सक्कूपसङ्कम
350. अथ खो सक्कस्स देवानमिन्दस्स एतदहोसि– “पटिसम्मोदति पञ्चसिखो गन्धब्बदेवपुत्तो भगवता, भगवा च पञ्चसिखेना”ति. अथ खो सक्को देवानमिन्दो पञ्चसिखं गन्धब्बदेवपुत्तं आमन्तेसि– “अभिवादेहि मे त्वं, तात पञ्चसिख, भगवन्तं– ‘सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दती’ति”. “एवं भद्दन्तवा”ति खो पञ्चसिखो गन्धब्बदेवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा भगवन्तं अभिवादेति– “सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दती”ति. “एवं सुखी होतु, पञ्चसिख, सक्को देवानमिन्दो सामच्चो सपरिजनो; सुखकामा हि देवा मनुस्सा असुरा नागा गन्धब्बा ये चञ्ञे सन्ति पुथुकाया”ति. 351. एवञ्च पन तथागता एवरूपे महेसक्खे यक्खे अभिवदन्ति. अभिवदितो सक्को देवानमिन्दो भगवतो इन्दसालगुहं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. देवापि तावतिंसा इन्दसालगुहं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. पञ्चसिखोपि गन्धब्बदेवपुत्तो इन्दसालगुहं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. तेन खो पन समयेन इन्दसालगुहा विसमा सन्ती समा समपादि, सम्बाधा सन्ती उरुन्दा [उरुद्दा (क.)] समपादि, अन्धकारो गुहायं अन्तरधायि, आलोको उदपादि यथा तं देवानं देवानुभावेन. 352. अथ खो भगवा सक्कं देवानमिन्दं एतदवोच– “अच्छरियमिदं आयस्मतो कोसियस्स, अब्भुतमिदं आयस्मतो कोसियस्स ताव बहुकिच्चस्स बहुकरणीयस्स यदिदं इधागमनन्”ति. “चिरपटिकाहं, भन्ते, भगवन्तं दस्सनाय उपसङ्कमितुकामो; अपि च देवानं तावतिंसानं केहिचि केहिचि [केहिचि (स्या.)] किच्चकरणीयेहि ब्यावटो; एवाहं नासक्खिं भगवन्तं दस्सनाय उपसङ्कमितुं. एकमिदं, भन्ते, समयं भगवा सावत्थियं विहरति सलळागारके. अथ ख्वाहं, भन्ते, सावत्थिं अगमासिं भगवन्तं दस्सनाय. तेन खो पन, भन्ते, समयेन भगवा अञ्ञतरेन समाधिना निसिन्नो होति, भूजति [भुञ्जती च (सी. पी.), भुजगी (स्या.)] च नाम वेस्सवणस्स महाराजस्स परिचारिका भगवन्तं पच्चुपट्ठिता होति, पञ्जलिका नमस्समाना तिट्ठति. अथ ख्वाहं, भन्ते, भूजतिं एतदवोचं ‘अभिवादेहि मे त्वं, भगिनि, भगवन्तं– “सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दती”ति. एवं वुत्ते, भन्ते, सा भूजति मं एतदवोच– ‘अकालो खो, मारिस, भगवन्तं दस्सनाय; पटिसल्लीनो भगवा’ति. ‘तेन ही, भगिनि, यदा भगवा तम्हा समाधिम्हा वुट्ठितो होति, अथ मम वचनेन भगवन्तं अभिवादेहि– “सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दती”ति. कच्चि मे सा, भन्ते, भगिनी भगवन्तं अभिवादेसि? सरति भगवा तस्सा भगिनिया वचनन्”ति? “अभिवादेसि मं सा, देवानमिन्द, भगिनी, सरामहं तस्सा भगिनिया वचनं. अपि चाहं आयस्मतो नेमिसद्देन [चक्कनेमिसद्देन (स्या.)] तम्हा समाधिम्हा वुट्ठितो”ति. “ये ते, भन्ते, देवा अम्हेहि पठमतरं तावतिंसकायं उपपन्ना, तेसं मे सम्मुखा सुतं सम्मुखा पटिग्गहितं– ‘यदा तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, दिब्बा काया परिपूरेन्ति, हायन्ति असुरकाया’ति. तं मे इदं, भन्ते, सक्खिदिट्ठं यतो तथागतो लोके उप्पन्नो अरहं सम्मासम्बुद्धो, दिब्बा काया परिपूरेन्ति, हायन्ति असुरकायाति.