रेणुराज-आमन्तना

321. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन रेणु राजा तेनुपसङ्कमि; उपसङ्कमित्वा रेणुं राजानं एतदवोच– “अञ्ञं दानि भवं पुरोहितं परियेसतु, यो भोतो रज्जं अनुसासिस्सति. इच्छामहं, भो अगारस्मा अनगारियं पब्बजितुं. यथा खो पन मे सुतं ब्रह्मुनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता. पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति.
“आमन्तयामि राजानं, रेणुं भूमिपतिं अहं;
त्वं पजानस्सु रज्जेन, नाहं porohicce rame”.
“Sace te ऊनं कामेहि, अहं परिपूरयामि ते;
यो तं हिंसति वारेमि, भूमिसेनापति अहं;
तुवं पिता अहं पुत्तो, मा नो गोविन्द पाजहि” [पाजेहि (अट्ठकथायं संवण्णितपाठन्तरं)].
“नमत्थि ऊनं कामेहि, हिंसिता मे न विज्जति;
अमनुस्सवचो सुत्वा, तस्माहं न गहे रमे”.
“अमनुस्सो कथंवण्णो, किं ते अत्थं अभासथ;
यञ्च सुत्वा जहासि नो, गेहे अम्हे च केवली”.
“उपवुत्थस्स मे पुब्बे, यिट्ठुकामस्स मे सतो;
अग्गि पज्जलितो आसि, कुसपत्तपरित्थतो”.
“ततो मे ब्रह्मा पातुरहु, ब्रह्मलोका सनन्तनो;
सो मे पञ्हं वियाकासि, तं सुत्वा न गहे रमे”.
“सद्दहामि अहं भोतो, यं त्वं गोविन्द भाससि;
अमनुस्सवचो सुत्वा, कथं वत्तेथ अञ्ञथा.
“ते तं अनुवत्तिस्साम, सत्था गोविन्द नो भवं;
मणि यथा वेळुरियो, अकाचो विमलो सुभो;
एवं सुद्धा चरिस्साम, गोविन्दस्सानुसासने”ति.
“‘सचे भवं गोविन्दो अगारस्मा अनगारियं पब्बजिस्सति, मयम्पि अगारस्मा अनगारियं पब्बजिस्साम. अथ या ते गति, सा नो गति भविस्सती”ति.