कायानुपस्सना धातुमनसिकारपब्बं
378. “पुन चपरं, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति– ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति. “सेय्यथापि भिक्खवे, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा चतुमहापथे बिलसो विभजित्वा निसिन्नो अस्स, एवमेव खो, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति– ‘अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’ति. “इति अज्झत्तं वा काये कायानुपस्सी विहरति…पे… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति.
धातुमनसिकारपब्बं निट्ठितं.