जच्चन्ध-उपमा
418. “सेय्यथापि, राजञ्ञ, जच्चन्धो पुरिसो न पस्सेय्य कण्ह– सुक्कानि रूपानि न पस्सेय्य नीलकानि रूपानि, न पस्सेय्य पीतकानि [मञ्जेट्ठकानि (स्या.)] रूपानि, न पस्सेय्य लोहितकानि रूपानि, न पस्सेय्य मञ्जिट्ठकानि रूपानि, न पस्सेय्य समविसमं, न पस्सेय्य तारकानि रूपानि, न पस्सेय्य चन्दिमसूरिये. सो एवं वदेय्य– ‘नत्थि कण्हसुक्कानि रूपानि, नत्थि कण्हसुक्कानं रूपानं दस्सावी. नत्थि नीलकानि रूपानि, नत्थि नीलकानं रूपानं दस्सावी. नत्थि पीतकानि रूपानि, नत्थि पीतकानं रूपानं दस्सावी. नत्थि लोहितकानि रूपानि, नत्थि लोहितकानं रूपानं दस्सावी. नत्थि मञ्जिट्ठकानि रूपानि, नत्थि मञ्जिट्ठकानं रूपानं दस्सावी. नत्थि समविसमं, नत्थि समविसमस्स दस्सावी. नत्थि तारकानि रूपानि, नत्थि तारकानं रूपानं दस्सावी. नत्थि चन्दिमसूरिया, नत्थि चन्दिमसूरियानं दस्सावी. अहमेतं न जानामि, अहमेतं न पस्सामि, तस्मा तं नत्थी’ति. सम्मा नु खो सो, राजञ्ञ, वदमानो वदेय्या”ति? “नो हिदं, भो कस्सप. अत्थि कण्हसुक्कानि रूपानि, अत्थि कण्हसुक्कानं रूपानं दस्सावी. अत्थि नीलकानि रूपानि, अत्थि नीलकानं रूपानं दस्सावी…पे… अत्थि समविसमं, अत्थि समविसमस्स दस्सावी. अत्थि तारकानि रूपानि, अत्थि तारकानं रूपानं दस्सावी. अत्थि चन्दिमसूरिया, अत्थि चन्दिमसूरियानं दस्सावी. ‘अहमेतं न जानामि, अहमेतं न पस्सामि, तस्मा तं नत्थी’ति. न हि सो, भो कस्सप, सम्मा वदमानो वदेय्या”ति. “एवमेव खो त्वं, राजञ्ञ, जच्चन्धूपमो मञ्ञे पटिभासि यं मं त्वं एवं वदेसि”. “को पनेतं भोतो कस्सपस्स आरोचेति– ‘अत्थि देवा तावतिंसा”ति वा, ‘एवंदीघायुका देवा तावतिंसा’ति वा? न मयं भोतो कस्सपस्स सद्दहाम– ‘अत्थि देवा तावतिंसा’ति वा ‘एवंदीघायुका देवा तावतिंसा’ति वा”ति. “न खो, राजञ्ञ, एवं परो लोको दट्ठब्बो, यथा त्वं मञ्ञसि इमिना मंसचक्खुना. ये खो ते राजञ्ञ समणब्राह्मणा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति ते तत्थ अप्पमत्ता आतापिनो पहितत्ता विहरन्ता दिब्बचक्खुं विसोधेन्ति. ते दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन इमं चेव लोकं पस्सन्ति परञ्च सत्ते च ओपपातिके. एवञ्च खो, राजञ्ञ, परो लोको दट्ठब्बो; नत्वेव यथा त्वं मञ्ञसि इमिना मंसचक्खुना. इमिनापि खो ते, राजञ्ञ, परियायेन एवं होतु– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. 419. “किञ्चापि भवं कस्सपो एवमाह, अथ खो एवं मे एत्थ होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”ति “अत्थि पन, राजञ्ञ, परियायो…पे… अत्थि, भो कस्सप, परियायो…पे… यथा कथं विय, राजञ्ञा”ति? “इधाहं, भो कस्सप, पस्सामि समणब्राह्मणे सीलवन्ते कल्याणधम्मे जीवितुकामे अमरितुकामे सुखकामे दुक्खपटिकूले. तस्स मय्हं, भो कस्सप, एवं होति– सचे खो इमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा एवं जानेय्युं– ‘इतो नो मतानं सेय्यो भविस्सती’ति. इदानिमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा विसं वा खादेय्युं, सत्थं वा आहरेय्युं, उब्बन्धित्वा वा कालङ्करेय्युं, पपाते वा पपतेय्युं. यस्मा च खो इमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा न एवं जानन्ति– ‘इतो नो मतानं सेय्यो भविस्सती’ति, तस्मा इमे भोन्तो समणब्राह्मणा सीलवन्तो कल्याणधम्मा जीवितुकामा अमरितुकामा सुखकामा दुक्खपटिकूला अत्तानं न मारेन्ति [( ) नत्थि (स्या. पी.)]. अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति.