पातिमोक्खसंवरो
364. इतिह सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं अपुच्छि– “कथं पटिपन्नो पन, मारिस, भिक्खु पातिमोक्खसंवराय पटिपन्नो होती”ति? “कायसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. वचीसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. परियेसनंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्ब”म्पि. “कायसमाचारंपाहं देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा कायसमाचारं ‘इमं खो मे कायसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो कायसमाचारो न सेवितब्बो. तत्थ यं जञ्ञा कायसमाचारं ‘इमं खो मे कायसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो कायसमाचारो सेवितब्बो. कायसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. “वचीसमाचारंपाहं देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पी’ति. इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा वचीसमाचारं ‘इमं खो मे वचीसमाचारं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपो वचीसमाचारो न सेवितब्बो. तत्थ यं जञ्ञा वचीसमाचारं ‘इमं खो मे वचीसमाचारं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपो वचीसमाचारो सेवितब्बो. वचीसमाचारंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. “परियेसनंपाहं देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा परियेसनं ‘इमं खो मे परियेसनं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपा परियेसना न सेवितब्बा. तत्थ यं जञ्ञा परियेसनं ‘इमं खो मे परियेसनं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपा परियेसना सेवितब्बा. परियेसनंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. “एवं पटिपन्नो खो, देवानमिन्द, भिक्खु पातिमोक्खसंवराय पटिपन्नो होती”ति. इत्थं भगवा सक्कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि. अत्तमनो सक्को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि– “एवमेतं, भगवा, एवमेतं, सुगत. तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा”ति.