम्मा”ति वुत्तं. सा पन विदितधम्मता धम्मेसु एकदेसेनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं “परियोगाळ्हधम्मा”ति वुत्तं, तेन नेसं सच्चाभिसम्बोधिंयेव विभावेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसतोव चतुसच्चधम्मं समन्ततो ओगाहन्तं पटिविज्झतीति. सेसं हेट्ठा वुत्तनयमेव.
77. चीवरदानादीनीति चीवरादिपरिक्खारदानं सन्धायाह. यो हि चीवरादिके अट्ठ परिक्खारे, पत्तचीवरमेव वा सोतापन्नादि-अरियस्स, पुथुज्जनस्सेव वा सीलसम्पन्नस्स दत्वा “इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्चयो होतू”ति पत्थनं पट्ठपेसि, तस्स च सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बं. वस्ससतिकत्थेरा विय आकप्पसम्पन्नाति अधिप्पायो.
सन्दस्सेसीति सुट्ठु पच्चक्खं कत्वा दस्सेसि. इधलोकत्थन्ति इधलोकभूतं खन्धपञ्चकसङ्खातमत्थं. परलोकत्थन्ति एत्थापि एसेव नयो. दस्सेसीति सामञ्ञलक्खणतो, सलक्खणतो च दस्सेसि. तेनाह “अनिच्चन्”ति-आदि. तत्थ हुत्वा अभावतो अनिच्चन्ति दस्सेसि. उदयब्बयपटिपीळनतो दुक्खन्ति दस्सेसि. अवसवत्तनतो अनत्ताति दस्सेसि. इमे रुप्पनादिलक्खणा पञ्चक्खन्धाति रासट्ठेन खन्धे दस्सेसि. इमे चक्खादिसभावा निस्सत्तनिज्जीवट्ठेन अट्ठारस धातुयोति दस्सेसि. इमानि चक्खादिसभावानेव द्वारारम्मणभूतानि द्वादस आयतनानीति दस्सेसि. इमे अविज्जादयो जरामरणपरियोसाना द्वादस पच्चयधम्मा पटिच्चसमुप्पादोति दस्सेसि. रूपक्खन्धस्स हेट्ठा वुत्तनयेन पच्चयतो चत्तारि, खणतो एकन्ति इमानि पञ्च लक्खणानि दस्सेसि. तथाति इमिना “पञ्च लक्खणानी”ति पदं आकड्ढति. दस्सेन्तोति इति-सद्दो निदस्सनत्थो, एवन्ति अत्थो. निरयन्ति अट्ठमहानिरयसोळस-उस्सदनिरयप्पभेदं सब्बसो निरयं दस्सेसि. तिरच्छानयोनिन्ति अपदद्विपदचतुप्पदबहुप्पदादिभेदं मिगपसुपक्खिसरीसपादिविभागं नानाविधं तिरच्छानलोकं. पेत्तिविसयन्ति खुप्पिपासिकवन्तासिकपरदत्तूपजीविनिज्झामतण्हिकादिभेदभिन्नं नानाविधं पेतसत्तलोकं. असुरकायन्ति कालकञ्चिकासुरनिकायं. एवं ताव दुग्गतिभूतं परलोकत्थं वत्वा इदानि सुगतिभूतं वत्तुं “तिण्णं कुसलानं विपाकन्”ति-आदि वुत्तं. वेहप्फले सुभकिण्णेयेव सङ्गहेत्वा असञ्ञीसु, अरूपीसु च सम्पत्तिया दस्सेतब्बाय अभावतो दुविञ्ञेय्यताय “नवन्नं ब्रह्मलोकानन्”त्वेव वुत्तं.
गण्हापेसीति ते धम्मे समादिन्ने कारापेसि.
समुत्तेजनं नाम समादिन्नधम्मानं यथा अनुपकारका धम्मा परिहायन्ति, पहीयन्ति च, उपकारका धम्मा परिवड्ढन्ति, विसुज्झन्ति च, तथा नेसं उस्साहुप्पादनन्ति आह “अब्भुस्साहेसी”ति. यथा पन तं उस्साहुप्पादनं होति, तं दस्सेतुं “इधलोकत्थञ्चेवा”ति-आदि वुत्तं. तासेत्वा तासेत्वाति परिब्यत्तभावापादनेन तेजेत्वा तेजेत्वा. अधिगतं विय कत्वाति येसं कथेति, तेहि तमत्थं पच्चक्खतो अनुभुय्यमानं विय कत्वा. वेनेय्यानञ्हि बुद्धेहि पकासियमानो अत्थो पच्चक्खतोपि पाकटतरो हुत्वा उपट्ठाति. तथा हि भगवा एवं थोमीयति–
“आदित्तोपि अयं लोको, एकादसहि अग्गिभि;
न तथा याति संवेगं, सम्मोहपलिगुण्ठितो.
सुत्वादीनवसञ्ञुत्तं, यथा वाचं महेसिनो;
पच्चक्खतोपि बुद्धानं, वचनं सुट्ठु पाकटन्”ति.
तेनाह “द्वत्तिंसकम्मकारणपञ्चवीसतिमहाभयप्पभेदञ्ही”ति-आदि. द्वत्तिंसकम्मकारणानि “हत्थम्पि छिन्दन्ती”ति-आदिना (म. नि. 1.178) दुक्खक्खन्धसुत्ते आगतनयेन वेदितब्बानि. पञ्चवीसतिमहाभयानि “जातिभयं जराभयं ब्याधिभयं मरणभयन्”ति-आदिना (चूळनि. 123) तत्थ तत्थ सुत्ते आगतनयेन वेदितब्बानि. आघातनभण्डिका अधिकुट्टनकळिङ्गरं, यं “अच्चाधानन्”तिपि वुच्चति.
पटिलद्धगुणेन चोदेसीति “तंतंगुणाधिगमेन अयम्पि तुम्हेहि पटिलद्धो, आनिसंसो अयम्पी”ति पच्चक्खतो दस्सेन्तो “किं इतो पुब्बे एवरूपं अत्थी”ति चोदेन्तो विय अहोसि. तेनाह “महानिसंसं कत्वा कथेसी”ति.
तप्पच्चयञ्च किलमथन्ति सङ्खारपवत्तिहेतुकं तस्मिं तस्मिं सत्तसन्ताने उप्पज्जनकपरिस्समं संविघातं विहेसं. इधाति हेट्ठा पठममग्गाधिगमत्थाय कथाय. सब्बसङ्खारूपसमभावतो सन्तं. अतित्तिकरपरमसुखताय पणीतं. सकलसंसारब्यसनतो तायनत्थेन ताणं. ततो निब्बिन्दहदयानं निलीयनट्ठानताय लेणं. आदि-सद्देन गतिपटिसरणं परमस्सासोति एवमादीनं सङ्गहो.