भरियानं आमन्तना

325. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन चत्तारीसा भरिया सादिसियो तेनुपसङ्कमि; उपसङ्कमित्वा चत्तारीसा भरिया सादिसियो एतदवोच– “या भोतीनं इच्छति, सकानि वा ञातिकुलानि गच्छतु अञ्ञं वा भत्तारं परियेसतु. इच्छामहं, भोती, अगारस्मा अनगारियं पब्बजितुं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता. पब्बजिस्सामहं, भोती, अगारस्मा अनगारियन्”ति. “त्वञ्ञेव नो ञाति ञातिकामानं, त्वं पन भत्ता भत्तुकामानं. सचे भवं गोविन्दो अगारस्मा अनगारियं पब्बजिस्सति, मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति.