Dhammħnupassanħ bojjhaŞgapabba½

385. “Puna capara½, bhikkhave, bhikkhu dhammesu dhammħnupass² viharati sattasu bojjhaŞgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammħnupass² viharati sattasu bojjhaŞgesu? Idha, bhikkhave, bhikkhu santa½ vħ ajjhatta½ satisambojjhaŞga½ ‘atthi me ajjhatta½ satisambojjhaŞgo’ti pajħnħti, asanta½ vħ ajjhatta½ satisambojjhaŞga½ ‘natthi me ajjhatta½ satisambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa satisambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa satisambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Santa½ vħ ajjhatta½ dhammavicayasambojjhaŞga½ ‘atthi me ajjhatta½ dhammavicayasambojjhaŞgo’ti pajħnħti, asanta½ vħ ajjhatta½ dhammavicayasambojjhaŞga½ ‘natthi me ajjhatta½ dhammavicayasambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa dhammavicayasambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa dhammavicayasambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Santa½ vħ ajjhatta½ v²riyasambojjhaŞga½ ‘atthi me ajjhatta½ v²riyasambojjhaŞgo’ti pajħnħti, asanta½ vħ ajjhatta½ v²riyasambojjhaŞga½ ‘natthi me ajjhatta½ v²riyasambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa v²riyasambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa v²riyasambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Santa½ vħ ajjhatta½ p²tisambojjhaŞga½ ‘atthi me ajjhatta½ p²tisambojjhaŞgo’ti pajħnħti, asanta½ vħ ajjhatta½ p²tisambojjhaŞga½ ‘natthi me ajjhatta½ p²tisambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa p²tisambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa p²tisambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Santa½ vħ ajjhatta½ passaddhisambojjhaŞga½ ‘atthi me ajjhatta½ passaddhisambojjhaŞgo’ti pajħnħti, asanta½ vħ ajjhatta½ passaddhisambojjhaŞga½ ‘natthi me ajjhatta½ passaddhisambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa passaddhisambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa passaddhisambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Santa½ vħ ajjhatta½ samħdhisambojjhaŞga½ ‘atthi me ajjhatta½ samħdhisambojjhaŞgo’ti pajħnħti, asanta½ vħ ajjhatta½ samħdhisambojjhaŞga½ ‘natthi me ajjhatta½ samħdhisambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa samħdhisambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa samħdhisambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Santa½ vħ ajjhatta½ upekkhħsambojjhaŞga½ ‘atthi me ajjhatta½ upekkhħsambojjhaŞgo’ti pajħnħti asanta½ vħ ajjhatta½ upekkhħsambojjhaŞga½ ‘natthi me ajjhatta½ upekkhħsambojjhaŞgo’ti pajħnħti, yathħ ca anuppannassa upekkhħsambojjhaŞgassa uppħdo hoti tañca pajħnħti, yathħ ca uppannassa upekkhħsambojjhaŞgassa bhħvanħya pħrip³r² hoti tañca pajħnħti.
“Iti ajjhatta½ vħ dhammesu dhammħnupass² viharati, bahiddhħ vħ dhammesu dhammħnupass² viharati, ajjhattabahiddhħ vħ dhammesu dhammħnupass² viharati. Samudayadhammħnupass² vħ dhammesu viharati, vayadhammħnupass² vħ dhammesu viharati, samudayavayadhammħnupass² vħ dhammesu viharati ‘atthi dhammħ’ti vħ panassa sati paccupaµµhitħ hoti yħvadeva ñħşamattħya paµissatimattħya anissito ca viharati, na ca kiñci loke upħdiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammħnupass² viharati sattasu bojjhaŞgesu.

BojjhaŞgapabba½ niµµhita½. [BojjhaŞgapabba½ niµµhita½, paµhamabhħşavħra½ (syħ.)]