अग्गिकजटिल-उपमा

428. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि. उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. भूतपुब्बं, राजञ्ञ, अञ्ञतरो अग्गिको जटिलो अरञ्ञायतने पण्णकुटिया सम्मति [वसति (सी. पी.)]. अथ खो, राजञ्ञ, अञ्ञतरो जनपदे सत्थो [सत्थो जनपदपदेसा (सी.), जनपदो सत्थवासो (स्या.), जनपदपदेसो (पी.)] वुट्ठासि. अथ खो सो सत्थो [सत्थवासो (स्या.)] तस्स अग्गिकस्स जटिलस्स अस्समस्स सामन्ता एकरत्तिं वसित्वा पक्कामि. अथ खो, राजञ्ञ, तस्स अग्गिकस्स जटिलस्स एतदहोसि ‘यंनूनाहं येन सो सत्थवासो तेनुपसङ्कमेय्यं, अप्पेव नामेत्थ किञ्चि उपकरणं अधिगच्छेय्यन्’ति. अथ खो सो अग्गिको जटिलो कालस्सेव वुट्ठाय येन सो सत्थवासो तेनुपसङ्कमि; उपसङ्कमित्वा अद्दस तस्मिं सत्थवासे दहरं कुमारं मन्दं उत्तानसेय्यकं छड्डितं. दिस्वानस्स एतदहोसि– ‘न खो मे तं पतिरूपं यं मे पेक्खमानस्स मनुस्सभूतो कालङ्करेय्य; यंनूनाहं इमं दारकं अस्समं नेत्वा आपादेय्यं पोसेय्यं वड्ढेय्यन्’ति. अथ खो सो अग्गिको जटिलो तं दारकं अस्समं नेत्वा आपादेसि पोसेसि वड्ढेसि. यदा सो दारको दसवस्सुद्देसिको वा होति [अहोसि (?)] द्वादसवस्सुद्देसिको वा, अथ खो तस्स अग्गिकस्स जटिलस्स जनपदे कञ्चिदेव करणीयं उप्पज्जि. अथ खो सो अग्गिको जटिलो तं दारकं एतदवोच– ‘इच्छामहं, तात, जनपदं [नगरं (क.)] गन्तुं; अग्गिं, तात, परिचरेय्यासि. मा च ते अग्गि निब्बायि. सचे च ते अग्गि निब्बायेय्य, अयं वासी इमानि कट्ठानि इदं अरणिसहितं, अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यासी’ति. अथ खो सो अग्गिको जटिलो तं दारकं एवं अनुसासित्वा जनपदं अगमासि. तस्स खिड्डापसुतस्स अग्गि निब्बायि.
“अथ खो तस्स दारकस्स एतदहोसि– ‘पिता खो मं एवं अवच– “अग्गिं, तात, परिचरेय्यासि. मा च ते अग्गि निब्बायि. सचे च ते अग्गि निब्बायेय्य, अयं वासी इमानि कट्ठानि इदं अरणिसहितं, अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यासी”ति. यंनूनाहं अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यन्’ति. अथ खो सो दारको अरणिसहितं वासिया तच्छि– ‘अप्पेव नाम अग्गिं अधिगच्छेय्यन्’ति. नेव सो अग्गिं अधिगच्छि. अरणिसहितं द्विधा फालेसि, तिधा फालेसि, चतुधा फालेसि, पञ्चधा फालेसि, दसधा फालेसि, सतधा [वीसतिधा (स्या.)] फालेसि, सकलिकं सकलिकं अकासि, सकलिकं सकलिकं करित्वा उदुक्खले कोट्टेसि, उदुक्खले कोट्टेत्वा महावाते ओपुनि [ओफुनि (स्या. क.)]– ‘अप्पेव नाम अग्गिं अधिगच्छेय्यन्’ति. नेव सो अग्गिं अधिगच्छि.
“अथ खो सो अग्गिको जटिलो जनपदे तं करणीयं तीरेत्वा येन सको अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा तं दारकं एतदवोच– ‘कच्चि ते, तात, अग्गि न निब्बुतो’ति? ‘इध मे, तात, खिड्डापसुतस्स अग्गि निब्बायि. तस्स मे एतदहोसि– “पिता खो मं एवं अवच अग्गिं, तात, परिचरेय्यासि. मा च ते, तात, अग्गि निब्बायि. सचे च ते अग्गि निब्बायेय्य, अयं वासी इमानि कट्ठानि इदं अरणिसहितं, अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यासीति. यंनूनाहं अग्गिं निब्बत्तेत्वा अग्गिं परिचरेय्यन्”ति. अथ ख्वाहं, तात, अरणिसहितं वासिया तच्छिं– “अप्पेव नाम अग्गिं अधिगच्छेय्यन्”ति. नेवाहं अग्गिं अधिगच्छिं. अरणिसहितं द्विधा फालेसिं, तिधा फालेसिं, चतुधा फालेसिं, पञ्चधा फालेसिं, दसधा फालेसिं सतधा फालेसिं, सकलिकं सकलिकं अकासिं, सकलिकं सकलिकं करित्वा उदुक्खले कोट्टेसिं, उदुक्खले कोट्टेत्वा महावाते ओपुनिं– “अप्पेव नाम अग्गिं अधिगच्छेय्यन्”ति. नेवाहं अग्गिं अधिगच्छि”n’ति. अथ खो तस्स अग्गिकस्स जटिलस्स एतदहोसि– ‘याव बालो अयं दारको अब्यत्तो, कथञ्हि नाम अयोनिसो अग्गिं गवेसिस्सती’ति. तस्स पेक्खमानस्स अरणिसहितं गहेत्वा अग्गिं निब्बत्तेत्वा तं दारकं एतदवोच ‘एवं खो, तात, अग्गि निब्बत्तेतब्बो. न त्वेव यथा त्वं बालो अब्यत्तो अयोनिसो अग्गिं गवेसी’ति. एवमेव खो त्वं, राजञ्ञ, बालो अब्यत्तो अयोनिसो परलोकं गवेसिस्ससि. पटिनिस्सज्जेतं, राजञ्ञ, पापकं दिट्ठिगतं, पटिनिस्सज्जेतं, राजञ्ञ, पापकं दिट्ठिगतं, मा ते अहोसि दीघरत्तं अहिताय दुक्खाया”ति.
429. “किञ्चापि भवं कस्सपो एवमाह, अथ खो नेवाहं सक्कोमि इदं पापकं दिट्ठिगतं पटिनिस्सज्जितुं. राजापि मं पसेनदि कोसलो जानाति तिरोराजानोपि– ‘पायासि राजञ्ञो एवंवादी एवंदिट्ठी– “इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”ति. सचाहं, भो कस्सप, इदं पापकं दिट्ठिगतं पटिनिस्सज्जिस्सामि, भविस्सन्ति मे वत्तारो– ‘याव बालो पायासि राजञ्ञो अब्यत्तो दुग्गहितगाही’ति. कोपेनपि नं हरिस्सामि, मक्खेनपि नं हरिस्सामि, पलासेनपि नं हरिस्सामी”ति.