तावतिंसदेव-उपमा

417. “तेन हि, राजञ्ञ, तञ्ञेवेत्थ पटिपुच्छिस्सामि; यथा ते खमेय्य, तथा नं ब्याकरेय्यासि. यं खो पन, राजञ्ञ, मानुस्सकं वस्ससतं, देवानं तावतिंसानं एसो एको रत्तिन्दिवो [रत्तिदिवो (क.)], ताय रत्तिया तिंसरत्तियो मासो, तेन मासेन द्वादसमासियो संवच्छरो, तेन संवच्छरेन दिब्बं वस्ससहस्सं देवानं तावतिंसानं आयुप्पमाणं. ये ते मित्तामच्चा ञातिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना देवानं तावतिंसानं सहब्यतं. सचे पन तेसं एवं भविस्सति– ‘याव मयं द्वे वा तीणि वा रत्तिन्दिवा दिब्बेहि पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेम, अथ मयं पायासिस्स राजञ्ञस्स गन्त्वा आरोचेय्याम– “इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”ति. अपि नु ते आगन्त्वा आरोचेय्युं ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति? “नो हिदं, भो कस्सप. अपि हि मयं, भो कस्सप, चिरं कालङ्कतापि भवेय्याम. को पनेतं भोतो कस्सपस्स आरोचेति ‘अत्थि देवा तावतिंसा’ति वा ‘एवंदीघायुका देवा तावतिंसा’ति वा. न मयं भोतो कस्सपस्स सद्दहाम– ‘अत्थि देवा तावतिंसा’ति वा ‘एवंदीघायुका देवा तावतिंसा’ति वा”ति.