द्वे सत्थवाह-उपमा
430. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि. उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. भूतपुब्बं, राजञ्ञ, महासकटसत्थो सकटसहस्सं पुरत्थिमा जनपदा पच्छिमं जनपदं अगमासि. सो येन येन गच्छि, खिप्पंयेव परियादियति तिणकट्ठोदकं हरितकपण्णं. तस्मिं खो पन सत्थे द्वे सत्थवाहा अहेसुं एको पञ्चन्नं सकटसतानं, एको पञ्चन्नं सकटसतानं. अथ खो तेसं सत्थवाहानं एतदहोसि– ‘अयं खो महासकटसत्थो सकटसहस्सं; ते मयं येन येन गच्छाम, खिप्पमेव परियादियति तिणकट्ठोदकं हरितकपण्णं. यंनून मयं इमं सत्थं द्विधा विभजेय्याम– एकतो पञ्च सकटसतानि एकतो पञ्च सकटसतानी’ति. ते तं सत्थं द्विधा विभजिंसु [विभजेसुं (क.)] एकतो पञ्च सकटसतानि, एकतो पञ्च सकटसतानि. एको सत्थवाहो बहुं तिणञ्च कट्ठञ्च उदकञ्च आरोपेत्वा सत्थं पयापेसि [पायापेसि (सी. पी.)]. द्वीहतीहपयातो खो पन सो सत्थो अद्दस पुरिसं काळं लोहितक्खं [लोहितक्खिं (स्या.)] सन्नद्धकलापं [आसन्नद्धकलापं (स्या.)] कुमुदमालिं अल्लवत्थं अल्लकेसं कद्दममक्खितेहि चक्केहि भद्रेन रथेन पटिपथं आगच्छन्तं’, दिस्वा एतदवोच– ‘कुतो, भो, आगच्छसी’ति? ‘अमुकम्हा जनपदा’ति. ‘कुहिं गमिस्ससी’ति? ‘अमुकं नाम जनपदन्’ति. ‘कच्चि, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो’ति? ‘एवं, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो, आसित्तोदकानि वटुमानि, बहु तिणञ्च कट्ठञ्च उदकञ्च. छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सीघं सीघं गच्छथ, मा योग्गानि किलमित्था’ति. “अथ खो सो सत्थवाहो सत्थिके आमन्तेसि– ‘अयं, भो, पुरिसो एवमाह– “पुरतो कन्तारे महामेघो अभिप्पवुट्ठो, आसित्तोदकानि वटुमानि, बहु तिणञ्च कट्ठञ्च उदकञ्च. छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सीघं सीघं गच्छथ, मा योग्गानि किलमित्था”ति. छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सत्थं पयापेथा’ति. ‘एवं, भो’ति खो ते सत्थिका तस्स सत्थवाहस्स पटिस्सुत्वा छड्डेत्वा पुराणानि तिणानि कट्ठानि उदकानि लहुभारेहि सकटेहि सत्थं पयापेसुं. ते पठमेपि सत्थवासे न अद्दसंसु तिणं वा कट्ठं वा उदकं वा. दुतियेपि सत्थवासे… ततियेपि सत्थवासे… चतुत्थेपि सत्थवासे… पञ्चमेपि सत्थवासे… छट्ठेपि सत्थवासे… सत्तमेपि सत्थवासे न अद्दसंसु तिणं वा कट्ठं वा उदकं वा. सब्बेव अनयब्यसनं आपज्जिंसु. ये च तस्मिं सत्थे अहेसुं मनुस्सा वा पसू वा, सब्बे सो यक्खो अमनुस्सो भक्खेसि. अट्ठिकानेव सेसानि. “यदा अञ्ञासि दुतियो सत्थवाहो– ‘बहुनिक्खन्तो खो, भो, दानि सो सत्थो’ति बहुं तिणञ्च कट्ठञ्च उदकञ्च आरोपेत्वा सत्थं पयापेसि. द्वीहतीहपयातो खो पन सो सत्थो अद्दस पुरिसं काळं लोहितक्खं सन्नद्धकलापं कुमुदमालिं अल्लवत्थं अल्लकेसं कद्दममक्खितेहि चक्केहि भद्रेन रथेन पटिपथं आगच्छन्तं, दिस्वा एतदवोच– ‘कुतो, भो, आगच्छसी’ति? ‘अमुकम्हा जनपदा’ति. ‘कुहिं गमिस्ससी’ति? ‘अमुकं नाम जनपदन्’ति. ‘कच्चि, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो’ति? ‘एवं, भो, पुरतो कन्तारे महामेघो अभिप्पवुट्ठो. आसित्तोदकानि वटुमानि, बहु तिणञ्च कट्ठञ्च उदकञ्च. छड्डेथ भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सीघं सीघं गच्छथ, मा योग्गानि किलमित्था’ति. “अथ खो सो सत्थवाहो सत्थिके आमन्तेसि– ‘अयं, भो, “पुरिसो एवमाह– पुरतो कन्तारे महामेघो अभिप्पवुट्ठो, आसित्तोदकानि वटुमानि, बहु तिणञ्च कट्ठञ्च उदकञ्च. छड्डेथ, भो, पुराणानि तिणानि कट्ठानि उदकानि, लहुभारेहि सकटेहि सीघं सीघं गच्छथ; मा योग्गानि किलमित्था”ति. अयं भो पुरिसो नेव अम्हाकं मित्तो, न ञातिसालोहितो, कथं मयं इमस्स सद्धाय गमिस्साम. न वो छड्डेतब्बानि पुराणानि तिणानि कट्ठानि उदकानि, यथाभतेन भण्डेन सत्थं पयापेथ. न नो पुराणं छड्डेस्सामा’ति. ‘एवं, भो’ति खो ते सत्थिका तस्स सत्थवाहस्स पटिस्सुत्वा यथाभतेन भण्डेन सत्थं पयापेसुं. ते पठमेपि सत्थवासे न अद्दसंसु तिणं वा कट्ठं वा उदकं वा. दुतियेपि सत्थवासे… ततियेपि सत्थवासे… चतुत्थेपि सत्थवासे… पञ्चमेपि सत्थवासे… छट्ठेपि सत्थवासे… सत्तमेपि सत्थवासे न अद्दसंसु तिणं वा कट्ठं वा उदकं वा. तञ्च सत्थं अद्दसंसु अनयब्यसनं आपन्नं. ये च तस्मिं सत्थेपि अहेसुं मनुस्सा वा पसू वा, तेसञ्च अट्ठिकानेव अद्दसंसु तेन यक्खेन अमनुस्सेन भक्खितानं. “अथ खो सो सत्थवाहो सत्थिके आमन्तेसि– ‘अयं खो, भो, सत्थो अनयब्यसनं आपन्नो, यथा तं तेन बालेन सत्थवाहेन परिणायकेन. तेन हि, भो, यानम्हाकं सत्थे अप्पसारानि पणियानि, तानि छड्डेत्वा, यानि इमस्मिं सत्थे महासारानि पणियानि, तानि आदियथा’ति. ‘एवं, भो’ति खो ते सत्थिका तस्स सत्थवाहस्स पटिस्सुत्वा यानि सकस्मिं सत्थे अप्पसारानि पणियानि, तानि छड्डेत्वा यानि तस्मिं सत्थे महासारानि पणियानि, तानि आदियित्वा सोत्थिना तं कन्तारं नित्थरिंसु, यथा तं पण्डितेन सत्थवाहेन परिणायकेन. एवमेव खो त्वं, राजञ्ञ, बालो अब्यत्तो अनयब्यसनं आपज्जिस्ससि अयोनिसो परलोकं गवेसन्तो सेय्यथापि सो पुरिमो सत्थवाहो. येपि तव [ते (क.)] सोतब्बं सद्धातब्बं [सद्दहातब्बं (पी. क.)] मञ्ञिस्सन्ति, तेपि अनयब्यसनं आपज्जिस्सन्ति, सेय्यथापि ते सत्थिका. पटिनिस्सज्जेतं, राजञ्ञ पापकं दिट्ठिगतं; पटिनिस्सज्जेतं, राजञ्ञ, पापकं दिट्ठिगतं. मा ते अहोसि दीघरत्तं अहिताय दुक्खाया”ति. 431. “किञ्चापि भवं कस्सपो एवमाह, अथ खो नेवाहं सक्कोमि इदं पापकं दिट्ठिगतं पटिनिस्सज्जितुं. राजापि मं पसेनदि कोसलो जानाति तिरोराजानोपि– ‘पायासि राजञ्ञो एवंवादी एवंदिट्ठी– “इतिपि नत्थि परो लोको…पे… विपाको”’ति. सचाहं, भो कस्सप, इदं पापकं दिट्ठिगतं पटिनिस्सज्जिस्सामि, भविस्सन्ति मे वत्तारो– ‘याव बालो पायासि राजञ्ञो, अब्यत्तो दुग्गहितगाही’ति. कोपेनपि नं हरिस्सामि, मक्खेनपि नं हरिस्सामि, पलासेनपि नं हरिस्सामी”ति.