नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
दीघनिकाये
महावग्गटीका
1. महापदानसुत्तवण्णना
पुब्बेनिवासपटिसंयुत्तकथावण्णना
1. यथाजातानं करेरिरुक्खानं घनपत्तसाखाविटपेहि मण्डपसङ्खेपेहि सञ्छन्नो पदेसो “करेरिमण्डपो”ति अधिप्पेतो. द्वारेति द्वारसमीपे. द्वारे ठितरुक्खवसेन अञ्ञत्थापि समञ्ञा अत्थीति दस्सेतुं “यथा”ति-आदि वुत्तं. कथं पन भगवा महागन्धकुटियं अवसित्वा तदा करेरिकुटिकायं विहासीति? सापि बुद्धस्स भगवतो वसनगन्धकुटि एवाति दस्सेन्तो “अन्तोजेतवने”ति-आदिमाह. सलळागारन्ति देवदारुरुक्खेहि कतगेहं. पकतिभत्तस्स पच्छतोति भिक्खूनं पाकतिकभत्तकालतो पच्छा, ठितमज्झन्हिकतो उपरीति अत्थो. पिण्डपाततो पटिक्कन्तानन्ति पिण्डपातभोजनतो अपेतानं. तेनाह “भत्तकिच्चन्”ति-आदि. मण्डलसण्ठाना माळसङ्खेपेन कता निसीदनसाला “मण्डलमाळन्”ति अधिप्पेताति आह “निसीदनसालाया”ति. पुब्बेनिवासपटिसंयुत्ताति एत्थ पुब्ब-सद्दो अतीतविसयो, निवास-सद्दो कम्मसाधनो, खन्धविनिमुत्तो च निवसितधम्मो नत्थि, खन्धा च सन्तानवसेनेव पवत्तन्तीति आह “पुब्बेनिवुत्थक्खन्धसन्तानसङ्खातेन पुब्बेनिवासेना”ति. योजेत्वाति विसयभावेन योजेत्वा. पवत्तिताति कथिता. धम्मूपसंहितत्ता धम्मतो अनपेताति धम्मी. तेनाह “धम्मसंयुत्ता”ति. उदपादीति पदुद्धारो, तस्स उप्पन्ना जाताति इमिना सम्बन्धो. तं पनस्सा उप्पन्नाकारं पाळियं सङ्खेपतोव दस्सितं, वित्थारतो दस्सेतुं “अहो अच्छरियन्”ति-आदि आरद्धं. तत्थ के अनुस्सरन्ति, के नानुस्सरन्तीति पदद्वये पठमंयेव सप्पपञ्चनं, न इतरन्ति तदेव पुग्गलभेदतो, कालविभागतो, अनुस्सरणाकारतो, ओपम्मतो निद्दिसन्तेन “तित्थिया अनुस्सरन्ती”ति-आदि वुत्तं. अग्गप्पत्तकम्मवादिनोति सिखाप्पत्तकम्मवादिनो “अत्थि कम्मं अत्थि कम्मविपाको”ति (पटि. म. 1.234) एवं कम्मस्सकताञाणे ठिता तापसपरिब्बाजका. चत्तालीसंयेव कप्पे अनुस्सरन्तीति ब्रह्मजालादीसु (दी. नि. 1.33) भगवता तथा परिच्छिज्ज वुत्तत्ता. ततो परं न अनुस्सरन्तीति तथावचनञ्च दिट्ठिगतोपट्ठकस्स तेसं ञाणस्स परिदुब्बलभावतो. सावकाति महासावका तेसञ्हि कप्पसतसहस्सं पुब्बाभिनीहारो. पकतिसावका पन ततो ऊनकमेव अनुस्सरन्ति. यस्मा “कप्पानं लक्खाधिकं एकं, द्वे च असङ्ख्येय्यानी”ति कालवसेन एवं परिमाणो यथाक्कमं अग्गसावकपच्चेकबुद्धानं पुञ्ञञाणाभिनीहारो, सावकबोधिपच्चेकबोधिपारमितासम्भरणञ्च, तस्मा वुत्तं “द्वे अग्गसावका…पे… कप्पसतसहस्सञ्चा”ति. यदि बोधिसम्भारसम्भरणकालपरिच्छिन्नो तेसं तेसं अरियानं अभिञ्ञाञाणविभवो, एवं सन्ते बुद्धानम्पिस्स सपरिच्छेदता आपन्नाति चोदनं सन्धायाह “बुद्धानं पन एत्तकन्ति परिच्छेदो नत्थि, यावतकं आकङ्खन्ति, तावतकं अनुस्सरन्ती”ति “यावतकं नेय्यं, तावतकं ञाणन्”ति (महानि. 156; चूळनि. 85; पटि. म. 3, 5) वचनतो. सब्बञ्ञुतञ्ञाणस्स विय हि बुद्धानं अभिञ्ञाञाणानम्पि सविसये परिच्छेदो नाम नत्थि, तस्मा यं यं ञातुं इच्छन्ति, ते तं तं जानन्ति एव. अथ वा सतिपि कालपरिच्छेदे करुणूपायकोसल्लपरिग्गहादिना सातिसयत्ता महाबोधिसम्भारानं पञ्ञापारमिताय पवत्ति-आनुभावस्स परिच्छेदो नाम नत्थि, कुतो तन्निमित्तकानं अभिञ्ञाञाणानन्ति वुत्तं “बुद्धानं…पे… नत्थी”ति. खन्धपटिपाटियाति यथापच्चयं अनुपुब्बपवत्तमानानं खन्धानं अनुपुब्बिया. खन्धप्पवत्तिन्ति वेदनादिक्खन्धप्पवत्तिं. तेसञ्हि अनुभवनादि-आकारग्गहणमस्स सातिसयं, तं सञ्ञाभवे तत्थ तत्थ अनुस्सरणवसेन गहेत्वा गच्छन्ता एकवोकारभवे अलभन्ता “न पस्सन्ती”ति वुत्ता, जाले पतिता विय सकुणा, मच्छा विय चाति अधिप्पायो. कुण्ठा वियाति दन्धा विय. पङ्गुळा वियाति पीठसप्पिनो विय. दिट्ठिं गण्हन्तीति अधिच्चसमुप्पन्निकदिट्ठिं गण्हन्ति. यट्ठिकोटिहेतुकं गमनं यट्ठिकोटिगमनं खन्धपटिपाटिया अमुञ्चनतो. एवं सन्तेपीति कामं बुद्धसावकापि असञ्ञभवे खन्धप्पवत्तिं न पस्सन्ति, एवं सन्तेपि ते बुद्धसावका असञ्ञभवं लङ्घित्वा परतो अनुस्सरन्ति. “वट्टे”ति-आदि तथा तेसं अनुस्सरणाकारदस्सनं. बुद्धेहि दिन्ननये ठत्वाति “यत्थ पञ्चकप्पसतानि रूपप्पवत्तियेव, न अरूपप्पवत्ति, सो असञ्ञभवो”ति एवं सम्मासम्बुद्धेहि देसितायं धम्मनेत्तियं ठत्वा. एवञ्हि अन्तरा चुतिपटिसन्धियो अपस्सन्ता परतो अनुस्सरन्ति सेय्यथापि आयस्मा सोभितोति (थेरगा. अट्ठ. 1.2.164 सोभितत्थेरगाथावण्णना). सो किर पुब्बेनिवासे चिण्णवसी हुत्वा अनुपटिपाटिया अत्तनो निब्बत्तट्ठानं अनुस्सरन्तो याव असञ्ञभवे अत्तनो अचित्तकपटिसन्धि ताव अद्दस, ततो परं पञ्चकप्पसतपरिमाणे काले चुतिपटिसन्धियो अदिस्वा अवसाने चुतिं दिस्वा “किं नामेतन्”ति आवज्जयमानो नयवसेन “असञ्ञभवो भविस्सती”ति निट्ठं अगमासि. अथ नं भगवा तं कारणं अट्ठुप्पत्तिं कत्वा पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसि. “चुतिपटिसन्धिं ओलोकेत्वा”ति इदं चुतिपटिसन्धिवसेन तेसं ञाणस्स सङ्कमनदस्सनं, तेन सब्बसो भवे अनामसित्वा गन्तुं न सक्कोन्तीति दस्सेति. तं तदेव पस्सन्तीति यथा नाम सरदसमये ठितमज्झन्हिकवेलाय चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं, सिया पन तस्स सुखुमतरतिरोहितादिभेदस्स रूपगतस्स अगोचरता. न त्वेव बुद्धानं ञातुं इच्छितस्स ञेय्यस्स अगोचरता, अथ खो तं ञाणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति तथा ञेय्यावरणस्स सुप्पहीनत्ता. तेनाह “बुद्धा पन अत्तना वा परेहि वा दिट्ठकतसुतं, सूरियमण्डलोभाससदिसन्”ति च आदि. तथा सावका च पच्चेकबुद्धा चाति. एत्थ तथा-सद्देन “अत्तना दिट्ठकतसुतमेव अनुस्सरन्ती”ति इदं उपसंहरति, तेन सप्पदेसमेव नेसं अनुस्सरणं, न निप्पदेसन्ति निदस्सेति. खज्जोपनक-ओभाससदिसं ञाणस्स अतिविय अप्पानुभावताय. सावकानन्ति एत्थ पकतिसावकानं पाकतिकपदीपोभाससदिसं. महासावकानं (थेरगा. अट्ठ. 2.21 वङ्गीसेत्थरगाथावण्णनाय वित्थारो) महापदीपोभाससदिसं. तेनाह विसुद्धिमग्गे (विसुद्धि. 2.402) “उक्कापभासदिसन्”ति. ओसधितारकोभाससदिसन्ति उस्सन्ना पभा एताय धीयति, ओसधीनं वा अनुबलप्पदायकत्ता “ओसधी”ति एवं लद्धनामाय तारकाय पभासदिसं. सरदसूरियमण्डलोभाससदिसं सब्बसो अन्धकारविधमनतो. अपटुभावहेतुको विसयग्गहणे चञ्चलभावो खलितं, कुण्ठिभावहेतुको विसयस्स अनभिसमयो पटिघातो. आवज्जनपटिबद्धमेवाति आवज्जनमत्ताधीनं, आवज्जितमत्ते एव यथिच्छितस्स पटिविज्झनकन्ति अत्थो. सेसपदद्वयेपि एसेव नयो. असङ्ग-अप्पटिहतं पवत्तमानं भगवतो ञाणं लहुतरेपि विसये, गरुतरे च एकसदिसमेवाति दस्सेतुं “दुब्बलपत्तपुटे”ति-आदिना उपमाद्वयं वुत्तं. धम्मकायत्ता भगवतो गुणं आरब्भ पवत्ता “भगवन्तंयेव आरब्भ उप्पन्ना”ति वुत्तं. तं सब्बम्पीति तं यथावुत्तं सब्बम्पि पुब्बेनिवासपटिसंयुत्तं कथं. तित्थियानं, सावकानञ्च पुब्बेनिवासानुस्सरणं भगवतो पुब्बेनिवासानुस्सरणस्स हीनुदाहरणदस्सनवसेनेत्थ कथितं. एवञ्हि भगवतो महन्तभावो विसेसतो पकासितो होतीति. सङ्खेपतोति समासतो. यत्तकोपि पुब्बेनिवासानुस्सतिञाणस्स पवत्तिभेदो अत्तनो ञाणस्स विसयभूतो, तं सब्बं तदा यथाकथितं ते भिक्खू सङ्खिपित्वा “इतिपी”ति आहंसु. तस्स च अनेकाकारताय आमेडितवचनं, पि-सद्दो सम्पिण्डनत्थो, “इति खो भिक्खवे सप्पटिभयो बालो”ति-आदीसु (म. नि. 3.124; a. नि. 3.1) विय आकारत्थो इति-सद्दोति दस्सेन्तो “एवम्पी”ति तदत्थमाह. 2-3. वुत्तमेवाति एत्थ च इध पाठे यं वत्तब्बं तेन पाठेन साधारणं, तं वुत्तमेवाति अधिप्पेतं, न असाधारणं अपुब्बपदवण्णनाय अधिकतत्ताति तं दस्सेन्तो “अयमेव हि विसेसो”ति-आदिमाह. “अस्सोसी”ति इदं सवनकिच्चनिप्फत्तिया वुत्तं सद्दग्गहणमुखेन तदत्थावबोधस्स सिद्धत्ता. तत्थ पन पाळियं “इमं संखियधम्मं विदित्वा” इच्चेव (दी. नि. 1.2) वुत्तं. इमे भिक्खू मम गुणे थोमेन्ति, कथं? मम पुब्बेनिवासञाणं आरब्भाति योजना. निप्फत्तिन्ति किच्चनिप्फत्तिं, तेन कातब्बकिच्चसिद्धन्ति अत्थो. नोति पुच्छावाची नु-इति इमिना समानत्थो निपातोति वुत्तं “इच्छेय्याथ नू”ति. नन्ति भगवन्तं. “यं भगवा”ति एत्थ यं-सद्देन किरियापरामसनभूतेन “धम्मिं कथं कथेय्या”ति एवं वुत्तं. धम्मिकथाकरणं परामट्ठं “एतस्सा”ति पदस्स अत्थोति आह “एतस्स धम्मिकथाकरणस्सा”ति, आदरवसेन पन तं द्विक्खत्तुं वुत्तं. 4. सुणाथाति एत्थ इति-सद्दो आदि-अत्थो, पकारत्थो वा, एतेन “मनसि करोथा”ति पदं सङ्गण्हाति. सोतावधानं सोतस्स ओदहनं, सुस्सूसाति अत्थो. छिन्नं उपच्छिन्नं वटुमं संसारवट्टं एतेसन्ति छिन्नवटुमका, सम्मासम्बुद्धा, अञ्ञे च खीणासवा, इध पन सम्मासम्बुद्धा अधिप्पेता. तेसञ्हि सब्बसो अनुस्सरणं इतरेसं अविसयो. तेनाह “अञ्ञेसं असाधारणन्”ति. पच्चत्तवचने दिस्सति यं-सद्दो कम्मत्थदीपनतो. उपयोगवचने दिस्सति यं-सद्दो पुच्छनकिरियाय कम्मत्थदीपनतो. तन्ति च उपयोगवचनमेव पुच्छति-सद्दस्स द्विकम्मकभावतो. यन्ति येन कारणेनाति अयमेत्थ अत्थोति आह “करणवचने दिस्सती”ति. भुम्मेति दट्ठब्बोति यथा यं-सद्दो न केवलं पच्चत्त-उपयोगेसु एव, अथ खो करणेपि दिस्सति, एवं इध भुम्मेति दट्ठब्बो. दससहस्सिलोकधातुन्ति जातिक्खेत्तभूतं दससहस्सचक्कवाळं. उन्नादेन्तो उप्पज्जि अनेकच्छरियपातुभावपटिमण्डितत्ता बुद्धुप्पादस्स. कालस्स भद्दता नाम तत्थ सत्तानं गुणविभूतिया, बुद्धुप्पादपरमा च गुणविभूतीति तब्बहुलता यस्स कप्पस्स भद्दताति आह “पञ्चबुद्धुप्पादपटिमण्डितत्ता सुन्दरकप्पे”ति, तथा सारभूतगुणवसेन “सारकप्पे”ति “इमं कप्पं थोमेन्तो एवमाहा”ति वत्वा इमस्स कप्पस्स तथा थोमेतब्बता अनञ्ञसाधारणाति दस्सेतुं “यतो पट्ठाया”ति-आदि वुत्तं. तत्थ यतो पट्ठायाति यतो पभुति अभिनीहारो कतोति मनुस्सत्तादि-अट्ठङ्गसमन्नागतो अभिनीहारो पवत्तितो. संसारस्स अनादिभावतो इमस्स भगवतो अभिनीहारतो पुरेतरं उप्पन्ना सम्मासम्बुद्धा अनन्ता अपरिमेय्याति तेहि उप्पन्नकप्पे निवत्तेन्तो “एतस्मिं अन्तरे”ति आह. कामं दीपङ्करबुद्धुप्पादे अयं भगवा अभिनीहारमकासि, तस्स पन भगवतो निब्बत्ति इमस्स अभिनीहारतो पुरिमतराति वुत्तं “अम्हाकं…पे… निब्बत्तिंसू”ति. असङ्ख्येय्यकप्पपरियोसानेति महाकप्पानं असङ्ख्येय्यपरियोसाने. एस नयो इतो परेसुपि. “इतो तिंसकप्पसहस्सानं उपरी”ति एतेन पदुमुत्तरस्स भगवतो, सुमेधस्स च भगवतो अन्तरे एकूनसत्ततिकप्पसहस्सानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. “इतो अट्ठारसन्नं कप्पसहस्सानं उपरी”ति इमिना सुजातस्स भगवतो, अत्थदस्सिस्स च भगवतो अन्तरे एकेनूनानि द्वादसकप्पसहस्सानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. “इतो चतुनवुते कप्पे”ति इमिना धम्मदस्सिस्स भगवतो, सिद्धत्थस्स च भगवतो अन्तरे छाधिकनवसतुत्तरानि सत्तरसकप्पसहस्सानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. “एकतिंसे कप्पे”ति इमिना विपस्सिस्स भगवतो, सिखिस्स च भगवतो अन्तरे सट्ठि कप्पानि बुद्धसुञ्ञानि अहेसुन्ति दस्सेति. ते सब्बेपि पदुमुत्तरस्स भगवतो ओरं सुमेधादीहि उप्पन्नकप्पेहि सद्धिं समोधानियमाना सतसहस्सा कप्पा होन्ति, यत्थ महासावकादयो (थेरगा. अट्ठ. 2.21 वङ्गीसत्थेरगाथावण्णना) विवट्टू पनिस्सयानि कुसलानि सम्भरिंसु. बुद्धसुञ्ञेपि लोके पच्चेकबुद्धा उप्पज्जित्वा तेसं पुरिसविसेसानं पुञ्ञाभिसन्दाभिबुद्धिया पच्चया होन्ति. “एवमयन्”ति-आदि वुत्तमेवत्थं निगमनवसेन वदति. “किं पनेतन्”ति-आदि पुब्बनिमित्तविभावनत्थाय आरद्धं. तत्थ एतन्ति बुद्धानं उप्पज्जनं. कप्पसण्ठानकालस्मिन्ति विवट्टकप्पस्स सण्ठहनकाले. एकमसङ्ख्येय्यन्ति संवट्टट्ठायिं सन्धायाह. एकङ्गणं हुत्वा ठितेति पब्बतरुक्खगच्छादीनं, मेघादीनञ्च अभावेन विवटंअङ्गणं हुत्वा ठिते. लोकसन्निवासेति भाजनलोकेन सन्निविसितब्बट्ठाने. वीसति यट्ठियो उसभं. “उसभमत्ता, द्वे उसभमत्ता”ति-आदिना पच्चेकं मत्ता-सद्दो योजेतब्बो. योजनसहस्समत्ता हुत्वाति पतमानाव उदकधारा योजनसहस्समत्तं आकासट्ठानं फरित्वा पवत्तिया योजनसहस्समत्ता हुत्वा. याव अविनट्ठब्रह्मलोकाति याव आभस्सरब्रह्मलोका, याव सुभकिण्हब्रह्मलोका, याव वेहप्फलब्रह्मलोकाति अत्थो. वातवसेनाति सट्ठिसहस्साधिकनवयोजनसतसहस्सुब्बेधस्स सन्धारकवातमण्डलस्स वसेन. महाबोधिपल्लङ्कोति महाबोधिपल्लङ्कप्पदेसमाह. तस्स पच्छा विनासो, पठमं सण्ठहनञ्च धम्मतावसेन वेदितब्बं. तत्थाति तस्मिं पदेसे. पुब्बनिमित्तं हुत्वाति बुद्धप्पादस्स पुब्बनिमित्तं हुत्वा. पुब्बनिमित्तसन्निस्सयो हि गच्छो निस्सितवोहारेन तथा वुत्तो. तेनाह “तस्सा”ति-आदि. कण्णिकाबद्धानि हुत्वाति आबद्धकण्णिका विय हुत्वा. सुद्धावासब्रह्मानो अत्तमना…पे… गच्छन्तीति योजना. वेहप्फलेपि सुभकिण्हे सङ्गहेत्वा “नव ब्रह्मलोका”ति वुत्तं. तथा हि ते चतुत्थिंयेव विञ्ञाणट्ठितिं भजन्ति. निक्खमन्तेसूति महाभिनिक्खमनं अभिनिक्खमन्तेसु. अभिजाति पनेत्थ जातिभावसामञ्ञेन गब्भोक्कन्तियाव सङ्गहिता. निमीयति अनुमीयति फलं एतेनाति निमित्तं, कारणं. ѱपकम्पि हि कारणं दिस्वा तस्स अब्यभिचारीभावेन फलं सिद्धमेव कत्वा गण्हि, यथा तं असितो इसि अभिजातियं महापुरिसस्स लक्खणानि दिस्वा तेसं अब्यभिचारीभावेन बुद्धगुणे सिद्धे एव कत्वा गण्हि, एवं पन गय्हमानं तन्निमित्तकं फलं तदानुभावेन सिद्धं विय वोहरीयति तब्भावे भावतो. तेनाह “तेसं निमित्तानं आनुभावेना”ति-आदि. तथा चाह भगवा “सो तेन लक्खणेन समन्नागतो…पे… राजा समानो किं लभति, बुद्धो समानो किं लभती”ति (दी. नि. 3.202, 204) च एवमादि. इममत्थन्ति पञ्च बुद्धा इमस्मिं कप्पे उप्पज्जिस्सन्तीति इममत्थं याथावतो जानिंसु.