सङ्खधम-उपमा

426. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि. उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. भूतपुब्बं, राजञ्ञ, अञ्ञतरो सङ्खधमो सङ्खं आदाय पच्चन्तिमं जनपदं अगमासि. सो येन अञ्ञतरो गामो तेनुपसङ्कमि; उपसङ्कमित्वा मज्झे गामस्स ठितो तिक्खत्तुं सङ्खं उपलापेत्वा सङ्खं भूमियं निक्खिपित्वा एकमन्तं निसीदि. अथ खो, राजञ्ञ, तेसं पच्चन्तजनपदानं [पच्चन्तजानं (सी.)] मनुस्सानं एतदहोसि ‘अम्भो कस्स नु खो [एतदहोसि “किस्स दुखो (पी.)] एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंबन्धनीयो एवंमुच्छनीयो’ति. सन्निपतित्वा तं सङ्खधमं एतदवोचुं– ‘अम्भो, कस्स नु खो एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंबन्धनीयो एवंमुच्छनीयो’ति. ‘एसो खो, भो, सङ्खो नाम यस्सेसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंबन्धनीयो एवंमुच्छनीयो’ति. ते तं सङ्खं उत्तानं निपातेसुं– ‘वदेहि, भो सङ्ख, वदेहि, भो सङ्खा’ति. नेव सो सङ्खो सद्दमकासि. ते तं सङ्खं अवकुज्जं निपातेसुं, पस्सेन निपातेसुं, दुतियेन पस्सेन निपातेसुं, उद्धं ठपेसुं, ओमुद्धकं ठपेसुं, पाणिना आकोटेसुं, लेड्डुना आकोटेसुं, दण्डेन आकोटेसुं, सत्थेन आकोटेसुं, ओधुनिंसु सन्धुनिंसु निद्धुनिंसु– ‘वदेहि, भो सङ्ख, वदेहि, भो सङ्खा’ति. नेव सो सङ्खो सद्दमकासि.
“अथ खो, राजञ्ञ, तस्स सङ्खधमस्स एतदहोसि– ‘याव बाला इमे पच्चन्तजनपदामनुस्सा, कथञ्हि नाम अयोनिसो सङ्खसद्दं गवेसिस्सन्ती’ति. तेसं पेक्खमानानं सङ्खं गहेत्वा तिक्खत्तुं सङ्खं उपलापेत्वा सङ्खं आदाय पक्कामि. अथ खो, राजञ्ञ, तेसं पच्चन्तजनपदानं मनुस्सानं एतदहोसि– ‘यदा किर, भो, अयं सङ्खो नाम पुरिससहगतो च होति वायामसहगतो [वायोसहगतो (स्या.)] च वायुसहगतो च, तदायं सङ्खो सद्दं करोति, यदा पनायं सङ्खो नेव पुरिससहगतो होति न वायामसहगतो न वायुसहगतो, नायं सङ्खो सद्दं करोती’ति एवमेव खो, राजञ्ञ, यदायं कायो आयुसहगतो च होति उस्मासहगतो च विञ्ञाणसहगतो च, तदा अभिक्कमतिपि पटिक्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति, चक्खुनापि रूपं पस्सति, सोतेनपि सद्दं सुणाति, घानेनपि गन्धं घायति, जिव्हायपि रसं सायति, कायेनपि फोट्ठब्बं फुसति, मनसापि धम्मं विजानाति. यदा पनायं कायो नेव आयुसहगतो होति, न उस्मासहगतो, न विञ्ञाणसहगतो, तदा नेव अभिक्कमति न पटिक्कमति न तिट्ठति न निसीदति न सेय्यं कप्पेति, चक्खुनापि रूपं न पस्सति, सोतेनपि सद्दं न सुणाति, घानेनपि गन्धं न घायति, जिव्हायपि रसं न सायति, कायेनपि फोट्ठब्बं न फुसति, मनसापि धम्मं न विजानाति. इमिनापि खो ते, राजञ्ञ, परियायेन एवं होतु– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’ति [विपाकोति, पठमभाणवारं (स्या.)].
427. “किञ्चापि भवं कस्सपो एवमाह, अथ खो एवं मे एत्थ होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. “अत्थि पन, राजञ्ञ, परियायो…पे… अत्थि, भो कस्सप, परियायो…पे… यथा कथं विय राजञ्ञा”ति? “इध मे, भो कस्सप, पुरिसा चोरं आगुचारिं गहेत्वा दस्सेन्ति– ‘अयं ते, भन्ते, चोरो आगुचारी, इमस्स यं इच्छसि, तं दण्डं पणेही’ति. त्याहं एवं वदामि– ‘तेन हि, भो, इमस्स पुरिसस्स छविं छिन्दथ अप्पेव नामस्स जीवं पस्सेय्यामा’ति. ते तस्स पुरिसस्स छविं छिन्दन्ति. नेवस्स मयं जीवं पस्साम. त्याहं एवं वदामि– ‘तेन हि, भो, इमस्स पुरिसस्स चम्मं छिन्दथ, मंसं छिन्दथ, न्हारुं छिन्दथ, अट्ठिं छिन्दथ, अट्ठिमिञ्जं छिन्दथ, अप्पेव नामस्स जीवं पस्सेय्यामा’ति. ते तस्स पुरिसस्स अट्ठिमिञ्जं छिन्दन्ति, नेवस्स मयं जीवं पस्सेय्याम. अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति.