Gopakavatthu
353. “इधेव, भन्ते, कपिलवत्थुस्मिं गोपिका नाम सक्यधीता अहोसि बुद्धे पसन्ना धम्मे पसन्ना सङ्घे पसन्ना सीलेसु परिपूरकारिनी. सा इत्थित्तं [इत्थिचित्तं (स्या.)] विराजेत्वा पुरिसत्तं [पुरिसचित्तं (स्या.)] भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना. देवानं तावतिंसानं सहब्यतं अम्हाकं पुत्तत्तं अज्झुपगता. तत्रपि नं एवं जानन्ति– ‘गोपको देवपुत्तो, गोपको देवपुत्तो’ति. अञ्ञेपि, भन्ते, तयो भिक्खू भगवति ब्रह्मचरियं चरित्वा हीनं गन्धब्बकायं उपपन्ना. ते पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारयमाना अम्हाकं उपट्ठानं आगच्छन्ति अम्हाकं पारिचरियं. ते अम्हाकं उपट्ठानं आगते अम्हाकं पारिचरियं गोपको देवपुत्तो पटिचोदेसि ‘कुतोमुखा नाम तुम्हे मारिसा, तस्स भगवतो धम्मं अस्सुत्थ [आयुहित्थ (स्या.)]– अहञ्हि नाम इत्थिका समाना बुद्धे पसन्ना धम्मे पसन्ना सङ्घे पसन्ना सीलेसु परिपूरकारिनी इत्थित्तं विराजेत्वा पुरिसत्तं भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना, देवानं तावतिंसानं सहब्यतं सक्कस्स देवानमिन्दस्स पुत्तत्तं अज्झुपगता. इधापि मं एवं जानन्ति “गोपको देवपुत्तो गोपको देवपुत्तो’ति. तुम्हे पन, मारिसा, भगवति ब्रह्मचरियं चरित्वा हीनं गन्धब्बकायं उपपन्ना. दुद्दिट्ठरूपं वत, भो, अद्दसाम, ये मयं अद्दसाम सहधम्मिके हीनं गन्धब्बकायं उपपन्ने’ति. तेसं, भन्ते, गोपकेन देवपुत्तेन पटिचोदितानं द्वे देवा दिट्ठेव धम्मे सतिं पटिलभिंसु कायं ब्रह्मपुरोहितं, एको पन देवो कामे अज्झावसि. 354.“‘उपासिका चक्खुमतो अहोसिं,
नामम्पि मय्हं अहु ‘गोपिका’ति.
बुद्धे च धम्मे च अभिप्पसन्ना,
सङ्घञ्चुपट्ठासिं पसन्नचित्ता.
“‘तस्सेव बुद्धस्स सुधम्मताय,
सक्कस्स पुत्तोम्हि महानुभावो;
महाजुतीको तिदिवूपपन्नो,
जानन्ति मं इधापि ‘गोपको’ति.
“‘अथद्दसं भिक्खवो दिट्ठपुब्बे,
गन्धब्बकायूपगते वसीने;
इमेहि ते गोतमसावकासे,
ये च मयं पुब्बे मनुस्सभूता.
“‘अन्नेन पानेन उपट्ठहिम्हा,
पादूपसङ्गय्ह सके निवेसने;
कुतोमुखा नाम इमे भवन्तो,
बुद्धस्स धम्मानि पटिग्गहेसुं [बुद्धस्स धम्मं न पटिग्गहेसुं (स्या.)].
“‘पच्चत्तं वेदितब्बो हि धम्मो,
सुदेसितो चक्खुमतानुबुद्धो;
अहञ्हि तुम्हेव उपासमानो,
सुत्वान अरियान सुभासितानि.
“‘सक्कस्स पुत्तोम्हि महानुभावो,
महाजुतीको तिदिवूपपन्नो;
तुम्हे पन सेट्ठमुपासमाना,
अनुत्तरं ब्रह्मचरियं चरित्वा.
“‘हीनं कायं उपपन्ना भवन्तो,
अनानुलोमा भवतूपपत्ति;
दुद्दिट्ठरूपं वत अद्दसाम,
सहधम्मिके हीनकायूपपन्ने.
“‘गन्धब्बकायूपगता भवन्तो,
देवानमागच्छथ पारिचरियं;
अगारे वसतो मय्हं,
इमं पस्स विसेसतं.
“‘इत्थी हुत्वा स्वज्ज पुमोम्हि देवो,
दिब्बेहि कामेहि समङ्गिभूतो’;
ते चोदिता गोतमसावकेन,
संवेगमापादु समेच्च गोपकं.
“‘हन्द वियायाम [विगायाम (स्या.), वितायाम (पी.)] ब्यायाम [वियायमाम (सी. पी.)],
मा नो मयं परपेस्सा अहुम्हा’;
तेसं दुवे वीरियमारभिंसु,
अनुस्सरं गोतमसासनानि.
“इधेव चित्तानि विराजयित्वा,
कामेसु आदीनवमद्दसंसु;
ते कामसंयोजनबन्धनानि,
पापिमयोगानि दुरच्चयानि.
“नागोव सन्नानि गुणानि [सन्दानगुणानि (सी. पी.), सन्तानि गुणानि (स्या.)] छेत्वा,
देवे तावतिंसे अतिक्कमिंसु;
स-इन्दा देवा सपजापतिका,
सब्बे सुधम्माय सभायुपविट्ठा.
“तेसं निसिन्नानं अभिक्कमिंसु,
वीरा विरागा विरजं करोन्ता;
ते दिस्वा संवेगमकासि वासवो,
देवाभिभू देवगणस्स मज्झे.
“‘इमेहि ते हीनकायूपपन्ना,
देवे तावतिंसे अभिक्कमन्ति’;
संवेगजातस्स वचो निसम्म,
सो गोपको वासवमज्झभासि.
“‘बुद्धो जनिन्दत्थि मनुस्सलोके,
कामाभिभू सक्यमुनीति ञायति;
तस्सेव ते पुत्ता सतिया विहीना,
चोदिता मया ते सतिमज्झलत्थुं.
“‘तिण्णं तेसं आवसिनेत्थ [अवसीनेत्थ (पी.)] एको,
गन्धब्बकायूपगतो वसीनो;
द्वे च सम्बोधिपथानुसारिनो,
देवेपि हीळेन्ति समाहितत्ता.
“‘एतादिसी धम्मप्पकासनेत्थ,
न तत्थ किंकङ्खति कोचि सावको;
नितिण्ण-ओघं विचिकिच्छछिन्नं,
बुद्धं नमस्साम जिनं जनिन्दं’.
“यं ते धम्मं इधञ्ञाय,
विसेसं अज्झगंसु [अज्झगमंसु (स्या.)] ते;
कायं ब्रह्मपुरोहितं,
दुवे तेसं विसेसगू.
“तस्स धम्मस्स पत्तिया,
आगतम्हासि मारिस;
कतावकासा भगवता,
पञ्हं पुच्छेमु मारिसा”ति.
355. अथ खो भगवतो एतदहोसि– “दीघरत्तं विसुद्धो खो अयं यक्खो [सक्को (सी. स्या. पी.)], यं किञ्चि मं पञ्हं पुच्छिस्सति, सब्बं तं अत्थसञ्हितंयेव पुच्छिस्सति, नो अनत्थसञ्हितं. यञ्चस्साहं पुट्ठो ब्याकरिस्सामि, तं खिप्पमेव आजानिस्सती”ति. 356. अथ खो भगवा सक्कं देवानमिन्दं गाथाय अज्झभासि–
“पुच्छ वासव मं पञ्हं, यं किञ्चि मनसिच्छसि;
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते”ति.
पठमभाणवारो निट्ठितो.
357. कतावकासो सक्को देवानमिन्दो भगवता इमं भगवन्तं [देवानमिन्दो भगवन्तं इमं (सी. पी.)] पठमं पञ्हं अपुच्छि– “किं संयोजना नु खो, मारिस, देवा मनुस्सा असुरा नागा गन्धब्बा ये चञ्ञे सन्ति पुथुकाया, ते– ‘अवेरा अदण्डा असपत्ता अब्यापज्जा विहरेमु अवेरिनो’ति इति च नेसं होति, अथ च पन सवेरा सदण्डा ससपत्ता सब्यापज्जा विहरन्ति सवेरिनो”ति? इत्थं सक्को देवानमिन्दो भगवन्तं पञ्हं [इमं पठमं पञ्हं (सी. पी.)] अपुच्छि. तस्स भगवा पञ्हं पुट्ठो ब्याकासि– “इस्सामच्छरियसंयोजना खो, देवानमिन्द, देवा मनुस्सा असुरा नागा गन्धब्बा ये चञ्ञे सन्ति पुथुकाया, ते– ‘अवेरा अदण्डा असपत्ता अब्यापज्जा विहरेमु अवेरिनो’ति इति च नेसं होति, अथ च पन सवेरा सदण्डा ससपत्ता सब्यापज्जा विहरन्ति सवेरिनो”ति. इत्थं भगवा सक्कस्स देवानमिन्दस्स पञ्हं पुट्ठो ब्याकासि. अत्तमनो सक्को देवानमिन्दो भगवतो भासितं अभिनन्दि अनुमोदि– “एवमेतं, भगवा, एवमेतं, सुगत. तिण्णा मेत्थ कङ्खा विगता कथंकथा भगवतो पञ्हवेय्याकरणं सुत्वा”ति. 358. इतिह सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं [उत्तरिं (सी. स्या. पी.)] पञ्हं अपुच्छि– “इस्सामच्छरियं पन, मारिस, किंनिदानं किंसमुदयं किंजातिकं किंपभवं; किस्मिं सति इस्सामच्छरियं होति; किस्मिं असति इस्सामच्छरियं न होती”ति? “इस्सामच्छरियं खो, देवानमिन्द, पियाप्पियनिदानं पियाप्पियसमुदयं पियाप्पियजातिकं पियाप्पियपभवं; पियाप्पिये सति इस्सामच्छरियं होति, पियाप्पिये असति इस्सामच्छरियं न होती”ति. “पियाप्पियं खो पन, मारिस, किंनिदानं किंसमुदयं किंजातिकं किंपभवं; किस्मिं सति पियाप्पियं होति; किस्मिं असति पियाप्पियं न होती”ति? “पियाप्पियं खो, देवानमिन्द, छन्दनिदानं छन्दसमुदयं छन्दजातिकं छन्दपभवं; छन्दे सति पियाप्पियं होति; छन्दे असति पियाप्पियं न होती”ति. “छन्दो खो पन, मारिस, किंनिदानो किंसमुदयो किंजातिको किंपभवो; किस्मिं सति छन्दो होति; किस्मिं असति छन्दो न होती”ति? “छन्दो खो, देवानमिन्द, वितक्कनिदानो वितक्कसमुदयो वितक्कजातिको वितक्कपभवो; वितक्के सति छन्दो होति; वितक्के असति छन्दो न होती”ति. “वितक्को खो पन, मारिस, किंनिदानो किंसमुदयो किंजातिको किंपभवो; किस्मिं सति वितक्को होति; किस्मिं असति वितक्को न होती”ति? “वितक्को खो, देवानमिन्द, पपञ्चसञ्ञासङ्खानिदानो पपञ्चसञ्ञासङ्खासमुदयो पपञ्चसञ्ञासङ्खाजातिको पपञ्चसञ्ञासङ्खापभवो; पपञ्चसञ्ञासङ्खाय सति वितक्को होति; पपञ्चसञ्ञासङ्खाय असति वितक्को न होती”ति. “कथं पटिपन्नो पन, मारिस, भिक्खु पपञ्चसञ्ञासङ्खानिरोधसारुप्पगामिनिं पटिपदं पटिपन्नो होती”ति?