रज्जसंविभजनं

306. “अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते छ खत्तिया तेनुपसङ्कमि; उपसङ्कमित्वा ते छ खत्तिये एतदवोच– “दिसम्पति खो, भो, राजा जिण्णो वुद्धो महल्लको अद्धगतो वयो-अनुप्पत्तो, को नु खो पन, भो, जानाति जीवितं? Ýh±na½ खो पनेतं विज्जति, यं दिसम्पतिम्हि रञ्ञे कालङ्कते राजकत्तारो रेणुं राजपुत्तं रज्जे अभिसिञ्चेय्युं. आयन्तु, भोन्तो, येन रेणु राजपुत्तो तेनुपसङ्कमथ; उपसङ्कमित्वा रेणुं राजपुत्तं एवं वदेथ– “मयं खो भोतो रेणुस्स सहाया पिया मनापा अप्पटिकूला, यंसुखो भवं तंसुखा मयं, यंदुक्खो भवं तंदुक्खा मयं. दिसम्पति खो, भो, राजा जिण्णो वुद्धो महल्लको अद्धगतो वयो-अनुप्पत्तो, को नु खो पन, भो, जानाति जीवितं? Ýh±na½ खो पनेतं विज्जति, यं दिसम्पतिम्हि रञ्ञे कालङ्कते राजकत्तारो भवन्तं रेणुं रज्जे अभिसिञ्चेय्युं. सचे भवं रेणु रज्जं लभेथ, संविभजेथ नो रज्जेना”ति. “एवं भो”ति खो, भो, ते छ खत्तिया महागोविन्दस्स ब्राह्मणस्स पटिस्सुत्वा येन रेणु राजपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा रेणुं राजपुत्तं एतदवोचुं– “मयं खो भोतो रेणुस्स सहाया पिया मनापा अप्पटिकूला यंसुखो भवं तंसुखा मयं, यंदुक्खो भवं तंदुक्खा मयं. दिसम्पति खो, भो, राजा जिण्णो वुद्धो महल्लको अद्धगतो वयो-अनुप्पत्तो, को नु खो पन भो जानाति जीवितं? Ýh±na½ खो पनेतं विज्जति, यं दिसम्पतिम्हि रञ्ञे कालङ्कते राजकत्तारो भवन्तं रेणुं रज्जे अभिसिञ्चेय्युं. सचे भवं रेणु रज्जं लभेथ, संविभजेथ नो रज्जेना”ति. “को नु खो, भो, अञ्ञो मम विजिते सुखो भवेथ [सुखा भवेय्याथ (क.), सुखं भवेय्याथ, सुखमेधेय्याथ (सी. पी.),सुख मेधेथ (?)], अञ्ञत्र भवन्तेभि? सचाहं, भो, रज्जं लभिस्सामि, संविभजिस्सामि वो रज्जेना”’ति.
307. “अथ खो, भो, अहोरत्तानं अच्चयेन राजा दिसम्पति कालमकासि. दिसम्पतिम्हि रञ्ञे कालङ्कते राजकत्तारो रेणुं राजपुत्तं रज्जे अभिसिञ्चिंसु. अभिसित्तो रेणु रज्जेन पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति. अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते छ खत्तिया तेनुपसङ्कमि; उपसङ्कमित्वा ते छ खत्तिये एतदवोच “दिसम्पति खो, भो, राजा कालङ्कतो. अभिसित्तो रेणु रज्जेन पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति. को नु खो पन, भो, जानाति, मदनीया कामा? आयन्तु, भोन्तो, येन रेणु राजा तेनुपसङ्कमथ; उपसङ्कमित्वा रेणुं राजानं एवं वदेथ– दिसम्पति खो, भो, राजा कालङ्कतो, अभिसित्तो भवं रेणु रज्जेन, सरति भवं तं वचन”n’ति?
308. “‘एवं भो”ति खो, भो, ते छ खत्तिया महागोविन्दस्स ब्राह्मणस्स पटिस्सुत्वा येन रेणु राजा तेनुपसङ्कमिंसु; उपसङ्कमित्वा रेणुं राजानं एतदवोचुं– “दिसम्पति खो, भो, राजा कालङ्कतो, अभिसित्तो भवं रेणु रज्जेन, सरति भवं तं वचनन्”ति? “सरामहं, भो, तं वचनं [वचनन्ति (स्या. क.)]. को नु खो, भो, पहोति इमं महापथविं उत्तरेन आयतं दक्खिणेन सकटमुखं सत्तधा समं सुविभत्तं विभजितुन्”ति? “को नु खो, भो, अञ्ञो पहोति, अञ्ञत्र महागोविन्देन ब्राह्मणेना”ति? अथ खो, भो, रेणु राजा अञ्ञतरं पुरिसं आमन्तेसि– “एहि त्वं, अम्भो पुरिस, येन महागोविन्दो ब्राह्मणो तेनुपसङ्कम; उपसङ्कमित्वा महागोविन्दं ब्राह्मणं एवं वदेहि– ‘राजा तं, भन्ते, रेणु आमन्तेती”’ति. “एवं देवा”ति खो, भो, सो पुरिसो रेणुस्स रञ्ञो पटिस्सुत्वा येन महागोविन्दो ब्राह्मणो तेनुपसङ्कमि; उपसङ्कमित्वा महागोविन्दं ब्राह्मणं एतदवोच– “राजा तं, भन्ते, रेणु आमन्तेती”ति. “एवं, भो”ति खो, भो, महागोविन्दो ब्राह्मणो तस्स पुरिसस्स पटिस्सुत्वा येन रेणु राजा तेनुपसङ्कमि; उपसङ्कमित्वा रेणुना रञ्ञा सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो, भो, महागोविन्दं ब्राह्मणं रेणु राजा एतदवोच– “एतु, भवं गोविन्दो, इमं महापथविं उत्तरेन आयतं दक्खिणेन सकटमुखं सत्तधा समं सुविभत्तं विभजतू”ति. “एवं, भो”ति खो महागोविन्दो ब्राह्मणो रेणुस्स रञ्ञो पटिस्सुत्वा इमं महापथविं उत्तरेन आयतं दक्खिणेन सकटमुखं सत्तधा समं सुविभत्तं विभजि. सब्बानि सकटमुखानि पट्ठपेसि [अट्ठपेसि (सी. पी.)]. तत्र सुदं मज्झे रेणुस्स रञ्ञो जनपदो होति.
309. दन्तपुरं कलिङ्गानं [कालिङ्गानं (स्या. पी. क.)], अस्सकानञ्च पोतनं.
महेसयं [माहिस्सति (सी. स्या. पी.)] अवन्तीनं, सोवीरानञ्च रोरुकं.
मिथिला च विदेहानं, चम्पा अङ्गेसु मापिता;
बाराणसी च कासीनं, एते गोविन्दमापिताति.
310. “अथ खो, भो, ते छ खत्तिया यथासकेन लाभेन अत्तमना अहेसुं परिपुण्णसङ्कप्पा– “यं वत नो अहोसि इच्छितं, यं आकङ्खितं, यं अधिप्पेतं, यं अभिपत्थितं, तं नो लद्धन्”ति.
“सत्तभू ब्रह्मदत्तो च, वेस्सभू भरतो सह;
रेणु द्वे धतरट्ठा च, तदासुं सत्त भारधा’ति.

पठमभाणवारो निट्ठितो.