छ खत्तिय-आमन्तना

322. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते छ खत्तिया तेनुपसङ्कमि; उपसङ्कमित्वा ते छ खत्तिये एतदवोच– “अञ्ञं दानि भवन्तो पुरोहितं परियेसन्तु, यो भवन्तानं रज्जे अनुसासिस्सति. इच्छामहं, भो, अगारस्मा अनगारियं पब्बजितुं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता. पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. अथ खो, भो, ते छ खत्तिया एकमन्तं अपक्कम्म एवं समचिन्तेसुं– “इमे खो ब्राह्मणा नाम धनलुद्धा; यंनून मयं महागोविन्दं ब्राह्मणं धनेन सिक्खेय्यामा”ति. ते महागोविन्दं ब्राह्मणं उपसङ्कमित्वा एवमाहंसु– “संविज्जति खो, भो, इमेसु सत्तसु रज्जेसु पहूतं सापतेय्यं, ततो भोतो यावतकेन अत्थो, तावतकं आहरीयतन्”ति. “अलं, भो, ममपिदं पहूतं सापतेय्यं भवन्तानंयेव वाहसा. तमहं सब्बं पहाय अगारस्मा अनगारियं पब्बजिस्सामि. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. अथ खो, भो, ते छ खत्तिया एकमन्तं अपक्कम्म एवं समचिन्तेसुं “इमे खो ब्राह्मणा नाम इत्थिलुद्धा; यंनून मयं महागोविन्दं ब्राह्मणं इत्थीहि सिक्खेय्यामा”ति. ते महागोविन्दं ब्राह्मणं उपसङ्कमित्वा एवमाहंसु– “संविज्जन्ति खो, भो, इमेसु सत्तसु रज्जेसु पहूता इत्थियो, ततो भोतो यावतिकाहि अत्थो, तावतिका आनीयतन्”ति. “अलं, भो, ममपिमा [ममपिता (क.), ममपि (सी.)] चत्तारीसा भरिया सादिसियो. तापाहं सब्बा पहाय अगारस्मा अनगारियं पब्बजिस्सामि. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति”.
323. “सचे भवं गोविन्दो अगारस्मा अनगारियं पब्बजिस्सति, मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति.
“सचे जहथ कामानि, यत्थ सत्तो पुथुज्जनो;
आरम्भव्हो दळ्हा होथ, खन्तिबलसमाहिता.
“Esa maggo ujumaggo, esa maggo anuttaro;
सद्धम्मो सब्भि रक्खितो, ब्रह्मलोकूपपत्तियाति.
“तेन हि भवं गोविन्दो सत्त वस्सानि आगमेतु. सत्तन्नं वस्सानं अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति.
“‘अतिचिरं खो, भो, सत्त वस्सानि, नाहं सक्कोमि, भवन्ते, सत्त वस्सानि आगमेतुं. को नु खो पन, भो, जानाति जीवितानं! गमनीयो सम्परायो, मन्तायं [मन्ताय (बहूसु)] बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारिय”n’ति. “तेन हि भवं गोविन्दो छब्बस्सानि आगमेतु…पे… पञ्च वस्सानि आगमेतु… चत्तारि वस्सानि आगमेतु… तीणि वस्सानि आगमेतु… द्वे वस्सानि आगमेतु… एकं वस्सं आगमेतु, एकस्स वस्सस्स अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति.
“‘अतिचिरं खो, भो, एकं वस्सं, नाहं सक्कोमि भवन्ते एकं वस्सं आगमेतुं. को नु खो पन, भो, जानाति जीवितानं! गमनीयो सम्परायो, मन्तायं बोद्धब्बं, कत्तब्बं कुसलं चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. “तेन हि भवं गोविन्दो सत्त मासानि आगमेतु, सत्तन्नं मासानं अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति.
“‘अतिचिरं खो, भो, सत्त मासानि, नाहं सक्कोमि भवन्ते सत्त मासानि आगमेतुं. को नु खो पन, भो, जानाति जीवितानं. गमनीयो सम्परायो, मन्तायं बोद्धब्बं कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति.
“‘तेन हि भवं गोविन्दो छ मासानि आगमेतु…पे… पञ्च मासानि आगमेतु… चत्तारि मासानि आगमेतु… तीणि मासानि आगमेतु… द्वे मासानि आगमेतु… एकं मासं आगमेतु… अद्धमासं आगमेतु, अद्धमासस्स अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति.
“‘अतिचिरं खो, भो, अद्धमासो, नाहं सक्कोमि भवन्ते अद्धमासं आगमेतुं. को नु खो पन, भो, जानाति जीवितानं! गमनीयो सम्परायो, मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. “तेन हि भवं गोविन्दो सत्ताहं आगमेतु, याव मयं सके पुत्तभातरो रज्जेन [रज्जे (स्या.)] अनुसासिस्साम, सत्ताहस्स अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सती”ति. “न चिरं खो, भो, सत्ताहं, आगमेस्सामहं भवन्ते सत्ताहन्”ति.