धम्मानुपस्सना आयतनपब्बं
384. “पुन चपरं, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सा विहरति छसु अज्झत्तिकबाहिरेसु आयतनेसु. कथश्च पन, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सा विहरति छसु अज्झत्तिकबाहिरेसु आयतनेसु? “इध, भिक्खवे, भिक्खु चक्खुश्च पजानाति, r³pe च पजानाति, यश्च तदुभयं पटिच्च उप्पज्जति संयोजनं तश्च पजानाति, यथा च अनुप्पन्नस्स संयोजनस्स उप्पादो होति तश्च पजानाति, यथा च उप्पन्नस्स संयोजनस्स पहानं होति तश्च पजानाति, यथा च पहानस्स संयोजनस्स आयतिं अनुप्पादो होति तश्च पजानाति. “सोतश्च पजानाति, सद्दे च पजानाति, यश्च तदुभयं पटिच्च उप्पज्जति संयोजनं तश्च पजानाति, यथा च अनुप्पन्नस्स संयोजनस्स उप्पादो होति तश्च पजानाति, यथा च उप्पन्नस्स संयोजनस्स पहानं होति तश्च पजानाति, यथा च पहानस्स संयोजनस्स आयतिं अनुप्पादो होति तश्च पजानाति. “घानश्च पजानाति, गन्धे च पजानाति, यश्च तदुभयं पटिच्च उप्पज्जति संयोजनं तश्च पजानाति, यथा च अनुप्पन्नस्स संयोजनस्स उप्पादो होति तश्च पजानाति, यथा च उप्पन्नस्स संयोजनस्स पहानं होति तश्च पजानाति, यथा च पहानस्स संयोजनस्स आयतिं अनुप्पादो होति तश्च पजानाति. “जिव्हश्च पजानाति, रसे च पजानाति, यश्च तदुभयं पटिच्च उप्पज्जति संयोजनं तश्च पजानाति, यथा च अनुप्पन्नस्स संयोजनस्स उप्पादो होति तश्च पजानाति यथा च उप्पन्नस्स संयोजनस्स पहानं होति तश्च पजानाति, यथा च पहानस्स संयोजनस्स आयतिं अनुप्पादो होति तश्च पजानाति. “कायश्च पजानाति, फोट्ठब्बे च पजानाति, यश्च तदुभयं पटिच्च उप्पज्जति संयोजनं तश्च पजानाति, यथा च अनुप्पन्नस्स संयोजनस्स उप्पादो होति तश्च पजानाति, यथा च उप्पन्नस्स संयोजनस्स पहानं होति तश्च पजानाति, यथा च पहानस्स संयोजनस्स आयतिं अनुप्पादो होति तश्च पजानाति. “मनश्च पजानाति, धम्मे च पजानाति, यश्च तदुभयं पटिच्च उप्पज्जति संयोजनं तश्च पजानाति, यथा च अनुप्पन्नस्स संयोजनस्स उप्पादो होति तश्च पजानाति, यथा च उप्पन्नस्स संयोजनस्स पहानं होति तश्च पजानाति, यथा च पहानस्स संयोजनस्स आयतिं अनुप्पादो होति तश्च पजानाति. “इति अज्झत्तं वा धम्मेसु धम्मानुपस्सा विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सा विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सा विहरति. समुदयधम्मानुपस्सा वा धम्मेसु विहरति, वयधम्मानुपस्सा वा धम्मेसु विहरति, समुदयवयधम्मानुपस्सा वा धम्मेसु विहरति. ‘अत्थि धम्मा’ति वा पनस्स सति पच्चुपट्ठिता होति यावदेव ñ±ºamatt±ya पटिस्सतिमत्ताय, अनिस्सितो च विहरति, न च किश्चि लोके उपादियति. एवम्पि खो, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सा विहरति छसु अज्झत्तिकबाहिरेसु आयतनेसु.
¾yatanapabba½ निट्ठितं.