ब्रह्मयाचनकथावण्णना
64. यन्नूनाति परिवितक्कनत्थे निपातो, अहन्ति भगवा अत्तानं निद्दिसतीति आह “यदि पनाहन्”ति. “अट्ठमे सत्ताहे”ति-आदि यथा अम्हाकं भगवा अभिसम्बुद्धो हुत्वा विमुत्तिसुखपटिसंवेदनादिवसेन सत्तसु सत्ताहेसु पटिपज्जि, ततो परञ्च धम्मगम्भीरतापच्चवेक्खणादिवसेन, एवमेव सब्बेपि सम्मासम्बुद्धा अभिसम्बुद्धकाले पटिपज्जिंसु, ते च सत्ताहादयो तथेव ववत्थपीयन्तीति अयं सब्बेसम्पि बुद्धानं धम्मता. तस्मा विपस्सी भगवा अभिसम्बुद्धकाले तथा पटिपज्जीति दस्सेतुं आरद्धं. तत्थ “अट्ठमे सत्ताहे”ति इदं सत्तमसत्ताहतो परं, सत्ताहतो ओरिमे च पवत्ताय पटिपत्तिया वसेन वुत्तं, न पल्लङ्कसत्ताहस्स विय अट्ठमस्स नाम सत्ताहस्स ववत्थितस्स लब्भमानत्ता. अनन्तरोति “अधिगतो खो म्यायं धम्मो”ति-आदिको वितक्को (दी. नि. 2.67; म. नि. 1.281; 2.337; सं. नि. 1.172; महाव. 7, 8). पटिविद्धोति सयम्भुञाणेन “इदं दुक्खन्”ति-आदिना पटिमुखं पटिविज्झनवसेन पवत्तो, यथाभूतं अवबुद्धोति अत्थो. धम्मोति चतुसच्चधम्मो तब्बिनिमुत्तस्स पटिविज्झितब्बधम्मस्स अभावतो. गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र समुपचितपरिपक्कञाणसम्भारेहि अञ्ञेसं ञाणेन अलब्भनेय्यप्पतिट्ठो. तेनाह “उत्तानभावपटिक्खेपवचनमेतन्”ति. अलब्भनेय्यप्पतिट्ठो ओगाहितुं असक्कुणेय्यताय सरूपतो विसेसतो च पस्सितुं न सक्काति आह “गम्भीरत्ताव दुद्दसो”ति. दुक्खेन दट्ठब्बोति किच्छेन केनचि कदाचिदेव दट्ठब्बो. यं पन दट्ठुमेव न सक्का, तस्स ओगाहेत्वा अनु अनु बुज्झने कथा एव नत्थीति आह “दुद्दसत्ताव दुरनुबोधो”ति. दुक्खेन अवबुज्झितब्बो अवबोधस्स दुक्करभावतो. इमस्मिं ठाने “तं किं मञ्ञथ भिक्खवे दुक्करतरं वा दुरभिसम्भवतरं वा”ति (सं. नि. 5.1115) सुत्तपदं वत्तब्बं. सन्तारम्मणताय वा सन्तो. निब्बुतसब्बपरिळाहताय निब्बुतो. पधानभावं नीतोति वा पणीतो. अतित्तिकरट्ठेन अतप्पको सादुरसभोजनं विय. एत्थ च निरोधसच्चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्चं सन्तं, सन्तारम्मणञ्चाति सन्तारम्मणं अनुपसन्तसभावानं किलेसानं, सङ्खारानञ्च अभावतो सन्तो निब्बुतसब्बपरिळाहत्ता निब्बुतो, सन्तपणीतभावेनेव तदत्थाय असेचनकताय अतप्पकता दट्ठब्बा. तेनाह “इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तन्”ति. उत्तमञाणस्स विसयत्ता न तक्केन अवचरितब्बो, ततो एव निपुणञाणगोचरताय, सण्हसुखुमसभावत्ता च निपुणो. बालानं अविसयत्ता पण्डितेहि एव वेदितब्बोति पण्डितवेदनीयो. आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्च कामगुणा. आलयन्ति अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि. आलयरताति आलयनिरता. सुट्ठु मुदिता अतिविय मुदिता अनुक्कण्ठनतो. रमतीति रतिं विन्दति कीळति लळति. इमे सत्ता यथा कामगुणे, एवं रागम्पि अस्सादेन्ति अभिनन्दन्ति येवाति वुत्तं “दुविधम्पी”ति-आदि. Ýh±na½ सन्धायाति ठान-सद्दं सन्धाय. अत्थतो पन “ठानन्”ति च पटिच्चसमुप्पादो एव अधिप्पेतो. तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्चयभूता अविज्जादयो. इमेसं सङ्खारादीनं पच्चयाति इदप्पच्चया, अविज्जादयोव. इदप्पच्चया एव इदप्पच्चयता यथा देवो एव देवता इदप्पच्चयानं वा अविज्जादीनं अत्तनो फलं पटिच्च पच्चयभावो उप्पादनसमत्थता इदप्पच्चयता, तेन परमत्थपच्चयलक्खणो पटिच्चसमुप्पादो दस्सितो होति. पटिच्च समुप्पज्जति फलं एतस्माति पटिच्चसमुप्पादो. पदद्वयेनापि धम्मानं पच्चयट्ठो एव विभावितो. तेनाह “सङ्खारादिपच्चयानं अविज्जादीनमेतं अधिवचनन्”ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनासु (विसुद्धि. 2.570) वुत्तनयेन वेदितब्बो. सब्बसङ्खारसमथोति-आदि सब्बन्ति सब्बसङ्खारसमथादिपदाभिधेय्यं सब्बं, अत्थतो निब्बानमेव. इदानि तस्स निब्बानभावं दस्सेतुं “यस्मा ही”ति-आदि वुत्तं. तन्ति निब्बानं. आगम्माति पटिच्च अरियमग्गस्स आरम्मणपच्चयहेतु. सम्मन्तीति अप्पटिसन्धिकूपसमवसेन सम्मन्ति. तथा सन्ता च सविसेसं उपसन्ता नाम होन्तीति आह “वूपसम्मन्ती”ति, एतेन सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथो, निब्बानन्ति दस्सेति. सब्बसङ्खारविसंयुत्ते हि निब्बाने सब्बसङ्खारवूपसमपरियायो ञायागतो येवाति. सेसेपदेसुपि एसेव नयो. उपधीयति एत्थ दुक्खन्ति उपधि, खन्धादयो. पटिनिस्सट्ठाति समुच्छेदवसेन परिच्चत्ता होन्ति. सब्बा तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा. सब्बे किलेसरागाति कामरागरूपरागादिभेदा सब्बेपि किलेसभूता रागा, सब्बेपि वा किलेसा इध किलेसरागाति वेदितब्बा, न लोभविसेसा एव चित्तस्स विपरीतभावापादनतो. यथाह “रत्तम्पि चित्तं विपरिणतं, दुट्ठम्पि चित्तं विपरिणतं, मूळ्हम्पि चित्तं विपरिणतन्”ति (पारा. 271) विरज्जन्तीति अत्तनो सभावं विजहन्ति. सब्बं दुक्खन्ति जरामरणादिभेदं सब्बं वट्टदुक्खं. भवेन भवन्ति तेन तेन भवेन भवन्तरं. भवनिकन्तिभावेन संसिब्बति, फलेन वा सद्धिं कम्मं सतण्हस्सेव आयतिं पुनब्भवभावतो. ततो वानतो निक्खन्तं तत्थ तस्स सब्बसो अभावतो. चिरनिसज्जाचिरभासनेहि पिट्ठि-आगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा. सा च खो देसनाय अत्थं अजानन्तानं, अप्पटिपज्जन्तानञ्च वसेन, जानन्तानं, पन पटिपज्जन्तानञ्च देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव. तेनाह भगवा “न च मं धम्माधिकरणं विहेसेसी”ति (उदा. 10). तथा हि वुत्तं “या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा”ति. उभयन्ति चित्तकिलमथो, चित्तविहेसा चाति उभयं पेतं बुद्धानं नत्थि, बोधिमूलेयेव समुच्छिन्नत्ता. 65. अनुब्रूहनं सम्पिण्डनं. सोति “अपिस्सू”ति निपातो. विपस्सिन्ति पटि-सद्दयोगेन सामि-अत्थे उपयोगवचनन्ति आह “विपस्सिस्सा”ति. वुद्धिप्पत्ता अच्छरिया वा अनच्छरिया. वुद्धि-अत्थोपि हि अकारो होति यथा“असेक्खा धम्मा”ति (ध. स. तिकमातिकाय 11). कप्पानं चत्तारि असङ्ख्येय्यानि सतसहस्सञ्च सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा इदानि समधिगतधम्मराजस्स तत्थ अप्पोस्सुक्कतापत्तिदीपनता, गाथात्थस्स अच्छरियता, तस्स वुद्धिप्पत्ति चाति वेदितब्बा. अत्थद्वारेन हि गाथानं अनच्छरियता. गोचरा अहेसुन्ति उपट्ठहिंसु. उपट्ठानञ्च वितक्केतब्बतावाति आह “परिवितक्कयितब्बतं पापुणिंसू”ति. यदि सुखापटिपदाव कथं किच्छताति आह “पारमीपूरणकाले”ति-आदि. एवमादीनि दुप्परिच्चजानि देन्तस्स. ह-इति वा ब्यत्तन्ति एतस्मिं अत्थे निपातो, “एकंसत्थे”ति केचि. ह ब्यत्तं, एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतस्स धम्मस्स देसेतुन्ति योजना. हलन्ति “अलन्”ति इमिना समानत्थं पदं “हलन्ति वदामी”ति-आदीसु (सं. नि. टी. 1.172) विय. रागदोसफुट्ठेहीति फुट्ठविसेन विय सप्पेन रागेन, दोसेन च सम्फुट्ठेहि अभिभूतेहि. रागदोसानुगतेहीति रागदोसेहि अनुबन्धेहि. निच्चादीनन्ति निच्चग्गाहादीनं. एवं गतन्ति एवं पवत्तं अनिच्चादि-आकारेन पवत्तं. “चतुसच्चधम्मन्”ति इदं अनिच्चादीसु, सच्चेसु च यथालाभवसेन गहेतब्बं. एवं गतन्ति वा एवं “अनिच्चन्”ति-आदिना अभिनिविसित्वा मया, अञ्ञेहि च सम्मासम्बुद्धेहि गतं, ञातं पटिविद्धन्ति अत्थो. कामरागेन, भवरागेन च रत्ता नीवरणेहि निवुतचित्तताय, दिट्ठिरागेन रत्ता विपरीताभिनिवेसेन न दक्खन्ति याथावतो इमं धम्मं नप्पटिविज्झिस्सन्ति. एवं गाहापेतुन्ति “अनिच्चन्”ति-आदिना सभावेन याथावतो धम्मे जानापेतुं. रागदोसपरेततापि नेसं सम्मूळ्हभावेनेवाति आह “तमोखन्धेन आवुटा”ति. धम्मदेसनाय अप्पोस्सुक्कतापत्तिया कारणं विभावेतुं “कस्मा पना”ति-आदिना सयमेव चोदनं समुट्ठापेति. तत्थ यथायं इदानि धम्मदेसनाय अप्पोस्सुक्कतापत्ति सब्बबुद्धानं आचिण्णसमाचिण्णधम्मतावसेन, सब्बबोधिसत्तानं आदितो “किं मे अञ्ञातवेसेना”ति-आदिना (बु. वं. 2.99) महाभिनीहारे अत्तनो चित्तस्स समुस्साहनं आचिण्णसमाचिण्णधम्मता वाति आह “किं मे”ति-आदि. तत्थ अञ्ञातवेसेनाति सदेवकं लोकं उन्नादेन्तो बुद्धो अहुत्वा केवलं बुद्धानं सावकभावूपगमनवसेन अञ्ञातरूपेन. तिविधं कारणं अप्पोस्सुक्कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स परमगम्भीरता, तत्थ च भगवतो सातिसयं गारवन्ति तं दस्सेतुं “तस्स ही”ति-आदि आरद्धं. तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता. तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलं पुरिसं अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्निवेसं कण्टकदुग्गम्पि अधिसेन्ति. दूरप्पभेद दुच्छेज्जताहि दुब्बिसोधियतं पन दस्सेतुं “अथस्सा”ति-आदि वुत्तं. तत्थ च अन्तो आमट्ठताय कञ्जिकपुण्णलाबु चिरपरिवासिकताय तक्कभरितचाटि स्नेहतिन्तदुब्बलभावेन वसातेलपीतपिलोतिका; तेलमिस्सितताय अञ्जनमक्खितहत्था दुब्बिसोधनीया वुत्ता. हीनूपमा चेता रूपप्पबन्धभावतो, अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो अनादिकालिकत्ता, अनुसयितत्ता च. तेनाह “अतिसंकिलिट्ठा”ति. यथा च दुब्बिसोधनीयताय एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्त-उपमा हीनूपमाव. गम्भीरोपि धम्मो पटिपक्खविधमनेन सुपाकटो भवेय्य, पटिपक्खविधमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मसवनाधीना, तं सत्थरि, धम्मे च पसादायत्तं. सो विसेसतो लोके सम्भावनीयस्स गरुकातब्बस्स अभिपत्थनाहेतुकोति पनाळिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मयाचनादिनिमित्तन्ति तं दस्सेन्तो “अपिचा”ति-आदिमाह. 66. “अञ्ञतरो”ति अप्पञ्ञातो विय किञ्चापि वुत्तं, अथ खो पाकटो पञ्ञातोति दस्सेतुं “इमस्मिं चक्कवाळे जेट्ठकमहाब्रह्मा”ति वुत्तं. महाब्रह्मभवने जेट्ठकमहाब्रह्मा. सो हि सक्को विय कामदेवलोके, ब्रह्मलोके च पाकटो पञ्ञातो. उपक्किलेसभूतं अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञ्ञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति इममत्थं दस्सेतुं “पञ्ञामये”ति-आदिमाह. अप्पं रागादिरजं येसं ते तंसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो वेदितब्बो. अस्सवनताति “सयं अभिञ्ञा”ति-आदीसु (दी. नि. 1.28, 405; म. नि. 1.154, 444) विय करणे पच्चत्तवचनन्ति आह “अस्सवनताया”ति. दसपुञ्ञकिरियवत्थुवसेनाति दानादिदसविधविमुत्तिपरिपाचनीयपुञ्ञकिरियवत्थूनं वसेन. तेनाह “कताधिकारा”ति-आदि. पपञ्चसूदनियं पन “द्वादसपुञ्ञकिरियवसेना”ति (म. नि. अट्ठ. 2.282) वुत्तं, तं दानादीसु सरणगमनपरहितपरिणामनद्वय पक्खिपनवसेन वुत्तं. 69. गरुट्ठानियेसु गारववसेन गरुकरपत्थना अज्झेसना, सापि अत्थतो पत्थना एवाति वुत्तं “याचनन्”ति. पदेसविसयञाणदस्सनं हुत्वा बुद्धानंयेव आवेणिकभावतो इदं ञाणद्वयं “बुद्धचक्खू”ति वुच्चतीति आह “इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नामन्”ति. तिण्णं मग्गञाणानन्ति हेट्ठिमानं तिण्णं मग्गञाणानं “धम्मचक्खू”ति नामं, चतुसच्चधम्मदस्सनन्ति कत्वा दस्सनमत्तभावतो. यतो तानि ञाणानि विज्जूपमाभावेन वुत्तानि, अग्गमग्गञाणं पन ञाणकिच्चस्स सिखाप्पत्तिया दस्सनमत्तं न होतीति “धम्मचक्खू”ति न वुच्चतीति. यतो तं वजिरूपमाभावेन वुत्तं. वुत्तनयेनेवाति “अप्परजक्खजातिका”ति एत्थ वुत्तनयेनेव. यस्मा मन्दकिलेसा “अप्परजक्खा”ति वुत्ता, तस्मा बहलकिलेसा “महारजक्खा”ति वेदितब्बा. पटिपक्खविधमनसमत्थताय तिक्खानि सूरानि विसदानि, वुत्तविपरियायेन मुदूनि. सद्धादयो आकाराति सद्दहनादिप्पकारे वदति. सुन्दराति कल्याणा. सम्मोहविनोदनियं पन “येसं आसयादयो कोट्ठासा सुन्दरा, ते स्वाकारा”ति (विभ. अट्ठ. 814) वुत्तं, तं इमाय अत्थवण्णनाय अञ्ञदत्थु संसन्दति समेतीति दट्ठब्बं. यतो सद्धासम्पदादिवसेन अज्झासयस्स सुन्दरताति, तब्बिपरियायतो असुन्दरताति. कारणं नाम पच्चयाकारो, सच्चानि वा. परलोकन्ति सम्परायं. तं दुक्खावहं वज्जं विय भयतो पस्सितब्बन्ति वुत्तं “परलोकञ्चेव वज्जञ्च भयतो पस्सन्ती”ति. सम्पत्तिभवतो वा अञ्ञत्ता विपत्तिभवो “परलोको”ति वुत्तं “पर…पे… पस्सन्ती”ति. अयं पनेत्थ पाळीति एत्थ “अप्परजक्खा”दिपदानं अत्थविभावने अयं तस्स तथाभावसाधकपाळि. सद्धादीनञ्हि विमुत्तिपरिपाचकधम्मानं बलवभावो तप्पटिपक्खानं पापधम्मानं दुब्बलभावेनेव होति, तेसञ्च बलवभावो सद्धादीनं दुब्बलभावेनाति विमुत्तिपरिपाचकधम्मानं सविसेसं अत्थितानत्थितावसेन “अप्परजक्खा महारजक्खा”ति आदयो पाळियं (पटि. म. 1.111) विभजित्वा दस्सिता. इति सद्धादीनं वसेन पञ्च अप्परजक्खा, असद्धियादीनं वसेन पञ्च महारजक्खा. एवं तिक्खिन्द्रियमुदिन्द्रियादयोति विभाविता पञ्ञास पुग्गला. सद्धादीनं पन अन्तरभेदेन अनेकभेदा वेदितब्बा. खन्धादयो एव लुज्जनपलुज्जनट्ठेन लोको, सम्पत्तिभवभूतो लोको सम्पत्तिभवलोको, सुगतिसङ्खातो उपपत्तिभवो, सम्पत्ति सम्भवति एतेनाति सम्पत्तिसम्भवलोको सुगतिसंवत्तनियो कम्मभवो. दुग्गतिसङ्खात-उपपत्तिभवदुग्गतिसंवत्तनियकम्मभवा विपत्तिभवलोकविपत्तिसम्भवलोका. पुन एककदुकादिवसेन लोकं विभजित्वा दस्सेतुं “एको लोको”ति-आदि वुत्तं. आहारादयो हि लुज्जनपलुज्जनट्ठेन लोकोति. तत्थ “एको लोको सब्बे सत्ता आहारट्ठितिका”ति (दी. नि. 3.303; a. नि. 10.27, 28; पटि. म. 1.2, 112, 208) यायं पुग्गलाधिट्ठानाय कथाय सब्बसङ्खारानं पच्चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एको एकविधो पकारन्तरस्साभावतो. “द्वे लोका”ति-आदीसुपि इमिना नयेन अत्थो वेदितब्बो. नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता. ननु च “आहारट्ठितिका”ति एत्थ पच्चयायत्तवुत्तिताय मग्गफलानम्पि लोकता आपज्जतीति? नापज्जति परिञ्ञेय्यानं दुक्खसच्चधम्मानं “इध लोको”ति अधिप्पेतत्ता. अथ वा न लुज्जति न पलुज्जतीति यो गहितो, तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. अनुरोधादिवत्थुभूता लाभादयो अट्ठ लोकधम्मा. दसायतनानीति दस रूपायतनानि विवट्टज्झासयस्स अधिप्पेतत्ता. तस्स च सब्बं तेभूमककम्मं गरहितब्बं, वज्जितब्बञ्च हुत्वा उपट्ठातीति वुत्तं “सब्बे अभिसङ्खारा वज्जं, सब्बे भवगामिकम्मा वज्जन्”ति. येसं पुग्गलानं सद्धादयो मन्दा, ते इध “अस्सद्धा”ति-आदिना वुत्ता. न पन सब्बेन सब्बं सद्धादीनं अभावतोति अप्परजक्खदुकादीसु पञ्चसु दुकेसु एकेकस्मिं दस दस कत्वा “पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाती”ति वुत्तं. अथ वा अन्वयतो, ब्यतिरेकतो च सद्धादीनं इन्द्रियानं परोपरियत्तं जानातीति कत्वा तथा वुत्तं. एत्थ च अप्परजक्खादिवसेन आवज्जन्तस्स भगवतो ते सत्ता पुञ्जपुञ्जाव हुत्वा उपट्ठहन्ति, न एकेका. उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतोति आह “उप्पलवने”ति. यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनी. दीपितानीति अट्ठकथायं पकासितानि, इधेव वा “अञ्ञानिपी”ति-आदिना दीपितानि. उग्घटितञ्ञूति उग्घटनं नाम ञाणुग्घटनं, ञाणे उग्घटितमत्ते एव जानातीति अत्थो. विपञ्चितं वित्थारमेवमत्थं जानातीति विपञ्चितञ्ञू. उद्देसादीहि नेतब्बोति नेय्यो. सह उदाहटवेलायाति उदाहारे धम्मस्स उद्देसे उदाहटमत्ते एव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो. अयं वुच्चतीति अयं “चत्तारो सतिपट्ठाना”ति-आदिना नयेन सङ्खित्तेन मातिकाय दीपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो “पुग्गलो उग्घटितञ्ञू”ति वुच्चति. अयं वुच्चतीति अयं सङ्खित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे विभजियमाने अरहत्तं पापुणितुं समत्थो “पुग्गलो विपञ्चितञ्ञू”ति वुच्चति. उद्देसतोति उद्देसहेतु, उद्दिसन्तस्स, उद्दिसापेन्तस्स वाति अत्थो. परिपुच्छतोति अत्थं परिपुच्छन्तस्स. अनुपुब्बेन धम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्तो होति. न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति. अयं वुच्चति पुग्गलो पदपरमोति अयं पुग्गलो ब्यञ्जनपदमेव परमं अस्साति “पदपरमो”ति वुच्चति. येति ये दुविधे पुग्गले सन्धाय वुत्तं विभङ्गे कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुकपटिसन्धिपि “विपाकावरणमेवा”ति वेदितब्बा. किलेसावरणेनाति नियतमिच्छादिट्ठिया. अस्सद्धाति बुद्धादीसु सद्धा रहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता, उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना, भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पच्चयो न होति, सोपि दुप्पञ्ञो एव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं अरियमग्गं ओक्कमितुं अधिगन्तुं अभब्बा. “न कम्मावरणेना”ति-आदीनि वुत्तविपरियायेन वेदितब्बानि. “रागचरिता”ति-आदीसु यं वत्तब्बं, तं परमत्थदीपनियं [परमत्थमञ्जूसायं विसुद्धिमग्गसंवण्णनायन्ति भवितब्बं–
“सा एसा परमत्थानं, तत्थ तत्थ यथारहं;
निधानतो परमत्थ-मञ्जूसा नाम नामतो”ति. (विसुद्धिमग्गमहाटीकाय निगमने सयमेव वुत्तत्ता)] विसुद्धिमग्गसंवण्णनायं वुत्तनयेन वेदितब्बं.
70. आरब्भाति अत्तनो अधिप्पेतस्स अत्थस्स भगवतो जानापनं उद्दिस्साति अत्थो. सेलो पब्बतो उच्चो होति थिरो च, न पंसुपब्बतो, मिस्सकपब्बतो वाति आह “सेले यथा पब्बतमुद्धनी”ति. धम्ममयं पासादन्ति लोकुत्तरधम्ममाह. सो हि पब्बतसदिसो च होति सब्बधम्मे अतिक्कम्म अब्भुग्गतट्ठेन पासादसदिसो च, पञ्ञापरियायो वा इध धम्म-सद्दो सा हि अब्भुग्गतट्ठेन पासादोति अभिधम्मे (ध. स. अट्ठ. 16) निद्दिट्ठा. तथा चाह–
“पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;
पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती”ति. (ध. प. 28).
“यथा ही”ति-आदीसु यथा पब्बते ठत्वा रत्तन्धकारे हेट्ठा ओलोकेन्तस्स पुरिसस्स खेत्ते केदारपाळिकुटियो, तत्थ सयितमनुस्सा च न पञ्ञायन्ति अनुज्जलभावतो. कुटिकासु पन अग्गिजाला पञ्ञायति उज्जलभावतो एवं धम्मपासादमारुय्ह सत्तलोकं ओलोकयतो भगवतो ञाणस्स आपाथं नागच्छन्ति अकतकल्याणा सत्ता ञाणग्गिना अनुज्जलभावतो, अनुळारभावतो च रत्तिं खित्ता सरा विय होन्ति. कतकल्याणा पन भब्बपुग्गला दूरे ठितापि भगवतो ञाणस्स आपाथं आगच्छन्ति परिपक्कञाणग्गिताय समुज्जलभावतो, उळारसन्तानताय हिमवन्तपब्बतो विय चाति एवं योजना वेदितब्बा. उट्ठेहीति त्वं धम्मदेसनाय अप्पोस्सुक्कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह. वीरियवन्ततायाति सातिसय चतुब्बिधसम्मप्पधानवीरियवन्तताय. वीरस्स हि भावो, कम्मं वा वीरियं. किलेसमारस्स विय मच्चुमारस्सपि आयतिं असम्भवतो “मच्चुकिलेसमारानन्”ति वुत्तं. अभिसङ्खारमारविजयस्स अग्गहणं किलेसमारविजयेनेव तब्बिजयस्स जोतितभावतो. वाहनसमत्थतायाति संसारमहाकन्तारतो निब्बानसङ्खातं खेमप्पदेसं सम्पापनसमत्थताय. 71. “अपारुतं तेसं अमतस्स द्वारन्”ति केचि पठन्ति. निब्बानस्स द्वारं पविसनमग्गो विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुञाणेन अधिगतत्ता. सद्धं पमुञ्चन्तूति सद्धं पवेदेन्तु, अत्तनो सद्दहनाकारं उपट्ठापेन्तूति अत्थो. सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं. न भासिं न भासिस्सामीति चिन्तेसि.