विपस्सीसमञ्ञावण्णना
37. तस्स वित्थारोति तस्स लक्खणपरिग्गण्हने नेमित्तकानं सन्तप्पनस्स वित्थारो वित्थारकथा. गब्भोक्कन्तियं निमित्तभूत सुपिनपटिग्गाहकसन्तप्पने वुत्तोयेव. निद्दोसेनाति खारिकलोणिकादिदोसरहितेन. धातियोति थञ्ञपायिका धातियो. ता हि धापेन्ति थञ्ञं पायेन्तीति धातियो. “तथा”ति इमिना “सट्ठिन्”ति पदं उपसंहरति सेसापीति न्हापिका, धारिका, परिहारिकाति इमा तिविधा. तापि दहन्ति विदहन्ति न्हानं दहन्ति धारेन्तीति “धातियो” त्वेव वुच्चन्ति. तत्थ धारणं उरसा, ऊरुना, हत्थेहि वा सुचिरं वेलं सन्धारणं. परिहरणं अञ्ञस्स अङ्कतो अत्तनो अङ्कं, अञ्ञस्स बाहुतो अत्तनो बाहुं उपसंहरन्तेहि हरणं सम्पापनं. 38. मञ्जुस्सरोति सण्हस्सरो. यो हि सण्हो, सो खरो न होतीति आह “अखरस्सरो”ति. वग्गुस्सरोति मनोरम्मस्सरो, मनोरम्मता चस्स चातुरियने पुञ्ञयोगतोति आह “छेकनिपुणस्सरो”ति. मधुरस्सरोति सोतसुखस्सरो, सोतसुखता चस्स अतिविय इट्ठभावेनाति आह “सातस्सरो”ति. पेमनीयस्सरोति पियायितब्बस्सरो, पियायितब्बता चस्स सुणन्तानं अत्तनि भत्तिसमुप्पादनेनाति आह “पेमजनकस्सरो”ति. करवीकस्सरोति. करवीकसद्दो येसं सत्तानं सोतपथं उपगच्छति, ते अत्तनो सरसम्पत्तिया पकतिं जहापेत्वा अवसे करोन्तो अत्तनो वसे वत्तेति, एवं मधुरोति दस्सेन्तो “तत्रिदन्”ति-आदिमाह. तत्थ “करवीकसकुणे”ति-आदि तस्स सभावकथनं. लळितन्ति पीतिवेगसमुट्ठितं लीळं. छड्डेत्वाति “सङ्खरणम्पि मधुरसद्दसवनन्तरायकरन्”ति तिणानि अपनेत्वा. अनिक्खिपित्वाति भूमियं अनिक्खिपित्वा आकासगतमेव कत्वा. अनुबद्धमिगा वाळमिगेहि. ततो मरणभयं हित्वा. पक्खे पसारेत्वाति पक्खे यथापसारिते कत्वा अपतन्ता तिट्ठन्ति. सुवण्णपञ्जरं विस्सज्जेसि योजनप्पमाणे आकासे अत्तनो आणाय पवत्तनतो. तेनाह “सो राजाणाया”ति-आदि. लळिंसूति लळितं कातुं आरभिंसु. तं पीतिन्ति तं बुद्धगुणारम्मणं पीतिं तेनेव नीहारेन पुनप्पुनं पवत्तं पीतिं अविजहित्वा विक्खम्भितकिलेसा थेरानं सन्तिके लद्धधम्मस्सवनसप्पाया उपनिस्सयसम्पत्तिया परिपक्कञाणताय सत्तहि…पे… पतिट्ठासि. सत्तसतमत्तेन ओरोधजनेन सद्धिं पदसाव थेरानं सन्तिकं उपगतत्ता “सत्तहि जङ्घसतेहि सद्धिन्”ति वुत्तं. ततोति करवीकसद्दतो. सतभागेन…पे… वेदितब्बो अनेककप्पकोटिसतसम्भूतपुञ्ञसम्भारसमुदागतवत्थुसम्पत्तिभावतो. 39. कम्मविपाकजन्ति सातिसयसुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं दूरेपि आरम्मणं सम्पटिच्छनसमत्थं कम्मविपाकेन सहजातं, कम्मस्स वा विपाकभावेन जातं पसादचक्खु. दुविधञ्हि दिब्बचक्खुं कम्ममयं, भावनामयन्ति. तत्रिदं कम्ममयन्ति आह “न भावनामयन्”ति. भावनामयं पन बोधिमूले उप्पज्जिस्सति. अयं “सो”ति सल्लक्खणं कामं मनोविञ्ञाणेन होति, चक्खुविञ्ञाणेन पन तस्स तथा विभावितत्ता मनोविञ्ञाणस्स तत्थ तथापवत्तीति आह “येन निमित्तं…पे… सक्कोती”ति. 40. वचनत्थोति सद्दत्थो. निमीलनन्ति निमीलनदस्सनं नविसुद्धं, तथा च अक्खीनि अविवटानि निमीलदस्सनस्स न विसुद्धिभावतो. तब्बिपरियायतो पन दस्सनं विसुद्धं, विवटञ्चाति आह “अन्तरन्तरा”ति-आदि. 41. नी-इति– जाननत्थं धातुं गहेत्वा आह “पनयति जानाती”ति. यतो वुत्तं “अनिमित्ता न नायरे”ति (विसुद्धि. 1.174; सं. नि. अट्ठ. 1.1.20), “विदूभि नेय्यं नरवरस्सा”ति (नेत्ति. सङ्गहवार) च. नी-इति पन पवत्तनत्थं धातुं गहेत्वा “नयति पवत्तेती”ति. अप्पमत्तो अहोसि तेसु तेसु किच्चकरणीयेसु. 42. वस्सावासो वस्सं उत्तरपदलोपेन, तस्मा वस्सं, वस्से वा, सन्निवासफासुताय अरहतीति वस्सिको, पासादो. मासा पन वस्से उतुम्हि भवाति वस्सिका. इतरेसूति हेमन्तिकं गिम्हिकन्ति इमेसु. एसेव नयोति उत्तरपदलोपेन निद्देसं अतिदिसति. नाति-उच्चो होति नातिनीचोति गिम्हिको विय उच्चो, हेमन्तिको विय नीचो न होति, अथ खो तदुभयवेमज्झलक्खणताय नाति-उच्चो होति, नातिनीचो. अस्साति पासादस्स. नातिबहूनीति गिम्हिकस्स विय न अतिबहूनि. नातितनूनीति हेमन्तिकस्स विय न खुद्दकानि, तनुतरजालानि च. मिस्सकानेवाति हेमन्तिके विय न उण्हनियानेव, गिम्हिके विय च न सीतनियानेव, अथ खो उभयमिस्सकानेव. तनुकानीति न पुथुलानि. उण्हप्पवेसनत्थायाति सूरियसन्तापानुप्पवेसाय. भित्तिनियूहानीति दक्खिणपस्से भित्तीसु नियूहानि. सिनिद्धन्ति सिनेहवन्तं, सिनिद्धग्गहणेनेव चस्स गरुकतापि वुत्ता एव. कटुकसन्निस्सितन्ति तिकटुकादिकटुकद्रब्बूपसञ्हितं. उदकयन्तानीति उदकधाराविस्सन्दयन्तानि. यथा जलयन्तानि, एवं हिमयन्तानिपि तत्थ करोन्ति एव. तस्मा हेमन्ते विय हिमानि पतन्तानियेव होन्तीति च वेदितब्बं. सब्बट्ठानानिपीति सब्बानि पटिकिरियान्हानभोजनकीळासञ्चरणादिट्ठानानिपि, न निवासट्ठानानियेव. तेनाह “दोवारिकापी”ति-आदि. तत्थ कारणमाह “राजा किरा”ति-आदि.
पठमभाणवारवण्णना निट्ठिता.