वेदनाकम्मट्ठानं
359. “सोमनस्संपाहं [पहं (सी. पी.), चाहं (स्या. कं.)], देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि– सेवितब्बम्पि, असेवितब्बम्पि. 360. “सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा सोमनस्सं ‘इमं खो मे सोमनस्सं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं सोमनस्सं न सेवितब्बं. तत्थ यं जञ्ञा सोमनस्सं ‘इमं खो मे सोमनस्सं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं सोमनस्सं सेवितब्बं. तत्थ यं चे सवितक्कं सविचारं, यं चे अवितक्कं अविचारं, ये अवितक्के अविचारे, ते [से (सी. पी.)] पणीततरे. सोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति. इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. 361. “दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीति. इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा दोमनस्सं ‘इमं खो मे दोमनस्सं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपं दोमनस्सं न सेवितब्बं. तत्थ यं जञ्ञा दोमनस्सं ‘इमं खो मे दोमनस्सं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपं दोमनस्सं सेवितब्बं. तत्थ यं चे सवितक्कं सविचारं, यं चे अवितक्कं अविचारं, ये अवितक्के अविचारे, ते पणीततरे. दोमनस्संपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पी’ति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. 362. “उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? तत्थ यं जञ्ञा उपेक्खं ‘इमं खो मे उपेक्खं सेवतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ती’ति, एवरूपा उपेक्खा न सेवितब्बा. तत्थ यं जञ्ञा उपेक्खं ‘इमं खो मे उपेक्खं सेवतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, एवरूपा उपेक्खा सेवितब्बा. तत्थ यं चे सवितक्कं सविचारं, यं चे अवितक्कं अविचारं, ये अवितक्के अविचारे, ते पणीततरे. उपेक्खंपाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि, असेवितब्बम्पीति इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं. 363. “एवं पटिपन्नो खो, देवानमिन्द, भिक्खु पपञ्चसञ्ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पटिपन्नो होती”ति. इत्थं भगवा सक्कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि. अत्तमनो सक्को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि– “एवमेतं, भगवा, एवमेतं, सुगत, तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा”ति.