कायानुपस्सना नवसिवथिकपब्बं
379. “पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं. सो इममेव कायं उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. “इति अज्झत्तं वा …पे… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति. “पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं काकेहि वा खज्जमानं कुललेहि वा खज्जमानं गिज्झेहि वा खज्जमानं कङ्केहि वा खज्जमानं सुनखेहि वा खज्जमानं ब्यग्घेहि वा खज्जमानं दीपीहि वा खज्जमानं सिङ्गालेहि वा [गिज्झेहि वा खज्जमानं, सुवानेहि वा खज्जमानं, सिगालेहि वा खज्जमानं, (स्या. पी.)] खज्जमानं विविधेहि वा पाणकजातेहि खज्जमानं. सो इममेव कायं उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. “इति अज्झत्तं वा…पे… एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति. “पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं…पे… अट्ठिकसङ्खलिकं निमंसलोहितमक्खितं न्हारुसम्बन्धं…पे… अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं…पे… अट्ठिकानि अपगतसम्बन्धानि [अपगतन्हारुसम्बन्धानि (स्या.)] दिसा विदिसा विक्खित्तानि, अञ्ञेन हत्थट्ठिकं अञ्ञेन पादट्ठिकं अञ्ञेन गोप्फकट्ठिकं [“अञ्ञेन गोप्फकट्ठिकन्”ति इदं सी. स्या. पी. पोत्थकेसु नत्थि] अञ्ञेन जङ्घट्ठिकं अञ्ञेन ऊरुट्ठिकं अञ्ञेन कटिट्ठिकं [अञ्ञेन कटट्ठिकं अञ्ञेन पिट्ठट्ठिकं अञ्ञेन कण्डकट्ठिकं अञ्ञेन फासुकट्ठिकं अञ्ञेन उरट्ठिकं अञ्ञेन अंसट्ठिकं अञ्ञेन बाहुट्ठिकं (स्या.)] अञ्ञेन फासुकट्ठिकं अञ्ञेन पिट्ठिट्ठिकं अञ्ञेन खन्धट्ठिकं [अञ्ञेन कटट्ठिकं अञ्ञेन पिट्ठट्ठिकं अञ्ञेन कण्डकट्ठिकं अञ्ञेन फासुकट्ठिकं अञ्ञेन उरट्ठिकं अञ्ञेन अंसट्ठिकं अञ्ञेन बाहुट्ठिकं (स्या.)] अञ्ञेन गीवट्ठिकं अञ्ञेन हनुकट्ठिकं अञ्ञेन दन्तट्ठिकं अञ्ञेन सीसकटाहं. सो इममेव कायं उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. “इति अज्झत्तं वा …पे… विहरति. “पुन चपरं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्ठिकानि सेतानि सङ्खवण्णपटिभागानि…पे… अट्ठिकानि पुञ्जकितानि तेरोवस्सिकानि …पे… अट्ठिकानि पूतीनि चुण्णकजातानि. सो इममेव कायं उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति. समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति. ‘अत्थि कायो’ति वा पनस्स सति पच्चुपट्ठिता होति यावदेव ञाणमत्ताय पटिस्सतिमत्ताय अनिस्सितो च विहरति, न च किञ्चि लोके उपादियति. एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति.
नवसिवथिकपब्बं निट्ठितं.
चुद्दस कायानुपस्सना निट्ठिता.