इन्द्रियसंवरो

365. इतिह सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि–
“कथं पटिपन्नो पन, मारिस, भिक्खु इन्द्रियसंवराय पटिपन्नो होती”ति? “चक्खुविञ्ञेय्यं रूपंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. सोतविञ्ञेय्यं सद्दंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. घानविञ्ञेय्यं गन्धंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. जिव्हाविञ्ञेय्यं रसंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. कायविञ्ञेय्यं फोट्ठब्बंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. मनोविञ्ञेय्यं धम्मंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पी”ति.
एवं वुत्ते, सक्को देवानमिन्दो भगवन्तं एतदवोच–
“इमस्स खो अहं, भन्ते, भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि. यथारूपं, भन्ते, चक्खुविञ्ञेय्यं रूपं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपं चक्खुविञ्ञेय्यं रूपं न सेवितब्बं यथारूपञ्च खो, भन्ते, चक्खुविञ्ञेय्यं रूपं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपं चक्खुविञ्ञेय्यं रूपं सेवितब्बं. यथारूपञ्च खो, भन्ते, सोतविञ्ञेय्यं सद्दं सेवतो…पे… घानविञ्ञेय्यं गन्धं सेवतो… जिव्हाविञ्ञेय्यं रसं सेवतो… कायविञ्ञेय्यं फोट्ठब्बं सेवतो… मनोविञ्ञेय्यं धम्मं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, एवरूपो मनोविञ्ञेय्यो धम्मो न सेवितब्बो. यथारूपञ्च खो, भन्ते, मनोविञ्ञेय्यं धम्मं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवरूपो मनोविञ्ञेय्यो धम्मो सेवितब्बो.
“इमस्स खो मे, भन्ते, भगवता सङ्खित्तेन भासितस्स एवं वित्थारेन अत्थं आजानतो तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा”ति.
366. इतिह सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि–
“सब्बेव नु खो, मारिस, समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्त-अज्झोसाना”ति? “न खो, देवानमिन्द, सब्बे समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्त-अज्झोसाना”ति.
“कस्मा पन, मारिस, न सब्बे समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्त-अज्झोसाना”ति? “अनेकधातु नानाधातु खो, देवानमिन्द, लोको. तस्मिं अनेकधातुनानाधातुस्मिं लोके यं यदेव सत्ता धातुं अभिनिविसन्ति, तं तदेव थामसा परामासा अभिनिविस्स वोहरन्ति– ‘इदमेव सच्चं मोघमञ्ञन्’ति. तस्मा न सब्बे समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्त-अज्झोसाना”ति.
“सब्बेव नु खो, मारिस, समणब्राह्मणा अच्चन्तनिट्ठा अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसाना”ति? “न खो, देवानमिन्द, सब्बे समणब्राह्मणा अच्चन्तनिट्ठा अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसाना”ति.
“कस्मा पन, मारिस, न सब्बे समणब्राह्मणा अच्चन्तनिट्ठा अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसाना”ति? “ये खो, देवानमिन्द, भिक्खू तण्हासङ्खयविमुत्ता ते अच्चन्तनिट्ठा अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसाना. तस्मा न सब्बे समणब्राह्मणा अच्चन्तनिट्ठा अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसाना”ति.
इत्थं भगवा सक्कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि. अत्तमनो सक्को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि– “एवमेतं, भगवा, एवमेतं, सुगत. तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा”ति.
367. इतिह सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं एतदवोच–
“एजा, भन्ते, रोगो, एजा गण्डो, एजा सल्लं, एजा इमं पुरिसं परिकड्ढति तस्स तस्सेव भवस्स अभिनिब्बत्तिया. तस्मा अयं पुरिसो उच्चावचमापज्जति येसाहं, भन्ते, पञ्हानं इतो बहिद्धा अञ्ञेसु समणब्राह्मणेसु ओकासकम्मम्पि नालत्थं, ते मे भगवता ब्याकता. दीघरत्तानुसयितञ्च पन [दीघरत्तानुपस्सता, यञ्च पन (स्या.), दीघरत्तानुसयिनो, यञ्च पन (सी. पी.)] मे विचिकिच्छाकथंकथासल्लं, तञ्च भगवता अब्बुळ्हन्”ति.
“अभिजानासि नो त्वं, देवानमिन्द, इमे पञ्हे अञ्ञे समणब्राह्मणे पुच्छिता”ति? “अभिजानामहं, भन्ते, इमे पञ्हे अञ्ञे समणब्राह्मणे पुच्छिता”ति. “यथा कथं पन ते, देवानमिन्द, ब्याकंसु? सचे ते अगरु भासस्सू”ति. “न खो मे, भन्ते, गरु यत्थस्स भगवा निसिन्नो भगवन्तरूपो वा”ति. “तेन हि, देवानमिन्द, भासस्सू”ति. “येस्वाहं [येसाहं (सी. स्या. पी.)], भन्ते मञ्ञामि समणब्राह्मणा आरञ्ञिका पन्तसेनासनाति, त्याहं उपसङ्कमित्वा इमे पञ्हे पुच्छामि, ते मया पुट्ठा न सम्पायन्ति, असम्पायन्ता ममंयेव पटिपुच्छन्ति– ‘को नामो आयस्मा’ति? तेसाहं पुट्ठो ब्याकरोमि– ‘अहं खो, मारिस, सक्को देवानमिन्दो’ति. ते ममंयेव उत्तरि पटिपुच्छन्ति– ‘किं पनायस्मा, देवानमिन्द [देवानमिन्दो (सी. पी.)], कम्मं कत्वा इमं ठानं पत्तो’ति? तेसाहं यथासुतं यथापरियत्तं धम्मं देसेमि. ते तावतकेनेव अत्तमना होन्ति– ‘सक्को च नो देवानमिन्दो दिट्ठो, यञ्च नो अपुच्छिम्हा, तञ्च नो ब्याकासी’ति. ते अञ्ञदत्थु ममंयेव सावका सम्पज्जन्ति, न चाहं तेसं. अहं खो पन, भन्ते, भगवतो सावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो”ति