चोर-उपमा
413. “तेन हि, राजञ्ञ, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, राजञ्ञ, इध ते पुरिसा चोरं आगुचारिं गहेत्वा दस्सेय्युं– ‘अयं ते, भन्ते, चोरो आगुचारी; इमस्स यं इच्छसि, तं दण्डं पणेही’ति. ते त्वं एवं वदेय्यासि– ‘तेन हि, भो, इमं पुरिसं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा [कारेत्वा (स्या. क.)] खरस्सरेन पणवेन रथिकाय रथिकं [रथियाय रथियं (बहूसू)] सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खमित्वा दक्खिणतो नगरस्स आघातने सीसं छिन्दथा’ति. ते ‘साधू’ति पटिस्सुत्वा तं पुरिसं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खमित्वा दक्खिणतो नगरस्स आघातने निसीदापेय्युं. लभेय्य नु खो सो चोरो चोरघातेसु– ‘आगमेन्तु ताव भवन्तो चोरघाता, अमुकस्मिं मे गामे वा निगमे वा मित्तामच्चा ञातिसालोहिता, यावाहं तेसं उद्दिसित्वा आगच्छामी’ति उदाहु विप्पलपन्तस्सेव चोरघाता सीसं छिन्देय्युन्”ति? “न हि सो, भो कस्सप, चोरो लभेय्य चोरघातेसु– ‘आगमेन्तु ताव भवन्तो चोरघाता अमुकस्मिं मे गामे वा निगमे वा मित्तामच्चा ञातिसालोहिता, यावाहं तेसं उद्दिसित्वा आगच्छामी’ति. अथ खो नं विप्पलपन्तस्सेव चोरघाता सीसं छिन्देय्युन्”ति. “सो हि नाम, राजञ्ञ, चोरो मनुस्सो मनुस्सभूतेसु चोरघातेसु न लभिस्सति– ‘आगमेन्तु ताव भवन्तो चोरघाता, अमुकस्मिं मे गामे वा निगमे वा मित्तामच्चा ञातिसालोहिता, यावाहं तेसं उद्दिसित्वा आगच्छामी’ति. किं पन ते मित्तामच्चा ञातिसालोहिता पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचा फरुसवाचा सम्फप्पलापी अभिज्झालू ब्यापन्नचित्ता मिच्छादिट्ठी, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना लभिस्सन्ति निरयपालेसु– ‘आगमेन्तु ताव भवन्तो निरयपाला, याव मयं पायासिस्स राजञ्ञस्स गन्त्वा आरोचेम– “इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति? इमिनापि खो ते, राजञ्ञ, परियायेन एवं होतु– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. 414. “किञ्चापि भवं कस्सपो एवमाह, अथ खो एवं मे एत्थ होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”ति. “अत्थि पन, राजञ्ञ, परियायो येन ते परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति? “अत्थि, भो कस्सप, परियायो, येन मे परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति. “यथा कथं विय, राजञ्ञा”ति? “इध मे, भो कस्सप, मित्तामच्चा ञातिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी. ते अपरेन समयेन आबाधिका होन्ति दुक्खिता बाळ्हगिलाना. यदाहं जानामि– ‘न दानिमे इमम्हा आबाधा वुट्ठहिस्सन्ती’ति त्याहं उपसङ्कमित्वा एवं वदामि– ‘सन्ति खो, भो, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो– ये ते पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्तीति भवन्तो खो पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी. सचे तेसं भवतं समणब्राह्मणानं सच्चं वचनं, भवन्तो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सन्ति. सचे, भो, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याथ, येन मे आगन्त्वा आरोचेय्याथ– ‘इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’ति. भवन्तो खो पन मे सद्धायिका पच्चयिका, यं भवन्तेहि दिट्ठं, यथा सामं दिट्ठं एवमेतं भविस्सती’ति. ते मे ‘साधू’ति पटिस्सुत्वा नेव आगन्त्वा आरोचेन्ति, न पन दूतं पहिणन्ति. अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति– ‘इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको”’ति.