महाजनकायपब्बज्जावण्णना

80. सङ्घप्पहोनकानं भिक्खूनं अभावा “सङ्घस्स अपरिपुण्णत्ता”ति वुत्तं. द्वे अग्गसावका एव हि तदा अहेसुं.

चारिका-अनुजाननवण्णना

86. “कदा उदपादी”ति पुच्छं “सम्बोधितो”ति-आदिना सङ्खेपतो विस्सज्जेत्वा पुन तं वित्थारतो दस्सेतुं “भगवा किरा”ति-आदि वुत्तं. पितु सङ्गहं करोन्तो विहासि सम्बोधितो “सत्त संवच्छरानि सत्त मासे सत्त दिवसे”ति आनेत्वा सम्बन्धो, तञ्च खो वेनेय्यानं तदा अभावतो. किलञ्जेहि बहि छादापेत्वा, वत्थेहि अन्तो पटिच्छादापेत्वा, उपरि च वत्थेहि छादापेत्वा, तस्स हेट्ठा सुवण्ण…पे… वितानं कारापेत्वा. मालावच्छकेति पुप्फमालाहि वच्छाकारेन वेठिते. गन्धन्तरेति चाटिभरितगन्धस्स अन्तरे. पुप्फानीति चाटि-आदिभरितानि जलजपुप्फानि चेव चङ्कोतकादिभरितानि थलजपुप्फानि च.
कामञ्चायं राजा बुद्धपिता, तथापि बुद्धा नाम लोकगरुनो, न ते केनचि वसे वत्तेतब्बा, अथ खो ते एव परे अत्तनो वसे वत्तेन्ति, तस्मा राजा “नाहं भिक्खुसङ्घं देमी”ति आह.
दानमुखन्ति दानकरणूपायं, दानवत्तन्ति अत्थो. न दानि मे अनुञ्ञाताति इदानि मे दानं न अनुञ्ञाता, नो न अनुजानन्तीति अत्थो.
परितस्सनजीवितन्ति दुक्खजीविका दालिद्दियन्ति अत्थो.
सब्बेसं भिक्खूनं पहोसीति भगवतो अट्ठसट्ठि च भिक्खुसतसहस्सानं भागतो दातुं पहोसि, न सब्बेसं परियत्तभावेन. तेनाह “सेनापतिपि अत्तनो देय्यधम्मं अदासी”ति. जेट्ठिकट्ठानेति जेट्ठिकदेविट्ठाने.
तथेव कत्वाति चरपुरिसे ठपेत्वा. सुचिन्ति सुद्धं. पणीतन्ति उळारं, भावनपुंसकञ्चेतं “एकमन्तन्”ति-आदीसु (पारा. 2) विय. भञ्जित्वाति मद्दित्वा, पीळेत्वाति अत्थो. जातिसप्पिखीरादीहियेवाति अन्तोजातसप्पिखीरादीहियेव, अम्हाकमेव गावि-आदितो गहितसप्पि-आदीहियेवाति अत्थो.
90. परापवादं, परापकारं, सीतुण्हादिभेदञ्च गुणापराधं खमति सहति अधिवासेतीति खन्ति. सा पन यस्मा सीलादीनं पटिपक्खधम्मे सविसेसं तपति सन्तपति विधमतीति परमं उत्तमं तपो. तेनाह “अधिवासनखन्ति नाम परमं तपो”ति. “अधिवासनखन्ती”ति इमिना धम्मनिज्झानक्खन्तितो विसेसेति. तितिक्खनं खमनं तितिक्खा.अक्खरचिन्तका हि खमायं तितिक्खा-सद्दं वण्णेन्ति. तेनेवाह “खन्तिया एव वेवचनन्”ति-आदि. सब्बाकारेनाति सन्तपणीतनिपुणसिवखेमादिना सब्बप्पकारेन. सो पब्बजितो नाम न होति पब्बाजितब्बधम्मस्स अपब्बाजनतो. तस्सेव ततियपदस्स वेवचनं अनत्थन्तरत्ता.
“न ही”ति-आदिना तं एवत्थं विवरति. उत्तमत्थेन परमन्ति वुच्चति पर-सद्दस्स सेट्ठवाचकत्ता, “पुग्गलपरोपरञ्ञू”ति-आदीसु (a. नि. 7.68; नेत्ति. 118) विय. परन्ति अञ्ञं. इदानि पर-सद्दं अञ्ञपरियायमेव गहेत्वा अत्थं दस्सेतुं “अथ वा”ति-आदि वुत्तं. मलस्साति पापमलस्स. अपब्बाजितत्ताति अनीहटत्ता अनिराकतत्ता समितत्ताति निरोधितत्ता तेसं पापधम्मानं. “समितत्ता हि पापानं समणोति पवुच्चती”ति हि वुत्तं.
अपिच भगवा भिक्खूनं पातिमोक्खं उद्दिसन्तो पातिमोक्खकथाय च सीलपधानत्ता सीलस्स च विसेसतो दोसो पटिपक्खोति तस्स निग्गण्हनविधिं दस्सेतुं आदितो “खन्ती परमं तपो”ति आह, तेन अनिट्ठस्स पटिहननूपायो वुत्तो, तितिक्खागहणेन पन इट्ठस्स, तदुभयेनपि उप्पन्नं रतिं अभिभुय्य विहरतीति अयमत्थो दस्सितोति. तण्हावानस्स वूपसमनतो निब्बानं परमं वदन्ति बुद्धा. तत्थ खन्तिग्गहणेन पयोगविपत्तिया अभावो दस्सितो, तितिक्खागहणेन आसयविपत्तिया अभावो. तथा खन्तिग्गहणेन परापराधसहता, तितिक्खागहणेन परेसु अनपरज्झना दस्सिता. एवं कारणमुखेन अन्वयतो पातिमोक्खं दस्सेत्वा इदानि ब्यतिरेकतो तं दस्सेतुं “न ही”ति-आदि वुत्तं, तेन यथा सत्तानं जीविता वोरोपनं, पाणिलेड्डुदण्डादीहि विबाधनञ्च “परूपघातो, परविहेठनन्”ति वुच्चति, एवं तेसं मूलसापतेय्यावहरणं, दारपरामसनं, विसंवादनं, अञ्ञमञ्ञभेदनं, फरुसवचनेन मम्मघट्टनं, निरत्थकविप्पलापो परसन्तकगिज्झनं, उच्छेदविन्दनं, मिच्छाभिनिवेसनञ्च-उपघातो, विहेठनञ्च होतीति यस्स कस्सचि अकुसलस्स कम्मपथस्स, कम्मस्स च करणेन पब्बजितो, समणो च न होतीति दस्सेति.
सब्बाकुसलस्साति सब्बस्सापि द्वादसाकुसलचित्तुप्पादसङ्गहितस्स सावज्जधम्मस्स. करणं नाम तस्स अत्तनो सन्ताने उप्पादनन्ति तप्पटिक्खेपतो अकरणं “अनुप्पादनन्”ति वुत्तं. “कुसलस्सा”ति इदं “एतं बुद्धान सासनन्”ति वक्खमानत्ता अरियमग्गधम्मे, तेसञ्च सम्भारभूते तेभूमककुसलधम्मे सम्बोधेतीति आह “चतुभूमककुसलस्सा”ति. उपसम्पदाति उपसम्पादनं, तं पन तस्स समधिगमोति आह “पटिलाभो”ति. चित्तजोतनन्ति चित्तस्स पभस्सरभावकरणं सब्बसो परिसोधनं. यस्मा अग्गमग्गसमङ्गिनो चित्तं सब्बसो परियोदपीयति नाम, अग्गफलक्खणे पन परियोदपितं होति पुन परियोदपेतब्बताय अभावतो, इति परिनिट्ठितपरियोदपनतं सन्धायाह “तं पन अरहत्तेन होती”ति. सब्बपापं पहाय तदङ्गादिवसेनेवाति अधिप्पायो. “सीलसंवरेना”ति हि इमिना तेभूमकस्सापि सङ्गहे इतरप्पहानानम्पि सङ्गहो होतीति, एवञ्च कत्वा सब्बग्गहणं समत्थितं होति समथविपस्सनाहीति लोकियलोकुत्तराहि समथविपस्सनाहि. सम्पादेत्वाति निप्फादेत्वा. सम्पादनञ्चेत्थ हेतुभूताहि फलभूतस्स सहजाताहिपि, पगेव पुरिमसिद्धाहीति दट्ठब्बं.
कस्सचीति हीनादीसु कस्सचि सत्तस्स कस्सचि उपवादस्स, तेन दवकम्यतायपि उपवदनं पटिक्खिपति. उपघातस्स अकरणन्ति एत्थापि “कस्सची”ति आनेत्वा सम्बन्धो. कायेनाति च निदस्सनमत्तमेतं मनसापि परेसं अनत्थचिन्तनादिवसेन उपघातकरणस्स वज्जेतब्बत्ता. कायेनाति वा एत्थ अरूपकायस्सापि सङ्गहो दट्ठब्बो, न चोपनकायकरजकायानमेव. प अतिमोक्खन्ति पकारतो अतिविय सीलेसु मुख्यभूतं. “अतिपमोक्खन्”ति तमेव पदं उपसग्गब्यत्तयेन वदति. एवं भेदतो पदवण्णनं कत्वा तत्वतो वदति “उत्तमसीलन्”ति. “पाति वा”ति-आदिना पालनतो रक्खणतो अतिविय मोक्खनतो अतिविय मोचनतो पातिमोक्खन्ति दस्सेति. “पापा अति मोक्खेतीति अतिमोक्खो”ति निमित्तस्स कत्तुभावेन उपचरितब्बतो. यो वा नन्ति यो वा पुग्गलो नं पातिमोक्खसंवरसीलं पाति समादियित्वा अविकोपेन्तो रक्खति, तं “पाती”ति लद्धनामं पातिमोक्खसंवरसीले ठितं मोक्खेतीति पातिमोक्खन्ति अयमेत्थ सङ्खेपो, वित्थारतो पन पातिमोक्खपदस्स अत्थो विसुद्धिमग्गसंवण्णनायं (विसुद्धि. टी. 1.14) वुत्तनयेन वेदितब्बो.
मत्तञ्ञुताति भोजने मत्तञ्ञुता, सा पन विसेसतो पच्चयसन्निस्सितसीलवसेन गहेतब्बाति आह “पटिग्गहणपरिभोगवसेन पमाणञ्ञुता”ति. आजीवपारिसुद्धिसीलवसेनापि गय्हमाने “परियेसनविस्सज्जनवसेना”तिपि वत्तब्बं. सङ्घट्टनविरहितन्ति जनसङ्घट्टनविरहितं, निरजनसम्बाधं विवित्तन्ति अत्थो. चतुपच्चयसन्तोसो दीपितो पच्चयसन्तोसतासामञ्ञेन इतरद्वयस्सापि लक्खणहारनयेन जोतितभावतो. “अट्ठसमापत्तिवसिभावाया”ति इमिना पयोजनदस्सनवसेन यदत्थं विवित्तसेनासनसेवनं इच्छितं, सो अधिचित्तानुयोगो वुत्तो. अट्ठ समापत्तियो चेत्थ विपस्सनाय पादकभूता अधिप्पेता, न या काचीति सकलस्सापि अधिचित्तानुयोगस्स जोतितभावो वेदितब्बो.