सन्तत्त-अयोगुळ-उपमा
424. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि. उपमाय मिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. सेय्यथापि, राजञ्ञ, पुरिसो दिवसं सन्तत्तं अयोगुळं आदित्तं सम्पज्जलितं सजोतिभूतं तुलाय तुलेय्य. तमेनं अपरेन समयेन सीतं निब्बुतं तुलाय तुलेय्य. कदा नु खो सो अयोगुळो लहुतरो वा होति मुदुतरो वा कम्मञ्ञतरो वा, यदा वा आदित्तो सम्पज्जलितो सजोतिभूतो, यदा वा सीतो निब्बुतो”ति? “यदा सो, भो कस्सप, अयोगुळो तेजोसहगतो च होति वायोसहगतो च आदित्तो सम्पज्जलितो सजोतिभूतो, तदा लहुतरो च होति मुदुतरो च कम्मञ्ञतरो च. यदा पन सो अयोगुळो नेव तेजोसहगतो होति न वायोसहगतो सीतो निब्बुतो, तदा गरुतरो च होति पत्थिन्नतरो च अकम्मञ्ञतरो चा”ति. “एवमेव खो, राजञ्ञ, यदायं कायो आयुसहगतो च होति उस्मासहगतो च विञ्ञाणसहगतो च, तदा लहुतरो च होति मुदुतरो च कम्मञ्ञतरो च. यदा पनायं कायो नेव आयुसहगतो होति न उस्मासहगतो न विञ्ञाणसहगतो तदा गरुतरो च होति पत्थिन्नतरो च अकम्मञ्ञतरो च. इमिनापि खो ते, राजञ्ञ, परियायेन एवं होतु– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. 425. “किञ्चापि भवं कस्सपो एवमाह, अथ खो एवं मे एत्थ होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. “अत्थि पन, राजञ्ञ, परियायो…पे… अत्थि, भो कस्सप, परियायो…पे… यथा कथं विय राजञ्ञा”ति? “इध मे, भो कस्सप, पुरिसा चोरं आगुचारिं गहेत्वा दस्सेन्ति– ‘अयं ते, भन्ते, चोरो आगुचारी; इमस्स यं इच्छसि तं दण्डं पणेही’ति. त्याहं एवं वदामि– ‘तेन हि, भो, इमं पुरिसं अनुपहच्च छविञ्च चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च जीविता वोरोपेथ, अप्पेव नामस्स जीवं निक्खमन्तं पस्सेय्यामा’ति. ते मे ‘साधू’ति पटिस्सुत्वा तं पुरिसं अनुपहच्च छविञ्च…पे… जीविता वोरोपेन्ति. यदा सो आमतो होति, त्याहं एवं वदामि– ‘तेन हि, भो, इमं पुरिसं उत्तानं निपातेथ, अप्पेव नामस्स जीवं निक्खमन्तं पस्सेय्यामा’ति. ते तं पुरिसं उत्तानं निपातेन्ति. नेवस्स मयं जीवं निक्खमन्तं पस्साम. त्याहं एवं वदामि– ‘तेन हि, भो, इमं पुरिसं अवकुज्जं निपातेथ… पस्सेन निपातेथ… दुतियेन पस्सेन निपातेथ… उद्धं ठपेथ… ओमुद्धकं ठपेथ… पाणिना आकोटेथ… लेड्डुना आकोटेथ… दण्डेन आकोटेथ… सत्थेन आकोटेथ… ओधुनाथ सन्धुनाथ निद्धुनाथ, अप्पेव नामस्स जीवं निक्खमन्तं पस्सेय्यामा’ति. ते तं पुरिसं ओधुनन्ति सन्धुनन्ति निद्धुनन्ति. नेवस्स मयं जीवं निक्खमन्तं पस्साम. तस्स तदेव चक्खु होति ते रूपा, तञ्चायतनं नप्पटिसंवेदेति. तदेव सोतं होति ते सद्दा, तञ्चायतनं नप्पटिसंवेदेति. तदेव घानं होति ते गन्धा, तञ्चायतनं नप्पटिसंवेदेति साव जिव्हा होति ते रसा, तञ्चायतनं नप्पटिसंवेदेति. स्वेव कायो होति ते फोट्ठब्बा, तञ्चायतनं नप्पटिसंवेदेति. अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति.