कित्तिसद्द-अब्भुग्गमनं
311. “अथ खो, भो, ते छ खत्तिया येन महागोविन्दो ब्राह्मणो तेनुपसङ्कमिंसु; उपसङ्कमित्वा महागोविन्दं ब्राह्मणं एतदवोचुं– “यथा खो भवं गोविन्दो रेणुस्स रञ्ञो सहायो पियो मनापो अप्पटिकूलो. एवमेव खो भवं गोविन्दो अम्हाकम्पि सहायो पियो मनापो अप्पटिकूलो, अनुसासतु नो भवं गोविन्दो; मा नो भवं गोविन्दो अनुसासनिया पच्चब्याहासी”ति. “एवं, भो”ति खो महागोविन्दो ब्राह्मणो तेसं छन्नं खत्तियानं पच्चस्सोसि. अथ खो, भो, महागोविन्दो ब्राह्मणो सत्त च राजानो खत्तिये मुद्धावसित्ते रज्जे [मुद्धाभिसित्ते रज्जेन (स्या.)] अनुसासि, सत्त च ब्राह्मणमहासाले सत्त च न्हातकसतानि मन्ते वाचेसि. 312. “अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स अपरेन समयेन एवं कल्याणो कित्तिसद्दो अब्भुग्गच्छि [अब्भुग्गञ्छि (सी. पी.)]– “सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती”ति. अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स एतदहोसि– “मय्हं खो एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति. न खो पनाहं ब्रह्मानं पस्सामि, न ब्रह्मुना साकच्छेमि, न ब्रह्मुना सल्लपामि न ब्रह्मुना मन्तेमि. सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं– ‘यो वस्सिके चत्तारो मासे पटिसल्लीयति, करुणं झानं झायति, सो ब्रह्मानं पस्सति ब्रह्मुना साकच्छेति ब्रह्मुना सल्लपति ब्रह्मुना मन्तेती’ति. यंनूनाहं वस्सिके चत्तारो मासे पटिसल्लीयेय्यं, करुणं झानं झायेय्यन्”ति. 313. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन रेणु राजा तेनुपसङ्कमि; उपसङ्कमित्वा रेणुं राजानं एतदवोच– “मय्हं खो, भो, एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति. न खो पनाहं, भो, ब्रह्मानं पस्सामि, न ब्रह्मुना साकच्छेमि, न ब्रह्मुना सल्लपामि, न ब्रह्मुना मन्तेमि. सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं– ‘यो वस्सिके चत्तारो मासे पटिसल्लीयति, करुणं झानं झायति, सो ब्रह्मानं पस्सति, ब्रह्मुना साकच्छेति ब्रह्मुना सल्लपति ब्रह्मुना मन्तेती’ति. इच्छामहं, भो, वस्सिके चत्तारो मासे पटिसल्लीयितुं, करुणं झानं झायितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन भत्ताभिहारेना”ति. “यस्सदानि भवं गोविन्दो कालं मञ्ञती”ति. 314. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते छ खत्तिया तेनुपसङ्कमि; उपसङ्कमित्वा ते छ खत्तिये एतदवोच– “मय्हं खो, भो, एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति. न खो पनाहं, भो, ब्रह्मानं पस्सामि, न ब्रह्मुना साकच्छेमि, न ब्रह्मुना सल्लपामि, न ब्रह्मुना मन्तेमि. सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं, ‘यो वस्सिके चत्तारो मासे पटिसल्लीयति, करुणं झानं झायति, सो ब्रह्मानं पस्सति ब्रह्मुना साकच्छेति ब्रह्मुना सल्लपति ब्रह्मुना मन्तेती’ति. इच्छामहं, भो, वस्सिके चत्तारो मासे पटिसल्लीयितुं, करुणं झानं झायितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन भत्ताभिहारेना”ति. “यस्सदानि भवं गोविन्दो कालं मञ्ञती”’ति. 315. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते सत्त च ब्राह्मणमहासाला सत्त च न्हातकसतानि तेनुपसङ्कमि; उपसङ्कमित्वा ते सत्त च ब्राह्मणमहासाले सत्त च न्हातकसतानि एतदवोच– “मय्हं खो, भो, एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति. न खो पनाहं, भो, ब्रह्मानं पस्सामि, न ब्रह्मुना साकच्छेमि, न ब्रह्मुना सल्लपामि, न ब्रह्मुना मन्तेमि. सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं– ‘यो वस्सिके चत्तारो मासे पटिसल्लीयति, करुणं झानं झायति, सो ब्रह्मानं पस्सति, ब्रह्मुना साकच्छेति, ब्रह्मुना सल्लपति, ब्रह्मुना मन्तेती’ति. तेन हि, भो, यथासुते यथापरियत्ते मन्ते वित्थारेन सज्झायं करोथ, अञ्ञमञ्ञञ्च मन्ते वाचेथ; इच्छामहं, भो, वस्सिके चत्तारो मासे पटिसल्लीयितुं, करुणं झानं झायितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन भत्ताभिहारेना”ति. “यस्स दानि भवं गोविन्दो कालं मञ्ञती”ति. 316. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन चत्तारीसा भरिया सादिसियो तेनुपसङ्कमि; उपसङ्कमित्वा चत्तारीसा भरिया सादिसियो एतदवोच– “मय्हं खो, भोती, एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘सक्खि महागोविन्दो ब्राह्मणो ब्रह्मानं पस्सति, सक्खि महागोविन्दो ब्राह्मणो ब्रह्मुना साकच्छेति सल्लपति मन्तेती’ति. न खो पनाहं, भोती, ब्रह्मानं पस्सामि, न ब्रह्मुना साकच्छेमि, न ब्रह्मुना सल्लपामि, न ब्रह्मुना मन्तेमि. सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं ‘यो वस्सिके चत्तारो मासे पटिसल्लीयति, करुणं झानं झायति, सो ब्रह्मानं पस्सति, ब्रह्मुना साकच्छेति, ब्रह्मुना सल्लपति, ब्रह्मुना मन्तेतीति, इच्छामहं, भोती, वस्सिके चत्तारो मासे पटिसल्लीयितुं, करुणं झानं झायितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन भत्ताभिहारेना”ति. “यस्स दानि भवं गोविन्दो कालं मञ्ञती”’ति. 317. “अथ खो, भो, महागोविन्दो ब्राह्मणो पुरत्थिमेन नगरस्स नवं सन्धागारं कारापेत्वा वस्सिके चत्तारो मासे पटिसल्लीयि, करुणं झानं झायि; नास्सुध कोचि उपसङ्कमति [उपसङ्कमि (पी.)] अञ्ञत्र एकेन भत्ताभिहारेन. अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स चतुन्नं मासानं अच्चयेन अहुदेव उक्कण्ठना अहु परितस्सना– “सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं– ‘यो वस्सिके चत्तारो मासे पटिसल्लीयति, करुणं झानं झायति, सो ब्रह्मानं पस्सति, ब्रह्मुना साकच्छेति ब्रह्मुना सल्लपति ब्रह्मुना मन्तेती’ति. न खो पनाहं ब्रह्मानं पस्सामि, न ब्रह्मुना साकच्छेमि न ब्रह्मुना सल्लपामि न ब्रह्मुना मन्तेमी”’ति.