ब्रह्मुना साकच्छा

318. “अथ खो, भो, ब्रह्मा सनङ्कुमारो महागोविन्दस्स ब्राह्मणस्स चेतसा चेतोपरिवितक्कमञ्ञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव, ब्रह्मलोके अन्तरहितो महागोविन्दस्स ब्राह्मणस्स सम्मुखे पातुरहोसि. अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स अहुदेव भयं अहु छम्भितत्तं अहु लोमहंसो यथा तं अदिट्ठपुब्बं रूपं दिस्वा. अथ खो, भो, महागोविन्दो ब्राह्मणो भीतो संविग्गो लोमहट्ठजातो ब्रह्मानं सनङ्कुमारं गाथाय अज्झभासि–
“‘वण्णवा यसवा सिरिमा, को नु त्वमसि मारिस;
अजानन्ता तं पुच्छाम, कथं जानेमु तं मयन्”ति.
“मं वे कुमारं जानन्ति, ब्रह्मलोके सनन्तनं [सनन्तिच (क.)];
सब्बे जानन्ति मं देवा, एवं गोविन्द जानहि”.
“‘आसनं उदकं पज्जं, मधुसाकञ्च [मधुपाकञ्च (सी. स्या. पी.)] ब्रह्मुनो;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवं”.
“पटिग्गण्हाम ते अग्घं, यं त्वं गोविन्द भाससि;
दिट्ठधम्महितत्थाय, सम्पराय सुखाय च;
कतावकासो पुच्छस्सु, यं किञ्चि अभिपत्थितन्”ति.
319. “अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स एतदहोसि– “कतावकासो खोम्हि ब्रह्मुना सनङ्कुमारेन. किं नु खो अहं ब्रह्मानं सनङ्कुमारं पुच्छेय्यं दिट्ठधम्मिकं वा अत्थं सम्परायिकं वा’ति? अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स एतदहोसि– ‘कुसलो खो अहं दिट्ठधम्मिकानं अत्थानं, अञ्ञेपि मं दिट्ठधम्मिकं अत्थं पुच्छन्ति. यंनूनाहं ब्रह्मानं सनङ्कुमारं सम्परायिकञ्ञेव अत्थं पुच्छेय्यन्’ति. अथ खो, भो, महागोविन्दो ब्राह्मणो ब्रह्मानं सनङ्कुमारं गाथाय अज्झभासि–
“पुच्छामि ब्रह्मानं सनङ्कुमारं,
कङ्खी अकङ्खिं परवेदियेसु;
कत्थट्ठितो किम्हि च सिक्खमानो,
पप्पोति मच्चो अमतं ब्रह्मलोकन्”ति.
“हित्वा ममत्तं मनुजेसु ब्रह्मे,
एकोदिभूतो करुणेधिमुत्तो [करुणाधिमुत्तो (सी. स्या. पी.)];
निरामगन्धो विरतो मेथुनस्मा,
एत्थट्ठितो एत्थ च सिक्खमानो;
पप्पोति मच्चो अमतं ब्रह्मलोकन्”ति.
320. “हित्वा ममत्तन्’ति अहं भोतो आजानामि. इधेकच्चो अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति, ‘इति हित्वा ममत्तन्’ति अहं भोतो आजानामि. ‘एकोदिभूतो’ति अहं भोतो आजानामि. इधेकच्चो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं, इति एकोदिभूतो’ति अहं भोतो आजानामि. ‘करुणेधिमुत्तो’ति अहं भोतो आजानामि. इधेकच्चो करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधोतिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. इति ‘करुणेधिमुत्तो’ति अहं भोतो आजानामि. आमगन्धे च खो अहं भोतो भासमानस्स न आजानामि.
“के आमगन्धा मनुजेसु ब्रह्मे,
एते अविद्वा इध ब्रूहि धीर;
केनावटा [केनावुटा (स्या.)] वाति पजा कुरुतु [कुरुरू (स्या.), कुरुट्ठरू (पी.), कुरूरु (?)],
आपायिका निवुतब्रह्मलोका”ति.
“कोधो मोसवज्जं निकति च दुब्भो,
कदरियता अतिमानो उसूया;
इच्छा विविच्छा परहेठना च,
lobho ca doso ca mado ca moho;
एतेसु युत्ता अनिरामगन्धा,
आपायिका निवुतब्रह्मलोका”ति.
“यथा खो अहं भोतो आमगन्धे भासमानस्स आजानामि. ते न सुनिम्मदया अगारं अज्झावसता. पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्”ति. “यस्सदानि भवं गोविन्दो कालं मञ्ञती”ति.