सोमनस्सपटिलाभकथा
368. अभिजानासि नो त्वं, देवानमिन्द, इतो पुब्बे एवरूपं वेदपटिलाभं सोमनस्सपटिलाभन्ति? अभिजानामहं भन्ते, इतो पुब्बे एवरूपं वेदपटिलाभं सोमनस्सपटिलाभन्ति. यथा कथं पन त्वं, देवानमिन्द, अभिजानासि इतो पुब्बे एवरूपं वेदपटिलाभं सोमनस्सपटिलाभन्ति? भूतपुब्बं, भन्ते, देवासुरसङ्गामो समुपब्यूळ्हो [समूपब्बुळ्हो (सी. पी.)] अहोसि. तस्मिं खो पन, भन्ते, सङ्गामे देवा जिनिंसु, असुरा पराजयिंसु [पराजिंसु (सी. पी.)]. तस्स मय्हं, भन्ते, तं सङ्गामं अभिविजिनित्वा विजितसङ्गामस्स एतदहोसि या चेव दानि दिब्बा ओजा या च असुरा ओजा, उभयमेतं [उभयमेत्थ (स्या.)] देवा परिभुञ्जिस्सन्तीति. सो खो पन मे, भन्ते, वेदपटिलाभो सोमनस्सपटिलाभो सदण्डावचरो ससत्थावचरो न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. यो खो पन मे अयं, भन्ते, भगवतो धम्मं सुत्वा वेदपटिलाभो सोमनस्सपटिलाभो, सो अदण्डावचरो असत्थावचरो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्ततीति. 369. किं पन त्वं, देवानमिन्द, अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेसीति? छ खो अहं, भन्ते, अत्थवसे सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि.
इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;
पुनरायु च मे लद्धो, एवं जानाहि मारिस.
इमं खो अहं, भन्ते, पठमं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि.
चुताहं दिविया काया, आयुं हित्वा अमानुसं;
अमूळ्हो गब्भमेस्सामि, यत्थ मे रमती मनो.
इमं खो अहं, भन्ते, दुतियं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि.
स्वाहं अमूळ्हपञ्ञस्स [अमूळ्हपञ्हस्स (?)], विहरं सासने रतो;
ञायेन विहरिस्सामि, सम्पजानो पटिस्सतो.
इमं खो अहं, भन्ते, ततियं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि.
ѱyena me carato ca, sambodhi ce bhavissati;
अञ्ञाता विहरिस्सामि, स्वेव अन्तो भविस्सति.
इमं खो अहं, भन्ते, चतुत्थं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि.
चुताहं मानुसा काया, आयुं हित्वान मानुसं;
पुन देवो भविस्सामि, देवलोकम्हि उत्तमो.
इमं खो अहं, भन्ते, पञ्चमं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि.
ते [ये (?)] पणीततरा देवा, अकनिट्ठा यसस्सिनो;
अन्तिमे वत्तमानम्हि, सो निवासो भविस्सति.
इमं खो अहं, भन्ते, छट्ठं अत्थवसं सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि. इमे खो अहं, भन्ते, छ अत्थवसे सम्पस्समानो एवरूपं वेदपटिलाभं सोमनस्सपटिलाभं पवेदेमि. 370.अपरियोसितसङ्कप्पो विचिकिच्छो कथंकथी.
विचरिं दीघमद्धानं, अन्वेसन्तो तथागतं.
यस्सु मञ्ञामि समणे, पविवित्तविहारिनो;
सम्बुद्धा इति मञ्ञानो, गच्छामि ते उपासितुं.
कथं आराधना होति, कथं होति विराधना;
इति पुट्ठा न सम्पायन्ति [सम्भोन्ति (स्या.)], मग्गे पटिपदासु च.
त्यस्सु यदा मं जानन्ति, सक्को देवानमागतो;
त्यस्सु ममेव पुच्छन्ति, किं कत्वा पापुणी इदं.
तेसं यथासुतं धम्मं, देसयामि जने सुतं [जनेसुत (क. सी.)];
तेन अत्तमना होन्ति, दिट्ठो नो वासवोति च.
यदा च बुद्धमद्दक्खिं, विचिकिच्छावितारणं;
सोम्हि वीतभयो अज्ज, सम्बुद्धं पयिरुपासिय [पयिरुपासयिं (स्या. क.)].
तण्हासल्लस्स हन्तारं, बुद्धं अप्पटिपुग्गलं;
अहं वन्दे महावीरं, बुद्धमादिच्चबन्धुनं.
यं करोमसि ब्रह्मुनो, समं देवेहि मारिस;
तदज्ज तुय्हं कस्साम [दस्साम (स्या. क.)], हन्द सामं करोम ते.
त्वमेव असि [तुवमेवसि (पी.)] सम्बुद्धो, तुवं सत्था अनुत्तरो;
सदेवकस्मिं लोकस्मिं, नत्थि ते पटिपुग्गलोति.
371. अथ खो सक्को देवानमिन्दो पञ्चसिखं गन्धब्बपुत्तं आमन्तेसि बहूपकारो खो मेसि त्वं, तात पञ्चसिख, यं त्वं भगवन्तं पठमं पसादेसि. तया, तात, पठमं पसादितं पच्छा मयं तं भगवन्तं दस्सनाय उपसङ्कमिम्हा अरहन्तं सम्मासम्बुद्धं. पेत्तिके वा ठाने ठपयिस्सामि गन्धब्बराजा भविस्ससि, भद्दञ्च ते सूरियवच्छसं दम्मि, सा हि ते अभिपत्थिताति. अथ खो सक्को देवानमिन्दो पाणिना पथविं परामसित्वा तिक्खत्तुं उदानं उदानेसि नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्साति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने सक्कस्स देवानमिन्दस्स विरजं वीतमलं धम्मचक्खुं उदपादि यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. अञ्ञेसञ्च असीतिया देवतासहस्सानं इति ये सक्केन देवानमिन्देन अज्झिट्ठपञ्हा पुट्ठा ते भगवता ब्याकता. तस्मा इमस्स वेय्याकरणस्स सक्कपञ्हात्वेव अधिवचनन्ति.
सक्कपञ्हसुत्तं निट्ठितं अट्ठमं.