ब्राह्मणमहासालादीनं आमन्तना

324. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते सत्त च ब्राह्मणमहासाला सत्त च न्हातकसतानि तेनुपसङ्कमि; उपसङ्कमित्वा ते सत्त च ब्राह्मणमहासाले सत्त च न्हातकसतानि एतदवोच– “अञ्ञं दानि भवन्तो आचरियं परियेसन्तु, यो भवन्तानं मन्ते वाचेस्सति. इच्छामहं, भो, अगारस्मा अनगारियं पब्बजितुं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स. ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. “मा भवं गोविन्दो अगारस्मा अनगारियं पब्बजि. पब्बज्जा, भो, अप्पेसक्खा च अप्पलाभा च; ब्रह्मञ्ञं महेसक्खञ्च महालाभञ्चा”ति. “मा भवन्तो एवं अवचुत्थ– “पब्बज्जा अप्पेसक्खा च अप्पलाभा च, ब्रह्मञ्ञं महेसक्खञ्च महालाभञ्चा”ति. को नु खो, भो, अञ्ञत्र मया महेसक्खतरो वा महालाभतरो वा! अहञ्हि, भो, एतरहि राजाव रञ्ञं ब्रह्माव ब्राह्मणानं [ब्रह्मानं (सी. पी. क.)] देवताव गहपतिकानं. तमहं सब्बं पहाय अगारस्मा अनगारियं पब्बजिस्सामि. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता. पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. “सचे भवं गोविन्दो अगारस्मा अनगारियं पब्बजिस्सति, मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति.