9. महासतिपट्ठानसुत्तं

372. एवं मे सुतं– एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि– “भिक्खवो”ति. “भद्दन्ते”ति [भदन्तेति (सी. स्या. पी.)] ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच–

उद्देसो

373. “एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया, सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं चत्तारो सतिपट्ठाना.
“कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं, चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

उद्देसो निट्ठितो.