समुदयसच्चनिद्देसवण्णना
400. पुनब्भवकरणं पुनोब्भवो उत्तरपदलोपं कत्वा मनो-सद्दस्स विय पुरिमपदस्स o-कारन्तता दट्ठब्बा. अथ वा सीलनट्ठेन इक-सद्देन गमितत्थत्ता किरियावाचकस्स सद्दस्स अदस्सनं दट्ठब्बं यथा “असूपभक्खनसीलो असूपिको”ति. सम्मोहविनोदनियं पन “पुनब्भवं देति, पुनब्भवाय संवत्तति, पुनप्पुनं भवे निब्बत्तेतीति पोनोब्भविका”ति (विभ. अट्ठ. 203) अत्थो वुत्तो सो “तद्धिता” इति बहुवचननिद्देसतो, विचित्तत्ता वा तद्धितवुत्तिया, अभिधानलक्खणत्ता वा तद्धितानं तेसुपि अत्थेसु पोनोब्भविकसद्दसिद्धि सम्भवेय्याति कत्वा वुत्तो. तत्थ कम्मुना सहजाता पुनब्भवं देति, असहजाता कम्मसहायभूता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेतीति दट्ठब्बा. नन्दनट्ठेन, रञ्जनट्ठेन च नन्दीरागो, यो च नन्दीरागो, या च तण्हायनट्ठेन तण्हा, उभयमेतं एकत्थं, ब्यञ्जनमेव नानन्ति तण्हा “नन्दीरागेन सद्धिं अत्थतो एकत्तमेव गता”ति वुत्ता. तब्भावत्थो हेत्थ सह-सद्दो “सनिदस्सना धम्मा”ति-आदीसु (ध. स. दुकमातिका 9) विय. तस्मा नन्दीरागसहगताति नन्दीरागभावं गता सब्बासुपि अवत्थासु नन्दीरागभावस्स अपच्चक्खाय वत्तनतोति अत्थो. रागसम्बन्धेन उप्पन्नस्साति वुत्तं. रूपारूपभवरागस्स विसुं वुच्चमानत्ता कामभवे एव भवपत्थनुप्पत्ति वुत्ताति वेदितब्बा. तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन “उप्पज्जती”ति वुत्तं, पुनप्पुनं पवत्तिवसेन “निविसती”ति. परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा. सम्पत्तियन्ति मनुस्ससोभग्गे, देवत्ते च. अत्तनो चक्खुन्ति सवत्थुकं चक्खुं वदति, सपसादं वा मंसपिण्डं. विप्पसन्नं पञ्चपसादन्ति परिसुद्धसुप्पसन्ननीलपीतलोहितकण्ह-ओदातवण्णवन्तं. रजतपनाळिकं विय छिद्दं अब्भन्तरे ओदातत्ता. पामङ्गसुत्तं विय आलम्बकण्णबद्धं. तुङ्गा उच्चा दीघा नासिका तुङ्गनासा, एवं लद्धवोहारं अत्तनो घानं. “लद्धवोहारा”ति वा पाठो, तस्मिं सति तुङ्गा नासा येसं ते तुङ्गनासा, एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना कातब्बा. जिव्हं…पे… मञ्ञन्ति वण्णसण्ठानतो, किच्चतो च. कायं…पे… मञ्ञन्ति आरोहपरिणाहसम्पत्तिया. मनं…पे… मञ्ञन्ति अतीतादि-अत्थचिन्तनसमत्थं. अत्तना पटिलद्धानि अज्झत्तञ्च सरीरगन्धादीनि, बहिद्धा च विलेपनगन्धादीनि. उप्पज्जमाना उप्पज्जतीति यदा उप्पज्जमाना होति, तदा एत्थ उप्पज्जतीति सामञ्ञेन गहिता उप्पादकिरिया लक्खणभावेन वुत्ता, विसयविसिट्ठा च लक्खितब्बभावेन. न हि सामञ्ञविसेसेहि नानत्तवोहारो न होतीति. उप्पज्जमानाति वा अनिच्छितो उप्पादो हेतुभावेन वुत्तो, उप्पज्जतीति निच्छितो फलभावेन यदि उप्पज्जमाना होति, एत्थ उप्पज्जतीति.