गूथकूपपुरिस-उपमा
415. “तेन हि, राजञ्ञ, उपमं ते करिस्सामि. उपमाय मिधेकच्चे [उपमायपिधेकच्चे (सी. स्या.), उपमायपि-इधेकच्चे (पी.)] विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. सेय्यथापि, राजञ्ञ, पुरिसो गूथकूपे ससीसकं [ससीसको (स्या.)] निमुग्गो अस्स. अथ त्वं पुरिसे आणापेय्यासि– ‘तेन हि, भो, तं पुरिसं तम्हा गूथकूपा उद्धरथा’ति. ते ‘साधू’ति पटिस्सुत्वा तं पुरिसं तम्हा गूथकूपा उद्धरेय्युं. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, तस्स पुरिसस्स काया वेळुपेसिकाहि गूथं सुनिम्मज्जितं निम्मज्जथा’ति. ते ‘साधू’ति पटिस्सुत्वा तस्स पुरिसस्स काया वेळुपेसिकाहि गूथं सुनिम्मज्जितं निम्मज्जेय्युं. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, तस्स पुरिसस्स कायं पण्डुमत्तिकाय तिक्खत्तुं सुब्बट्टितं उब्बट्टेथा’ति [सुप्पट्टितं उप्पट्टेथाति (क.)]. ते तस्स पुरिसस्स कायं पण्डुमत्तिकाय तिक्खत्तुं सुब्बट्टितं उब्बट्टेय्युं. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, तं पुरिसं तेलेन अब्भञ्जित्वा सुखुमेन चुण्णेन तिक्खत्तुं सुप्पधोतं करोथा’ति. ते तं पुरिसं तेलेन अब्भञ्जित्वा सुखुमेन चुण्णेन तिक्खत्तुं सुप्पधोतं करेय्युं. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, तस्स पुरिसस्स केसमस्सुं कप्पेथा’ति. ते तस्स पुरिसस्स केसमस्सुं कप्पेय्युं. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, तस्स पुरिसस्स महग्घञ्च मालं महग्घञ्च विलेपनं महग्घानि च वत्थानि उपहरथा’ति. ते तस्स पुरिसस्स महग्घञ्च मालं महग्घञ्च विलेपनं महग्घानि च वत्थानि उपहरेय्युं. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, तं पुरिसं पासादं आरोपेत्वा पञ्चकामगुणानि उपट्ठापेथा’ति. ते तं पुरिसं पासादं आरोपेत्वा पञ्चकामगुणानि उपट्ठापेय्युं. “तं किं मञ्ञसि, राजञ्ञ, अपि नु तस्स पुरिसस्स सुन्हातस्स सुविलित्तस्स सुकप्पितकेसमस्सुस्स आमुक्कमालाभरणस्स ओदातवत्थवसनस्स उपरिपासादवरगतस्स पञ्चहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स परिचारयमानस्स पुनदेव तस्मिं गूथकूपे निमुज्जितुकामता [निमुज्जितुकाम्यता (स्या. क.)] अस्सा”ति? “नो हिदं, भो कस्सप”. “तं किस्स हेतु”? “असुचि, भो कस्सप, गूथकूपो असुचि चेव असुचिसङ्खातो च दुग्गन्धो च दुग्गन्धसङ्खातो च जेगुच्छो च जेगुच्छसङ्खातो च पटिकूलो च पटिकूलसङ्खातो चा”ति. “एवमेव खो, राजञ्ञ, मनुस्सा देवानं असुची चेव असुचिसङ्खाता च, दुग्गन्धा च दुग्गन्धसङ्खाता च, जेगुच्छा च जेगुच्छसङ्खाता च, पटिकूला च पटिकूलसङ्खाता च. योजनसतं खो, राजञ्ञ, मनुस्सगन्धो देवे उब्बाधति. किं पन ते मित्तामच्चा ञातिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना ते आगन्त्वा आरोचेस्सन्ति– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’ति? इमिनापि खो ते, राजञ्ञ, परियायेन एवं होतु– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. 416. “किञ्चापि भवं कस्सपो एवमाह, अथ खो एवं मे एत्थ होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. “अत्थि पन, राजञ्ञ, परियायो …पे… “अत्थि, भो कस्सप, परियायो…पे… था कथं विय, राजञ्ञाति? “इध मे, भो कस्सप, मित्तामच्चा ञातिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते अपरेन समयेन आबाधिका होन्ति दुक्खिता बाळ्हगिलाना. यदाहं जानामि– ‘न दानिमे इमम्हा आबाधा वुट्ठहिस्सन्ती’ति त्याहं उपसङ्कमित्वा एवं वदामि– ‘सन्ति खो, भो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ये ते पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति देवानं तावतिंसानं सहब्यतन्ति. भवन्तो खो पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता. सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, भवन्तो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सन्ति, देवानं तावतिंसानं सहब्यतं. सचे, भो, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याथ देवानं तावतिंसानं सहब्यतं, येन मे आगन्त्वा आरोचेय्याथ– तिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोति. भवन्तो खो पन मे सद्धायिका पच्चयिका, यं भवन्तेहि दिट्ठं, यथा सामं दिट्ठं एवमेतं भविस्सतीति. ते मे ‘साधू’ति पटिस्सुत्वा नेव आगन्त्वा आरोचेन्ति, न पन दूतं पहिणन्ति. अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति.